Home » Example for the day » कृष्णाङ्घ्रिपद्ममधुलिट् mNs

कृष्णाङ्घ्रिपद्ममधुलिट् mNs

Today we will look at the form कृष्णाङ्घ्रिपद्ममधुलिट् from श्रीमद्भागवतम् SB 6-3-33

कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्टमायागुणेषु रमते वृजिनावहेषु ।
अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुमीहेत कर्म यत एव रजः पुनः स्यात् ।। ६-३-३३ ।।

Gita Press translation “He who enjoys like a bee the sweetness of Śrī Kṛṣṇa’s lotus-feet (by contemplating on them) delights no more in the enjoyments brought forth by Māyā (Prakṛti), once they have been given up by him as conducive to suffering. The other man (who does not enjoy the sweetness of those feet and) who is (consequently) buffeted by desires takes to action (alone in the shape of an expiatory process) in order to atone for his sin — action which leads only to sin again (inasmuch as it does not purify the mind and thus proves no better than the path of an elephant, which throws dust on its body as soon as it emerges from water after the bath.)”

‘कृष्णाङ्घ्रिपद्ममधुलिह्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च. The विवक्षा here is प्रथमा-एकवचनम्. 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘कृष्णाङ्घ्रिपद्ममधुलिह्’.

(1) कृष्णाङ्घ्रिपद्ममधुलिह् + सुँ ।

(2) कृष्णाङ्घ्रिपद्ममधुलिह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः.

(3) कृष्णाङ्घ्रिपद्ममधुलिह् । सकार लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् .

(4) कृष्णाङ्घ्रिपद्ममधुलिढ् । कृष्णाङ्घ्रिपद्ममधुलिह् gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् and hence by 8-2-31 हो ढः , the हकारः gets ढकारः as replacement.

(5) कृष्णाङ्घ्रिपद्ममधुलिड् । By 8-2-39 झलां जशोऽन्ते , a झल् letter that occurs at the end of a पदम् it is replaced by a जश् letter.

(6) कृष्णाङ्घ्रिपद्मममधुलिट् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Which सूत्रम् applied to change the ending डकार: of कृष्णाङ्घ्रिपद्ममधुलिड् to a णकार: in the श्लोक:?

2. Can you spot a हकारान्त-प्रातिपदिकम् used in the third chapter of the गीता?

3. In the सिद्धान्त-कौमुदी, why is the हकारान्त-प्रातिपदिकम् (as opposed to maybe a ककारान्त-प्रातिपदिकम् ) taken first in the हलन्त-पुंलिङ्ग-प्रकरणम् ?

4. Which word in the श्लोक: translates to “sin”? Where is this word used in the गीता?

5. The अमर-कोश: gives ten synonyms for the word “मधुलिट्” as follows:
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।
द्विरेफ-पुष्पलिड्-भृङ्ग-षट्पद-भ्रमरालयः ।।२-५-२९।।
(इति एकादश “भ्रमरस्य” नामानि)
Please list any five of these synonyms.

6. In step 4, why did the term कृष्णाङ्घ्रिपद्ममधुलिढ् get the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् even though the सुँ-प्रत्यय: has been elided by the prior steps? (In other words which सूत्रम् allows us to consider कृष्णाङ्घ्रिपद्ममधुलिढ् as a सुँबन्तम् even though सुँ-प्रत्यय: is no longer there?)

7. How would you say this in Sanskrit?
“Another beautiful verse of the भागवत-पुराणम्”
Use the प्रातिपदिकम् “सुन्दर” for beautiful.

8. Even though we have not yet studied the declension of any नकारान्त-प्रातिपदिकम् , we have covered all the rules required to derive the form “कर्म” (द्वितीया-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “कर्मन्” . Can you list the steps?

Easy questions:

1. List the letters of the जश्-प्रत्याहार: . This set corresponds to which column of the 5×5 matrix of the पञ्च वर्गा: ?

2. Which is the term used to refer to the last three quarters (8-2, 8-3 and 8-4) of the अष्टाध्यायी ?


2 Comments

  1. 4. Which word in the श्लोक: translates to “sin”? Where is this word used in the गीता?
    रजः translates to sin. This word occurs in गीत 3-37:
    काम एष क्रोध एष रजोगुणसमुद्भवः |

    Also in –
    सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
    निबध्नन्ति महाबाहो देहे देहिनमव्ययम्‌ || 14-5||

    रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्‌ |
    तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्‌ || 14-7||

    सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |
    ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत || 14-9||

    रजस्तमश्चाभिभूय सत्त्वं भवति भारत |
    रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा || 14-10||

    ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |
    तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः || 17-1||

    Easy questions:

    1. List the letters of the जश्-प्रत्याहार: . This set corresponds to which column of the 5×5 matrix of the पञ्च वर्गा: ?
    ज्, ब्, ग्, ड्, द् — corresponding to the third column of the 5×5 matrix of the पञ्च वर्गा: |

    2. Which is the term used to refer to the last three quarters (8-2, 8-3 and 8-4) of the अष्टाध्यायी ?
    The last three quarters of the अष्टाध्यायी is called the त्रिपादी section. The first seven chapters and the first quarter of the eighth chapter is called the सपादसप्ताध्यायी section.

  2. Namaste,
    1. The डकार: of कृष्णाङ्घ्रिपद्ममधुलिड् was changed to a णकार: by 8-4-45 यरोऽनुनासिकेऽनुनासिको वा – when a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. Even though the सूत्रम् says “वा” (optional), almost all the time the substitution is done.

    2. सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |
    अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्‌ || 3-10||
    इष्टकामधुक् is प्रथमा-एकवचनम् of the प्रातिपदिकम् ‘इष्टकामदुह्’.

    3. In the माहेश्वर-सूत्राणि, the first letter among the consonants (हल्) is हकारः. The सुबन्त-प्रकरणम् of the सिद्धान्त-कौमुदी follows the order of the माहेश्वर-सूत्राणि. Hence a हकारान्त-प्रातिपदिकम् is taken first in the हलन्त-पुंलिङ्ग-प्रकरणम्।

    5. The ten synonyms for the word मधुलिट् (प्रातिपदिकम् ‘मधुलिह्’) are given below. All of them are masculine.

    मधुव्रतः (प्रातिपदिकम् ‘मधुव्रत’)
    मधुकरः (प्रातिपदिकम् ‘मधुकर’)
    मधुलिट् (प्रातिपदिकम् ‘मधुलिह्’)
    मधुप: (प्रातिपदिकम् ‘मधुप’)
    अली (प्रातिपदिकम् ‘अलिन्’)
    द्विरेफः (प्रातिपदिकम् ‘द्विरेफ’)
    पुष्पलिट् (प्रातिपदिकम् ‘पुष्पलिह्’)
    भृङ्ग: (प्रातिपदिकम् ‘भृङ्ग’)
    षट्पद: (प्रातिपदिकम् ‘षट्पद’)
    भ्रमरः (प्रातिपदिकम् ‘भ्रमर’)
    अलिः (प्रातिपदिकम् ‘अलि’)

    6. By the सूत्रम् 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् , when an affix takes लोपः(elision), the operations that are dependent on that affix, can still be carried out. (काशिका वृत्तिः ‘प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्।’) That is why even though the सुँ-प्रत्यय: has taken लोप:, the term कृष्णाङ्घ्रिपद्ममधुलिढ् still gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।

    7. भागवतपुराणस्य अन्य: सुन्दरः श्लोक:। = भागवतपुराणस्यान्य: सुन्दरः श्लोक:।

    8. नपुंसकलिङ्ग-प्रातिपदिकम् कर्मन्। अत्र द्वितीया-एकवचनम्।
    कर्मन् + अम् ( अम्-प्रत्ययः by 4-1-2 स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ )
    = कर्मन् (7-1-23 स्वमोर्नपुंसकात्‌ )
    = कर्म (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    Thank you Satishji.

Leave a comment

Your email address will not be published.

Recent Posts

November 2010
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics