Home » 2011 » October » 02

Daily Archives: October 2, 2011

विरज्यते 3As-लँट्

Today we will look at the form विरज्यते 3As-लँट् from श्रीमद्भागवतम् 3-30-4.

जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत् ।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ।। ३-३०-४ ।।

Gita Press translation “The Jīva in this world finds delight in whatever species of life he is born into, and never feels aversion for it.”

रज्यते is derived from the धातुः √रन्ज् (दिवादि-गणः, रन्जँ रागे, धातु-पाठः #४. ६३)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √रन्ज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √रन्ज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √रन्ज्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “रन्ज्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √रन्ज्-धातुः will be उभयपदी। In this verse it has taken a आत्मनेपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) रन्ज् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) रन्ज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रन्ज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) रन्ज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) रन्ज् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) रन्ज् + य + ते। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) रज्यते । By 6-4-24 अनिदितां हल उपधायाः क्ङिति, the penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker.
(Note: Since the सार्वधातुक-प्रत्यय: “ते” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-24 to apply.)

Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
वि + रज्यते = विरज्यते।

Questions:

1. Where has 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in a तिङन्तं पदम् in the first fifteen verses of Chapter Five of the गीता?

2. Can you spot a यासुट्-आगम: in the verse?

3. Commenting on 6-4-24 अनिदितां हल उपधायाः क्ङिति, the तत्त्वबोधिनी says “अनिदितामिति किम्? नन्द्यते।” Please explain.

4. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says “हलः किम्? नीयते।” Please explain.

5. Commenting further on the same सूत्रम्, the तत्त्वबोधिनी says “उपधायाः किम्? हन्यते।” Please explain.

6. How would you say this in Sanskrit?
“Wherever I go, I find happiness.” Use “यत्र यत्र” (and the corresponding “तत्र तत्र”) for “wherever.” Use a verbal root from the verse for “to find.”

Easy questions:

1. Derive the form तस्याम् (स्त्रीलिङ्गे सप्तमी-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “तद्”।

2. Which सूत्रम् was used to do the “स्मिन्”-आदेश: in एतस्मिन्?

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics