Home » Example for the day » मुञ्च 2As-लोँट्

मुञ्च 2As-लोँट्

Today we will look at the form मुञ्च 2As-लोँट् from श्रीमद्भागवतम् Sb7-7-8

प्राह मैनां सुरपते नेतुमर्हस्यनागसम् ।
मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ।। ७-७-८ ।।

Gita Press translation – He peremptorily said, “You should not take this innocent lady, O lord of divinities! Leave, leave, blessed one, the good woman, who is another’s wedded wife.”

मुञ्च is derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The ending ऌकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “मुचॢँ” has स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √मुच्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √मुच्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √मुच् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √मुच्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) मुच् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् follows a धातुः when used in the sense of command/request.

(2) मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मुच् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) मुच् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मुच् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) मुच् + श + हि । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) मुच् + अ + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) मु नुँम् च् + अ + हि । By 7-1-59 शे मुचादीनाम्, the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the नुँम्-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches after the last vowel (उकार:) of the अङ्गम् “मुच्”।

(9) मु न् च् + अ + हि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) मुन्च । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

(11) मुंच । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(12) मुञ्च । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has 7-1-59 शे मुचादीनाम् been used in Chapter Eighteen of the गीता?

2. Can you spot a अन्वादेश: in the verse?

3. Commenting on the सूत्रम् 7-1-59 शे मुचादीनाम्, the काशिका says – मुचादीनाम् इति किम्? तुदति। Please explain.

4. The eight verbal roots √मुच् etc. are the last eight in the तुदादि-गण:। Can you recall another सूत्रम् which refers to a set of verbal roots that occur at the end of a गण:?

5. How would you say this in Sanskrit?
“Why are your crying?” Paraphrase to “Why do you shed tears?” Use the neuter प्रातिपदिकम् “अश्रु” for “tear”, use the अव्ययम् “कस्मात्” for “why” and use the same धातु: as in this example for “to shed.”

6. How would you say this in Sanskrit?
“You should come here quickly.” Use the अव्ययम् “आगन्तुम्” for “to come”, use the अव्ययम् “अत्र” for “here” and use the अव्ययम् “आशु” for “quickly.” Use a धातु: from the verse for “should.”

Easy questions:

1. Which term used in the verse has the नदी-सञ्ज्ञा? By which सूत्रम् does पाणिनि: define the नदी-सञ्ज्ञा?

2. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?


1 Comment

  1. Questions:
    1. Where has 7-1-59 शे मुचादीनाम् been used in Chapter Eighteen of the गीता?
    Answer: 7-1-59 शे मुचादीनाम् has been used in Chapter Eighteen of the गीता in the forms विमुञ्चति and विन्दति । विमुञ्चति is derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६) and विन्दति is derived from the धातुः √विद् (तुदादि-गणः, विदॢ्ँ लाभे, धातु-पाठः #६. १६८).

    यया स्वप्नं भयं शोकं विषादं मदमेव च |
    न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी || 18-35||
    Since the विवक्षा here is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष-एकवचनम्, the प्रत्ययः is “तिप्”।
    मुच् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = मुच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + श + ति । By 3-1-77 तुदादिभ्यः शः।
    = मुच् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = मु नुँम् च् + अ + ति । By 7-1-59 शे मुचादीनाम्
    = मु न् च् + अ + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुंचति । By 8-3-24 नश्चापदान्तस्य झलि।
    = मुञ्चति । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    “वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    वि + मुञ्चति = विमुञ्चति ।

    स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |
    स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु || 18-45||
    यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्‌ |
    स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः || 18-46||
    Since the विवक्षा here is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष-एकवचनम्, the प्रत्ययः is “तिप्”।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विद् + ति । अनुबन्ध-लोपः by, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + श + ति । By 3-1-77 तुदादिभ्यः शः।
    = विद् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = वि नुँम् द् + अ + ति । By 7-1-59 शे मुचादीनाम्
    = वि न् द् + अ + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विंदति । By 8-3-24 नश्चापदान्तस्य झलि।
    = विन्दति । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    2. Can you spot a अन्वादेश: in the verse?
    Answer: एनाम् has been used in अन्वादेश:। सर्वनाम-प्रातिपदिकम् ‘इदम्’/‘एतद्’। स्त्रीलिङ्गे द्वितीया-एकवचनम् ।
    अन्वादेश: (अनु + आदेश:) (re-employment or after-statement) means a second reference to one and the same item already referred to by an earlier word.
    इदम्/एतद् + अम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = एन + अम् । By 2-4-34 द्वितीयाटौस्स्वेनः, ‘इदम्’/‘एतद्’ gets ‘एन’ as the replacement when followed by the affixes of the second case or the affix ‘टा’ or ‘ओस्’, when used in अन्वादेश:। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘इदम्’/‘एतद्’ gets replaced.
    = एन + टाप् + अम् । By 4-1-4 अजाद्यतष्टाप्, the प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.
    = एना + अम् । By 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 6-1-101 अकः सवर्णे दीर्घः । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = एनाम् । By 6-1-107 अमि पूर्वः, in place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter. In this case, in place of the ending आकार: of “एना” and the following अकार: of “अम्” there is a single substitute which is the prior आकार:।

    3. Commenting on the सूत्रम् 7-1-59 शे मुचादीनाम्, the काशिका says – मुचादीनाम् इति किम्? तुदति। Please explain.
    Answer: “मुचादीनाम् इति किम्? तुदति” means why “मुचादीनाम्” is used in the सूत्रम् 7-1-59 शे मुचादीनाम् । “मुचादीनाम्” refers to the last eight verbal roots in the तुदादि-गण: starting from √मुच्। They are as follows – √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३).
    7-1-59 will only apply to these eight roots not to other verbal roots like √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः # ६. १) in the तुदादि-गण: । तुदति is derived from the धातुः √तुद् and 7-1-59 will not apply.
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।
    तुद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = तुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तुद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तुद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तुद् + श + ति । By 3-1-77 तुदादिभ्यः शः। Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “तुद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = तुदति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।

    4. The eight verbal roots √मुच् etc. are the last eight in the तुदादि-गण:। Can you recall another सूत्रम् which refers to a set of verbal roots that occur at the end of a गण:?
    Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति refers to a set of nine verbal roots that occur at the end of भ्वादि- गण:।
    वृत्तिः वचिस्‍वप्‍योर्यजादीनां च सम्प्रसारणं स्‍यात् किति । The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
    Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

    5. How would you say this in Sanskrit?
    “Why are your crying?” Paraphrase to “Why do you shed tears?” Use the neuter प्रातिपदिकम् “अश्रु” for “tear”, use the अव्ययम् “कस्मात्” for “why” and use the same धातु: as in this example for “to shed.”
    Answer: कस्मात् अश्रूणि मुञ्चसि = कस्मादश्रूणि मुञ्चसि।

    6. How would you say this in Sanskrit?
    “You should come here quickly.” Use the अव्ययम् “आगन्तुम्” for “to come”, use the अव्ययम् “अत्र” for “here” and use the अव्ययम् “आशु” for “quickly.” Use a धातु: from the verse for “should.”
    Answer: अत्र आशु आगन्तुम् अर्हसि = अत्राश्वागन्तुमर्हसि।

    Easy questions:

    1. Which term used in the verse has the नदी-सञ्ज्ञा? By which सूत्रम् does पाणिनि: define the नदी-सञ्ज्ञा?
    Answer: The प्रातिपदिकम् “सती” (used in “सतीम्” – द्वितीया-एकवचनम्) has the नदी-सञ्ज्ञा। पाणिनि: defines the नदी-सञ्ज्ञा by the सूत्रम् 1-4-3 यू स्त्र्याख्यौ नदी, a term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.

    2. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?
    Answer: 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः has been used in (हे) सुरपते (प्रातिपदिकम् “सुरपति”, सम्बुद्धि:) and (हे) महाभाग (प्रातिपदिकम् “महाभाग”, सम्बुद्धि:)।
    (हे) सुरपति + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = (हे) सुरपते + सुँ । By 7-3-108 ह्रस्वस्य गुणः, when the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
    = (हे) सुरपते + स् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) सुरपते । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः, following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

    (हे) महाभाग + सुँ (4-1-2 स्वौजसमौट्…)
    = (हे) महाभाग + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = (हे) महाभाग (6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics