Home » Example for the day » उद्विजेत 3As-विधिलिँङ्

उद्विजेत 3As-विधिलिँङ्

Today we will look at the form उद्विजेत 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb11-18-31.

नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु ।
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् ।। ११-१८-३१ ।।

Gita Press translation “He should not be annoyed with anyone nor should he annoy anyone. With his mind (fully) controlled he should put up with abuses and should never show disrespect to anyone; nor should he for the sake of his body make enemies with anyone like a brute.”

विजेत is derived from the धातुः √विज् (तुदादि-गणः, ओँविजीँ भयचलनयोः, धातु-पाठः # ६. ९) Note: The धातुवृत्ति: says – प्रायेणायमुत्पूर्व: – which means that this धातु: is mostly used with the उपसर्ग: “उद्”।

In the धातु-पाठः, as per 1-3-2 उपदेशेऽजनुनासिक इत्, the √विज्-धातुः has two इत् letters – the ओकारः and the ईकारः। The ईकारः has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √विज् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √विज् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “त”।

(1) विज् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) विज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) विज् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment.

(5) विज् + सीय् त। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the सीयुट्-आगमः, the उकारः before the टकारः is उच्चारणार्थ:।

(6) विज् + श + सीय् त । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌
Note: By 1-2-4 सार्वधातुकमपित्, the श-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकार: (of the अङ्गम् “विज्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च

(7) विज् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) विज् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(9) विज् + अ + ई त । By 6-1-66 लोपो व्योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(10) विजेत । गुणादेशः by 6-1-87 आद्गुणः

“उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उद् + विजेत = उद्विजेत।

Questions:

1. Where in the गीता has √विज् (तुदादि-गणः, ओँविजीँ भयचलनयोः, धातु-पाठः # ६. ९) been used with the उपसर्ग: “उद्” in a तिङन्तं पदम्?

2. Where has 6-4-109 ये च been used in the verse?

3. Commenting on the सूत्रम् 6-1-66 (used in step 9 of this example), the काशिका says – व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति। Please explain.

4. How would you say this in Sanskrit?
“You should not be annoyed with anyone.” Use the same धातु:/उपसर्ग:, as in this example, for “to be annoyed.” Use पञ्चमी विभक्ति: with “anyone.”

5. Use some words from the verse to construct the following sentence in Sanskrit:
“One should not show disrespect to anyone.”

6. Use some words from the verse to construct the following sentence in Sanskrit:
“One should not make enemies with anyone.”

Easy questions:

1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?

2. Do पदच्छेद: of चोद्वेजयेन्न and mention the relevant rules.


1 Comment

  1. Questions:
    1. Where in the गीता has √विज् (तुदादि-गणः, ओँविजीँ भयचलनयोः, धातु-पाठः # ६. ९) been used with the उपसर्ग: “उद्” in a तिङन्तं पदम्?
    Answer:√विज् (तुदादि-गणः, ओँविजीँ भयचलनयोः, धातु-पाठः # ६. ९)has been used with the उपसर्ग: “उद्” in a तिङन्तं पदम् in the form उद्विजेत्। The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्‌ |
    स्थिरबुद्धिरसम्मूढो ब्रह्मविद्‌ ब्रह्मणि स्थितः || 5-20||

    And also in the form उद्विजते। The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |
    हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः || 12-15||

    2. Where has 6-4-109 ये च been used in the verse?
    Answer: 6-4-109 ये च has been used in the form कुर्यात्
    कुर्यात् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०). Since the विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुष-एकवचनम्, the प्रत्ययः is “तिप्”।
    कृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त् । 3-4-100 इतश्च।
    = कृ + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = कृ + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = कृ + यात् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = कृ + उ + यात् । By 3-1-79 तनादिकृञ्भ्य उः।
    = कर् + उ + यात् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः । Note: Since यासुट् is a ङित् (by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च), 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: which would have taken place by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कुर् + उ + यात् । By 6-4-110 अत उत्‌ सार्वधातुके ।
    = कुर्यात् । By 6-4-109 ये च, the उकारः of a प्रत्ययः following the verbal root √कृ (डुकृञ् करणे, # ८. १०) takes लोप: (elision), when followed by an affix beginning with a यकारः
    Note: 8-2-79 न भकुर्छुराम् prevents the दीर्घादेशः (elongation) of the उपधा (उकारः) of the अङ्गम् “कुर्” that would have been done by 8-2-77 हलि च।

    3. Commenting on the सूत्रम् 6-1-66 (used in step 9 of this example), the काशिका says – व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति। Please explain.
    Answer: “व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति।” means that the सूत्रम् 6-1-66 लोपो व्योर्वलि does not apply to the forms like “व्रश्च्” etc. because of उपदेशसामर्थ्यात् । व्रश्च् = व् र् अ श्च् – here वकारः is followed by a रेफः which belongs to the वल्-प्रत्याहारः and so 6-1-66 should apply. But that would make the वकार: in “व्रश्च्” useless. It would have no purpose. It would always take लोप: by 6-1-66. Hence by the fact that “व्रश्च्” has been listed by पाणिनि: with a वकार:, means that he intends it not to be redundant and hence it is not elided by 6-1-66. This is what is meant by उपदेशसामर्थ्यात् ।

    4. How would you say this in Sanskrit?
    “You should not be annoyed with anyone.” Use the same धातु:/उपसर्ग:, as in this example, for “to be annoyed.” Use पञ्चमी विभक्ति: with “anyone.”
    Answer: न कस्माच्चित् जनात् उद्विजेथाः = न कस्माच्चिज्जनादुद्विजेथाः।

    5. Use some words from the verse to construct the following sentence in Sanskrit:
    “One should not show disrespect to anyone.”
    Answer: न कञ्चन अवमन्येत = न कञ्चनावमन्येत।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “One should not make enemies with anyone.”
    Answer: न केनचित् वैरम् कुर्यात् = न केनचिद्वैरं कुर्यात्।

    Easy questions:
    1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?
    Answer: 8-3-7 नश्छव्यप्रशान् is used in the सन्धि-कार्यम् between अतिवादान्, तितिक्षेत giving the form अतिवादांस्तितिक्षेत ।
    अतिवादान् + तितिक्षेत
    = अतिवादांरुँ + तितिक्षेत (By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter follows as long as the “छव्” letter is followed by an “अम्” letter. 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.)
    = अतिवादांर् + तितिक्षेत (1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः)
    =अतिवादां: + तितिक्षेत (8-3-15 खरवसानयोर्विसर्जनीयः)
    = अतिवादांस् + तितिक्षेत (8-3-34 विसर्जनीयस्य सः)
    = अतिवादांस्तितिक्षेत।

    2. Do पदच्छेद: of चोद्वेजयेन्न and mention the relevant rules.
    Answer: The पदच्छेद: of चोद्वेजयेन्न is च + उद्वेजयत् + न।
    च + उद्वेजयत् = चोद्वेजयेत् by 6-1-87 आद्गुणः।
    चोद्वेजयेत् + न
    = चोद्वेजयेद् + न (8-2-39 झलां जशोऽन्ते)
    = चोद्वेजयेन्न (8-4-45 यरोऽनुनासिकेऽनुनासिको वा)।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics