Home » 2011 » October » 21

Daily Archives: October 21, 2011

वृश्चति 3As-लँट्

Today we will look at the form वृश्चति 3As-लँट् from श्रीमद्भागवतम् Sb6.3.2

यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् ।
एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ।। ६-३-२ ।।

Gita Press translation “(Such) supersession of the authority of the glorious Yama at the hands of another was never heard of before, O (holy) sage ! (And) none other than you can resolve the doubt which will arise in the popular mind on this point; that is my conviction.”

वृश्चति is derived from the धातुः √व्रश्च् (तुदादि-गणः, ओँव्रश्चूँ छेदने, धातु-पाठः # ६. १२)

In the धातु-पाठः, as per 1-3-2 उपदेशेऽजनुनासिक इत्, the √व्रश्च्-धातुः has two इत् letters – the ओकारः and the ऊकारः। The ऊकारः has a उदात्त-स्वर:। Hence, the √व्रश्च्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्ययाः। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √व्रश्च्-धातुः, in कर्तरि प्रयोगः, will take the परस्मैपद-प्रत्ययाः by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √व्रश्च्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोगः।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) व्रश्च् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) व्रश्च् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) व्रश्च् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) व्रश्च् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) व्रश्च् + श + ति । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌
Note: By 1-2-4 सार्वधातुकमपित्, the श-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।

(6) व्रश्च् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) व् र् अ श्च् + अ + ति = व् अ श्च् + अ + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च , the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।

(8) वृश्चति । See question 2.

Questions:

1. In the first ten verses of Chapter Two of the गीता, can you spot a word in which (as in this example) the श-प्रत्यय: has been used and the रेफ: of the धातु: has taken सम्प्रसारणम्?

2. Which सूत्रम् is required in step 8?

3. Can you spot a “ईट्”-आगम: in the verse?

4. Where has 1-1-51 उरण् रपरः been used in the verse?

5. How would you say this in Sanskrit?
“Let us cut this chain.” Use the feminine प्रातिपदिकम् “शृङ्खला” for chain. Use the same धातु: as in the example.

6. How would you say this in Sanskrit?
“O Lord! Please remove (cut) all doubts present in my mind.” Use the same धातु: as in the example. Use a प्रातिपदिकम् from the verse for “doubt.” Use the adjective प्रातिपदिकम् “वर्तमान” for “present.”

Easy questions:

1. Can you spot two places in the verse where 8-3-19 लोपः शाकल्यस्य has been used?

2. Which सूत्रम् was used for the “स्य”-आदेश: in the forms यमस्य and देवस्य?

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics