Home » Example for the day » बिभ्रतम् mAs

बिभ्रतम् mAs

Today we will look at the form बिभ्रतम्-mNs from श्रीमद्भागवतम् SB 4-17-28

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम्
प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ।। ०४-१७-२८ ।।

Gita Press translation “Seized with a tremor and bowing low, Earth spoke with joined palms to the king, who like Death bore a form which was the very embodiment of wrath.”

बिभ्रत् is a शतृँ-प्रत्ययान्त-शब्द: derived from the भृ-धातु:। Since this धातु: is in the जुहोत्यादि-गणः, the final form is derived through reduplication (अभ्यासः). Here, the “बिभृ” of बिभ्रत् gets अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्

‘बिभ्रत्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘बिभ्रत्’।

(1) बिभ्रत् + अम् ।

(2) Here the शतृ-प्रत्यय: follows an अङ्गम् (बिभृ) which has the अभ्यस्त-सञ्ज्ञा। Hence 7-1-78 नाभ्यस्ताच्छतुः stops 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः and the शतृ-प्रत्यय: does not take the नुँम् augment.

(3) बिभ्रतम् । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा ।

Questions:

1. In the सूत्रम् 6-1-5 उभे अभ्यस्तम् why wasn’t the सूत्रम् 6-1-109 एङः पदान्तादति applied between उभे + अभ्यस्तम्?

2. The अमरकोश: gives twenty-six (!) synonyms for the word “भूमि:” (प्रातिपदिकम् “भूमि” feminine, meaning “Earth”). One of them is “मही” (प्रातिपदिकम् “मही”) used in this verse. Please list the remaining twenty-five.
भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा ।
धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः ।।२-१-२।।
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ।।२-१-३।।
(इति सप्तविंशति: “भूमे:” नामानि)

Note: Some editions of अमरकोश: have धरणि: instead of धरणी and क्षोणी instead of क्षोणि:।

3. Match the columns:
a) अव्ययम्
b) स्त्रीलिङ्गे द्वितीया-एकवचनम्
c) स्त्रीलिङ्गे प्रथमा-एकवचनम्
d) पुंलिङ्गे द्वितीया-एकवचनम्

i. मूर्तिम्
ii. कृतान्तम्
iii. एवम्
iv. मही

4. Which प्रातिपदिकम् in the verse has the नदी-सञ्ज्ञा? By which सूत्रम् does पाणिनि: define the नदी-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“Today, the ground (is) covered with snow.” Use the पुंलिङ्ग-प्रातिपदिकम् “तुषार” for “snow”, the adjective प्रातिपदिकम् “आवृत” for “covered” and the अव्ययम् “अद्य” for “today.”

6. Where is the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः used for the first time in the गीता?

7. Can you recall another सूत्रम् (that we have studied) – besides 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – that prescribes the नुँम्-आगम:?

8. Where has the सूत्रम् 8-3-37 कुप्वोः ≍क≍पौ च been used?

Easy questions:

1. Consider the form “मही” which is प्रथमा-एकवचनम् of the feminine प्रातिपदिकम् “मही”। The steps are as follows:
मही + सुँ by 4-1-2 स्वौजसमौट्छस्टा..
= मही + स् by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
= मही by ?
Which सूत्रम् is required in the last step?

2. Was wasn’t the पदान्त-मकार: at the end of “बिभ्रतम्” replaced by an अनुस्वार: using 8-3-23 मोऽनुस्वारः? Which condition was not satisfied?


1 Comment

  1. Questions:
    1. In the सूत्रम् 6-1-5 उभे अभ्यस्तम् why wasn’t the सूत्रम् 6-1-109 एङः पदान्तादति applied between उभे + अभ्यस्तम्?
    उभे is प्रथमा-द्विवचनम् of the प्रातिपदिकम् “उभ”, नपुंसकलिङ्गे । The एकार: in उभे gets प्रगृह्य-सञ्ज्ञा by 1-1-11 ईदूदेद्द्विवचनं प्रगृह्यम्। Then, as per 6-1-125 प्लुतप्रगृह्या अचि there will be no सन्धि-कार्यम् between the एकार: and the following अच् (which is the अकार: in अभ्यस्तम्)। Vowels having the प्रगृह्य-सञ्ज्ञा retain their natural state when followed by a vowel. (This means that no सन्धि-कार्याणि are performed.)

    2. The अमरकोश: gives twenty-six (!) synonyms for the word “भूमि:” (प्रातिपदिकम् “भूमि” feminine, meaning “Earth”). One of them is “मही” (प्रातिपदिकम् “मही”) used in this verse. Please list the remaining twenty-five.
    भूर्भूमिरचलाऽनन्ता रसा विश्वम्भरा स्थिरा ।
    धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः ।।२-१-२।।
    सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
    गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ।।२-१-३।।
    (इति सप्तविंशति: “भूमे:” नामानि)
    1. भू: (प्रातिपदिकम् “भू” feminine)
    2. अचला (प्रातिपदिकम् “अचला” feminine)
    3. अनन्ता (प्रातिपदिकम् “अनन्ता” feminine )
    4. रसा (प्रातिपदिकम् “रसा” feminine)
    5. विश्वम्भरा (प्रातिपदिकम् “विश्वम्भरा” feminine )
    6. स्थिरा (प्रातिपदिकम् “स्थिरा” feminine )
    7. धरा (प्रातिपदिकम् “धरा” feminine )
    8. धरित्री (प्रातिपदिकम् “धरित्री” feminine )
    9. धरणी (प्रातिपदिकम् “धरणी” feminine)
    10. क्षोणि: (प्रातिपदिकम् “क्षोणि” feminine )
    11. ज्या (प्रातिपदिकम् “ज्या” feminine )
    12. काश्यपी (प्रातिपदिकम् “काश्यपी” feminine )
    13. क्षिति: (प्रातिपदिकम् “क्षिति” feminine )
    14. सर्वंसहा (प्रातिपदिकम् “सर्वंसहा” feminine )
    15. वसुमती (प्रातिपदिकम् “वसुमती” feminine )
    16. वसुधा (प्रातिपदिकम् “वसुधा” feminine )
    17. उर्वी (प्रातिपदिकम् “उर्वी” feminine )
    18. वसुन्धरा (प्रातिपदिकम् “वसुन्धरा” feminine )
    19. गोत्रा (प्रातिपदिकम् “गोत्रा” feminine )
    20. कु: (प्रातिपदिकम् “कु” feminine )
    21. पृथिवी (प्रातिपदिकम् “पृथिवी” feminine )
    22. पृथ्वी (प्रातिपदिकम् “पृथ्वी” feminine )
    23. क्ष्मा (प्रातिपदिकम् “क्ष्मा” feminine )
    24. अवनि: (प्रातिपदिकम् “अवनि” feminine )
    25. मेदिनी (प्रातिपदिकम् “मेदिनी” feminine )

    Note: Some editions of अमरकोश: have धरणि: instead of धरणी and क्षोणी instead of क्षोणि:।

    3. Match the columns:
    a) अव्ययम्
    b) स्त्रीलिङ्गे द्वितीया-एकवचनम्
    c) स्त्रीलिङ्गे प्रथमा-एकवचनम्
    d) पुंलिङ्गे द्वितीया-एकवचनम्
    i. मूर्तिम्
    ii. कृतान्तम्
    iii. एवम्
    iv. मही

    a) अव्ययम् – iii. एवम्
    b) स्त्रीलिङ्गे द्वितीया-एकवचनम् – i. मूर्तिम्
    c) स्त्रीलिङ्गे प्रथमा-एकवचनम् – iv. मही
    d) पुंलिङ्गे द्वितीया-एकवचनम् – ii. कृतान्तम्

    4. Which प्रातिपदिकम् in the verse has the नदी-सञ्ज्ञा? By which सूत्रम् does पाणिनि: define the नदी-सञ्ज्ञा?
    मही, प्रातिपदिकम् “मही”, प्रथमा-एकवचनम्। The प्रातिपदिकम् “मही” has नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी। A term ending in long ई or long ऊ gets the नदी-सञ्ज्ञा if it is used exclusively in the feminine gender.

    5. How would you say this in Sanskrit?
    “Today, the ground (is) covered with snow.” Use the पुंलिङ्ग-प्रातिपदिकम् “तुषार” for “snow”, the adjective प्रातिपदिकम् “आवृत” for “covered” and the अव्ययम् “अद्य” for “today.”
    अद्य पृथ्वी तुषारेण आवृता = अद्य पृथ्वी तुषारेणावृता ।

    6. Where is the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः used for the first time in the गीता?
    7-1-70 उगिदचां सर्वनामस्थानेऽधातोः is used for the first time in गीता in chapter 1 verse 5 in वीर्यवान् (प्रातिपदिकम् “वीर्यवत्”, अत्र पुंलिङ्गे प्रथमा-एकवचनम्)
    वीर्यवत् + सुँ । “वीर्यवत्” is a वतुँप्-प्रत्ययान्त-शब्दः। Thus it ends in “अतुँ”, and it is also उगित् (since the उकार: in वतुँप् is an इत्)।
    वीर्यवात् + सुँ । By 6-4-14 अत्वसन्तस्य चाधातोः, since the सुँ affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” has its penultimate letter elongated.
    वीर्यवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.
    वीर्यवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    वीर्यवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, बलवान्त् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    वीर्यवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “बलवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् will take लोपः।

    धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्‌|
    पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः || 1-5||

    7. Can you recall another सूत्रम् (that we have studied) – besides 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – that prescribes the नुँम्-आगम:?
    7-1-72 नपुंसकस्य झलचः । When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment.
    Also 7-1-73 इकोऽचि विभक्तौ – When a case affix that begins with a vowel follows, the इक् (इ, उ, ऋ, ऌ) ending neuter bases get the नुँम् augment.

    8. Where has the सूत्रम् 8-3-37 कुप्वोः ≍क≍पौ च been used?
    सूत्रम् 8-3-37 कुप्वोः ≍क≍पौ च is used in “प्राञ्जलिः प्राह” । When the विसर्ग: is followed by a letter of the क-वर्ग: or प-वर्ग: then it is replaced respectively by ≍क and ≍प । Optionally it can also stay as a विसर्ग:। The technical name for the “≍क” is जिह्वामूलीय: and for the “≍प” is उपध्मानीय:। Even though the सूत्रम् says a letter of the क-वर्ग: or प-वर्ग: is following, since 8-3-37 can apply only after 8-3-15, the following letter has to be a खर् too. So in effect when “क्” or “ख्” follows the विसर्ग: it is replaced by ≍क and when “प्” or “फ्” follows the विसर्ग: it is replaced by ≍प optionally.
    The सन्धि-कार्यम् is as follows
    प्राञ्जलिस् + प्राह = प्राञ्जलिर् + प्राह (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = प्राञ्जलिः + प्राह (8-3-15 खरवसानयोर्विसर्जनीयः) = प्राञ्जलिः प्राह or प्राञ्जलि (≍प) प्राह (8-3-37 कुप्वोः ≍क≍पौ च)

    Easy questions:
    1. Consider the form “मही” which is प्रथमा-एकवचनम् of the feminine प्रातिपदिकम् “मही”। The steps are as follows:
    मही + सुँ by 4-1-2 स्वौजसमौट्छस्टा..
    = मही + स् by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = मही by ?
    Which सूत्रम् is required in the last step?
    6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुँतिस्यपृक्तं हल् is required in the last step. A single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप्। In the this case, the term “मही” ends in the feminine affix ङी – hence 6-1-68 applies.

    2. Was wasn’t the पदान्त-मकार: at the end of “बिभ्रतम्” replaced by an अनुस्वार: using 8-3-23 मोऽनुस्वारः? Which condition was not satisfied?
    Because there is no हल् following. (According to 8-3-23 मोऽनुस्वारः a पदान्त-मकार: become an अनुस्वार: only when there is a consonant (हल्) following.) In the present verse, there is a विराम: after “बिभ्रतम्” – which means that there is nothing following. So 8-3-23 does not apply.

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics