Home » Example for the day » बृहते mDs

बृहते mDs

Today we will look at the form बृहते from श्रीमद्भागवतम् SB 9-19-29

नमस्तुभ्यं भगवते वासुदेवाय वेधसे ।
सर्वभूताधिवासाय शान्ताय बृहते नमः ।।०९-१९-२९ ।।

Gita Press translation “Hail, hail to You, the all-tranquil and all-pervading Lord Vāsudeva, the Maker of this universe, the Indweller of all created beings.”

‘बृहत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बृहत्’

(1) बृहत् + ङे ।

(2) बृहते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

Questions:

1. What would be the पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “बृहत्”?

2. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?

3. Was there an alternate form possible? (In place of the one identified in question 2)?

4. Where has the सूत्रम् 7-1-13 ङेर्यः been used?

5. How would you say this in Sanskrit?
“All the deer in this forest are calm.” Use the प्रातिपदिकम् “मृग” for “deer” and “शान्त” for “calm.” Use a verb from the following post – http://avg-sanskrit.org/2011/01/14/

6. The अमरकोश: gives thirteen synonyms for the adjective प्रातिपदिकम् “समग्र” (meaning “all”). One of them is the pronoun प्रातिपदिकम् “सर्व” used in this verse. Please list the other twelve.
अथ समं सर्वम् ॥३-१-६४॥
विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् ।
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥३-१-६५॥
(इति चतुर्दश “समग्रस्य” नामानि)

7. Can you spot a प्रातिपदिकम् ending in “अतुँ”?

8. In order to apply the सूत्रम् 1-3-8 लशक्वतद्धिते we have to make sure that the ङे-प्रत्यय: is not a तद्धित-प्रत्यय:। The ङे-प्रत्यय: is prescribed by 4-1-2 स्वौजसमौट्छष्टा……..। From where to where does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?

Easy questions:

1. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used?

2. Which विभक्ति:/वचनम् has been used in “वासुदेवाय”? (It is declined like राम-शब्द:)।


2 Comments

  1. Questions:
    1. What would be the पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “बृहत्”?
    पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “बृहत्” will be बृहन्।
    बृहत् + सुँ (By the उणादि-सूत्रम् “वर्तमाने पृषद्- बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “बृहत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित्।)
    बृह नुँम् त् + सुँ ( सुँ-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। So the अङ्गम् gets नुँम्-आगमः by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः)
    बृह न् त् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    बृहन्त् (6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुँतिस्यपृक्तं हल्)
    बृहन् (8-2-23 संयोगान्तस्य लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot be applied because of 8-2-1 पूर्वत्रासिद्धम्।)

    2. Where has the युष्मद्-प्रातिपदिकम् been used in this verse?
    In तुभ्यम्, युष्मद्-प्रातिपदिकम्, चतुर्थी-विभक्तिः एकवचनम् ।

    3. Was there an alternate form possible? (In place of the one identified in question 2)?
    The alternate form is “ते”। For the alternate form to be used, following two conditions are required –
    1. There is a पदम् in the same sentence preceding युष्मद्/अस्मद्।
    2. युष्मद्/अस्मद् is not at the beginning of a metrical पाद:।

    Here both the conditions are satisfied. The पदम् “नमः” precedes तुभ्यम् and तुभ्यम् is not at the beginning of the पादः। So we can use ते ।

    4. Where has the सूत्रम् 7-1-13 ङेर्यः been used?
    In वासुदेवाय, प्रातिपदिकम् “वासुदेव”, चतुर्थी-विभक्तिः एकवचनम् ।
    वासुदेव + ङे (4-1-2 स्वौजसमौट्छष्टा…)
    वासुदेव + य (7-1-13 ङेर्यः, following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य)
    वासुदेवाय (7-3-102 सुपि च, the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:)

    5. How would you say this in Sanskrit?
    “All the deer in this forest are calm.” Use the प्रातिपदिकम् “मृग” for “deer” and “शान्त” for “calm.” Use a verb from the following post – http://avg-sanskrit.org/2011/01/14/
    The verb used in http://avg-sanskrit.org/2011/01/14/ is सन्ति।
    अस्मिन् वने सर्वे मृगाः शान्ताः सन्ति = अस्मिन्वने सर्वे मृगाश्शान्तास्सन्ति ।

    6. The अमरकोश: gives thirteen synonyms for the adjective प्रातिपदिकम् “समग्र” (meaning “all”). One of them is the pronoun प्रातिपदिकम् “सर्व” used in this verse. Please list the other twelve.
    अथ समं सर्वम् ॥३-१-६४॥
    विश्वमशेषं कृत्स्नं समस्तनिखिलाऽखिलानि निःशेषम् ।
    समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥३-१-६५॥
    (इति चतुर्दश “समग्रस्य” नामानि)

    The synonyms (all adjectives, declined here in neuter) of समग्रम् are –
    1. समम् (प्रातिपदिकम् “सम”)
    2. विश्वम् (प्रातिपदिकम् “विश्व”)
    3. अशेषम् (प्रातिपदिकम् “अशेष”)
    4. कृत्स्नम् (प्रातिपदिकम् “कृत्स्न”)
    5. समस्तम् (प्रातिपदिकम् “समस्त”)
    6. निखिलम् (प्रातिपदिकम् “निखिल”)
    7. अखिलम् (प्रातिपदिकम् “अखिल”)
    8. निःशेषम् (प्रातिपदिकम् “निःशेष”)
    9. सकलम् (प्रातिपदिकम् “सकल”)
    10. पूर्णम् (प्रातिपदिकम् “पूर्ण”)
    11. अखण्डम् (प्रातिपदिकम् “अखण्ड”)
    12. अनूनकम् (प्रातिपदिकम् “अनूनक”)

    7. Can you spot a प्रातिपदिकम् ending in “अतुँ”?
    The प्रातिपदिकम् “भगवत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Therefore it ends in “अतुँ”।
    Here we have भगवते ; चतुर्थी-विभक्तिः एकवचनम् of प्रातिपदिकम् “भगवत्”।
    भगवत् + ङे (4-1-2 स्वौजसमौट्छष्टा…) = भगवत् + ए (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = भगवते।

    8. In order to apply the सूत्रम् 1-3-8 लशक्वतद्धिते we have to make sure that the ङे-प्रत्यय: is not a तद्धित-प्रत्यय:। The ङे-प्रत्यय: is prescribed by 4-1-2 स्वौजसमौट्छष्टा……..। From where to where does पाणिनि: run the “तद्धिता:” अधिकार: in the अष्टाध्यायी?
    The “तद्धिता:” अधिकार: runs from 4-1-76 तद्धिताः to the end of the 5th Chapter of the अष्टाध्यायी, which is 5-4-160 निष्प्रवाणिश्च। Thus the ङे-प्रत्यय: is not a तद्धित-प्रत्यय: because it is prescribed by 4-1-2 स्वौजसमौट्छष्टा……..। which does not belong to the “तद्धिता:” अधिकार:।

    Easy questions:
    1. Where has the सूत्रम् 8-3-34 विसर्जनीयस्य सः been used?
    8-3-34 विसर्जनीयस्य सः is used in नमस्तुभ्यम्। The पदच्छेदः is नमः, तुभ्यम्।
    नमस् + तुभ्यम्
    नमरुँ + तुभ्यम् (8-2-66 ससजुषो रु: )
    नमर् + तुभ्यम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    नमः + तुभ्यम् (8-3-15 खरवसानयोर्विसर्जनीय:)
    नमस्तुभ्यम् (8-3-34 विसर्जनीयस्य सः)

    2. Which विभक्ति:/वचनम् has been used in “वासुदेवाय”? (It is declined like राम-शब्द:)।
    चतुर्थी विभक्तिः/एकवचनम् has been used in “वासुदेवाय”।
    वासुदेव + ङे (4-1-2 स्वौजसमौट्छष्टा…)
    वासुदेव + य (7-1-13 ङेर्यः, following a प्रातिपदिकम् ending in an अकार:, the affix ङे is replaced by य)
    वासुदेवाय( 7-3-102 सुपि च, the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:)

  2. 1. पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “बृहत्” will be बृहन्।

    2. In तुभ्यम्, युष्मद्-प्रातिपदिकम्, चतुर्थी-एकवचनम्।

    3. The alternate form is “ते” ।

    4. In वासुदेवाय, प्रातिपदिकम् “वासुदेव”, चतुर्थी-विभक्तिः एकवचनम् ।

    वासुदेव + ङे (4-1-2 स्वौजसमौट्छष्टा…)
    = वासुदेव + य (7-1-13 ङेर्यः)
    = वासुदेवाय (7-3-102 सुपि च)

    5. अस्मिन् वने सर्वे मृगाः शान्ताः सन्ति = अस्मिन्वने सर्वे मृगाः शान्ताः सन्ति ।

    6. The synonyms (all adjectives, declined here in neuter) of समग्रम् are
    समम्, विश्वम्, अशेषम्, कृत्स्नम्, समस्तम्, निखिलम्, अखिलम्, निःशेषम्, सकलम्, पूर्णम्, अखण्डम्, अनूनकम्।

    7. The प्रातिपदिकम् “भगवत्” of the word भगवते is a वतुँप्-प्रत्ययान्त-शब्दः, thus ends in अतुँ ।

    8. The “तद्धिता:” अधिकार: runs from 4-1-76 तद्धिताः to 5-4-160 निष्प्रवाणिश्च।

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics