Home » 2012 » September (Page 2)

Monthly Archives: September 2012

त्याज्यः mNs

Today we will look at the form त्याज्यः mNs from श्रीमद्भागवतम् 10.54.39

मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया । सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान् ॥ १०-५४-३८ ॥
बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ १०-५४-३९ ॥

श्रीधर-स्वामि-टीका
रुक्मिणीं सान्त्वयति – मैवास्मानिति ॥ ३८ ॥ पुनः कृष्णमाक्षिपति बन्धुरिति ॥ ३९ ॥

Gita Press transaltion – (Turning towards Rukmiṇī,) please do not take offense with us, O good lady, thinking of the disfiguration of your brother. None else is responsible for one’s joy and sorrow; for a man reaps the fruit of his own doings (in the shape of pleasurable and painful experiences) (38). A relative does not deserve death at the hands of his relative even if he has committed an offense deserving such treatment and should be let off. Why should he who stands killed by his own offense be killed again? (39)”

“त्याज्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √त्यज् (भ्वादि-गणः, त्यजँ हानौ धातु-पाठः #१. ११४१)

(1) त्यज् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

(2) त्यज् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) त्याज्य । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Note:7-3-52 चजोः कु घिण्ण्यतोः is stopped by the वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् – The verbal root √त्यज् (त्यजँ हानौ १. ११४१) should be included in the list of verbal roots whose चकारः/जकारः does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute) when followed by the affix “ण्यत्”।

“त्याज्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) त्याज्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) त्याज्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(5) त्याज्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “त्याज्य” been used in Chapter Eighteen of the गीता?

2. Commenting on the वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) the सिद्धान्त-कौमुदी says त्यजपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् । ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् । Please explain.

3. Commenting on the सूत्रम्  3-1-124 ऋहलोर्ण्यत्‌ the तत्त्वबोधिनी says ‘ऋ’ इति ऋधातोर्न ग्रहणं किन्तु ऋवर्णस्य हला साहचर्यात्परं कार्यमिति निर्देशात् ‘6-1-214 ईडवन्दवृशंसदुहां ण्यतः-‘ इत्यादिलिङ्गाच्च । Please explain.

4. Can you spot a verbal root belonging to the कण्ड्वादि-गणः in the verses?

5. How would you say this in Sanskrit?
“The study of grammar is not to be abandoned.”

6. How would you say this in Sanskrit?
“You ought not to abandon (your) aged parents.” Paraphrase to passive. Use the प्रातिपदिकम् “पितृ” (in the dual) for “parent.” Use the adjective प्रातिपदिकम् “वृद्ध” for “aged.”

Easy Questions:

1. Can you spot a शप् elision in the verses?

2. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in the verses?

शक्यः mNs

Today we will look at the form शक्यः mNs from श्रीमद्-वाल्मीकि-रामायणम् 3.55.24

भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह ॥ ३-५५-२२ ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ ३-५५-२३ ॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः ॥ ३-५५-२४ ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ ३-५५-२५ ॥

Gita Press translation – Accept me alone, O Sītā, I am a consort worthy of you. Youth is but fleeting, O timid lady; enjoy life with me here (in Laṅkā) (22). Do not harbor (even) the thought of beholding (again in this life) Rāma (a scion of Raghu), O lady of charming countenance! What power has he to reach this place even in thought, O Sītā? (23) A very powerful wind cannot be bound with ropes in the sky nor can the smokeless flames of a blazing fire be seized (24). In all the three worlds (viz., heaven earth and the intermediate region) I do not perceive a man who may snatch by dint of prowess you, who are protected by my arms, O beautiful lady! (25)

“शक्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शक् (शकॢँ शक्तौ, स्वादि-गणः, धातु-पाठः #५. १७)

(1) शक् + यत् । By 3-1-99 शकिसहोश्च – The affix यत् may be used following the verbal root √शक् (शकॢँ शक्तौ ५. १७) or √सह् (षहँ मर्षणे १. ९८८). See question 2.

(2) शक्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“शक्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) शक्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शक्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(5) शक्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “शक्य” been used in Chapter Six of the गीता?

2. In the absence of 3-1-99 शकिसहोश्च which सूत्रम् would have applied in step 1?

3. Where has लुँङ् been used in the verses?

4. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?

5. How would you say this in Sanskrit?
“Who can cross the ocean?” Paraphrase to passive. Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross.”

6. How would you say this in Sanskrit?
“I am not able to understand the meaning of this verse.” Paraphrase to passive. Use the अव्ययम् “अभिज्ञातुम्” for “to understand.”

Easy Questions:

1. Which सूत्रम् is used for the “त्रय”-आदेशः in the form त्रयाणाम्?

2. Which सूत्रम् is used for the दीर्घादेशः in the form पश्यामि?

गम्याम् fAs

Today we will look at the form गम्याम् fAs from श्रीमद्भागवतम् 1.14.42.

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ १-१४-४१ ॥
कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि ॥ १-१४-४२ ॥

श्रीधर-स्वामि-टीका
अन्यद्वा शरणागतं सत्त्वं प्राणिमात्रं न त्यक्तवानसि किम् । यस्त्वं पूर्वं शरणप्रद आश्रयप्रदः ॥ ४१ ॥ अगम्यामिति छेदः । निन्दितां स्त्रियं नागमः किं न गतवानसि। असत्कृतां मलिनवस्त्रादिना नागमः किम् । नोत्तमैरनुत्तमैः समैरित्यर्थः । असमैरधमैर्वा किं न पराजितोऽसीत्यर्थः ॥ ४२ ॥

Translation – I hope you never turned away any Brāhmaṇa, child, cow, aged or ailing man, any woman or any creature whatsoever that might have approached you for protection, noted as you are for affording shelter (to the needy) (41). I am sure you never shared the bed with a woman unworthy of you nor did you approach a woman who (though) worthy was in a state of defilement. I further hope that you were not vanquished, while on your way back, by your equals nor by your inferiors (42).

“गम्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ, भ्वादि-गणः, धातु-पाठः #१. ११३७)

(1) गम् + यत् । By 3-1-98 पोरदुपधात्‌ – The affix यत् may be used following a verbal root which ends in a letter of the प-वर्गः (“प्”, “फ्”, “ब्”, “भ्”, “म्”) and has a अकारः as its penultimate letter.

(2) गम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

“गम्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

(3) गम्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(4) गम्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(5) गम्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, द्वितीया-एकवचनम्

(6) गम्या + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(7) गम्याम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the कृदन्त-प्रातिपदिकम् “गम्य” been used (as a part of the compound) in the गीता?

2. Commenting on the सूत्रम् 3-1-98 पोरदुपधात्‌ the तत्त्वबोधिनी says पोः किम्। पाक्यम्। Please explain.

3. Commenting further on the सूत्रम् 3-1-98 पोरदुपधात्‌ the तत्त्वबोधिनी says अदुपधात्किम्। कोप्यम्। Please explain.

4. Can you spot an affix सिँच् in the verses?

5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the verses?

6. How would you say this in Sanskrit?
“You ought to go home now.” Paraphrase to passive.

Easy Questions:

1. Can you spot a आकारादेशः in the verses?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?

शिष्यम् mAs

Today we will look at the form शिष्यम् mAs from श्रीमद्भागवतम् 8.20.13.

एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ ८-२०-१३ ॥
श्रीशुक उवाच
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ ८-२०-१४ ॥

श्रीधर-स्वामि-टीका
यद्यदि यशो न जिहासति तर्हि युद्धेऽयं मां हत्वैनां भूमिं हरेच्छयीत वा । सम्यग्ज्ञातः सन्मम चित्ते शयीतेति वास्तवोऽर्थः ॥ १३ ॥

Gita Press translation – If he is really Lord Viṣṇu (of excellent fame), he would not forfeit his fair name (by playing me false) and might (as well) wrest the earth (from me, even if I were loth to part with it) after killing me in battle; or, being slain by me, he might lie in (eternal) sleep (if he is an impostor) (13). Śrī Śuka continued: Impelled by Providence, Śukrācārya (the preceptor) cursed (in the following words) his high-minded disciple (Bali), who, being true to his promise, had thus grown (apparently) irreverent (towards his preceptor) and refused to obey him (14).

“शिष्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०)

(1) शास् + क्यप् । By 3-1-109 एतिस्तुशास्वृदृजुषः क्यप्‌ – The affix क्यप्‌ may be used following the verbal root √इ (इण् गतौ २. ४०), √स्तु (ष्टुञ् स्तुतौ २. ३८), √शास् (शासुँ अनुशिष्टौ २. ७०), √वृ (वृञ् वरणे ५. ८), √दृ (दृङ् आदरे ६. १४७) or √जुष् (जुषीँ प्रीतिसेवनयोः ६. ८). Note: The affix “क्यप्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(2) शास् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) शिस् + य । By 6-4-34 शास इदङ्हलोः – The penultimate letter (आकारः) of the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) is replaced by a इकारः when followed by either –
i) the affix “अङ्” or
ii) an affix which begins with a consonant and is either कित् or ङित् (has ककारः or ङकारः as a इत्)।

Note: The affix “क्यप्” is a कित्। Therefore, 1-1-5 क्क्ङिति च stops the गुणादेशः which may have been done by 7-3-86 पुगन्तलघूपधस्य च।

(4) शिष्य । By 8-3-60 शासिवसिघसीनां च – A सकार: belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute “घसॢँ” which comes in place of अदँ भक्षणे २. १) is substituted by a षकार: when preceded by either a letter of the “इण्”-प्रत्याहार: or a letter of the क-वर्ग:।

“शिष्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्

(5) शिष्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(6) शिष्यम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् “शिष्य” been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 3-1-109 एतिस्तुशास्वृदृजुषः क्यप्‌ the सिद्धान्त-कौमुदी says ‘वृ’ इति वृञो ग्रहणं न वृङः। Please explain.

3. Commenting on the सूत्रम् 6-4-34 शास इदङ्हलोः the काशिका says अङ्हलोरिति किम्? शासति। Please explain. Hint: Use the सूत्रम् 6-1-6 जक्षित्यादयः षट्। We have not yet discussed the सूत्रम् 6-1-6 in the class but we have discussed it in a prior comment.

4. Where has the सूत्रम् 7-4-79 सन्यतः been used in the verses?

5. Can you spot an augment “सीयुट्” in the verses?

6. How would you say this in Sanskrit?
“Only one who respects the Guru is fit to be taught.” Use the verbal √दृ (दृङ् आदरे ६. १४७) preceded by the उपसर्गः “आङ्” for “to respect.”

Easy Questions:

1. Where has the सूत्रम् 2-4-34 द्वितीयाटौस्स्वेनः been used in the verses?

2. Which सूत्रम् is used for the augment “नुँम्” in the form सन् (used in the commentary)? Note: सन् is पुंलिङ्गे प्रथमा-एकवचनम् derived from the प्रातिपदिकम् “सत्” which ends in the affix “शतृँ”।

ध्येयम् nNs

Today we will look at the form ध्येयम् nNs from मोहमुद्गर-स्तोत्रम् (भज गोविन्दम्।)

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तम् ॥

Translation – “The Bhagavad Gīta and the thousand Names (of Lord Viṣṇu) ought (always) to be chanted; the form of Lord Viṣṇu (the consort of Śrī) ought to be constantly contemplated on; the mind ought to be directed to the company of the saints; and wealth ought to be donated to the destitute.

“ध्येय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ध्यै (ध्यै चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०५६)

(1) ध्या + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “ध्यै” becomes “ध्या”।

(2) ध्या + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) ध्यी + य । By 6-4-65 ईद्यति – When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।

(4) ध्ये + य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

“ध्येय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(5) ध्येय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) ध्येय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(7) ध्येयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 6-4-65 ईद्यति (used in step 3) been used for the first time in the गीता?

2. Commenting on the सूत्रम् 6-4-65 ईद्यति, the पदमञ्जरी (which is a scholarly commentary on the काशिका) says दीर्घविधानमुत्तरार्थम्। Please explain.

3. In which of the following forms has the सूत्रम् 6-4-65 ईद्यति not been used –
i) गेयम् ii) नेयम् iii) देयम् iv) none of the above.

4. Where else (besides in ध्येयम्) has the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति been used in the verse?

5. How would you say this in Sanskrit?
“The objects of sense ought not to be pondered over.” Use the masculine (compound) प्रातिपदिकम् “इन्द्रियार्थ” for “object of sense.”

6. How would you say this in Sanskrit?
“We ought not to sing vulgar songs.” Paraphrase to passive. Use the adjective प्रातिपदिकम् “ग्राम्य” for “vulgar.”

Easy Questions:

1. The सूत्रम् 7-1-24 अतोऽम् (used in step six) belongs to which अधिकारः?
i) धातोः ii) भस्य iii) अङ्गस्य iv) संहितायाम्

2. The सूत्रम् 6-1-107 अमि पूर्वः belongs to which अधिकारः?
i) अङ्गस्य ii) संहितायाम् iii) एकः पूर्वपरयोः iv) कृत्याः

चिन्तनीयः mNs

Today we will look at the form चिन्तनीयः mNs from श्रीमद्भागवतम् 8.11.38.

मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः । अतोऽन्यश्चिन्तनीयस्त उपायो मघवन् रिपोः ॥ ८-११-३८ ॥
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः । ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ॥ ८-११-३९ ॥
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ॥ ८-११-४० ॥

श्रीधर-स्वामि-टीका
आर्द्रशुष्काभ्यां मृत्युर्नैवेति ॥ ३८ ॥ ॥ ३९ ॥ उभयात्मकत्वमेवाह – न शुष्केण न चार्द्रेण फेनेन । तथा च श्रुतिः – ‘अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयत्’ इति ॥ ४० ॥

Gita Press translation – “A boon has been conferred on him by Me to the effect that death will surely not come to him through any wet or dry substance. Hence any other contrivance should be thought of by you for (the death of) this enemy, O Maghavā (Indra)!” (38) Hearing that ethereal voice, Indra fully composed his mind and contemplated; and presently he discovered a means in the shape of foam (of the sea), which combined both (the aforesaid) attributes (and could not therefore be called exclusively dry or wet) (39). With that foam, which was neither dry nor wet, he severed the head of Namuci; (and) hosts of sages glorified him and showered flowers on the mighty Indra (40).

“चिन्तनीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २)

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “चित्”।

(3) चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(6) चिन्ति + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(7) चिन्ति + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(8) चिन्त् + अनीय । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

“चिन्तनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(9) चिन्तनीय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) चिन्तनीय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(11) चिन्तनीयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which verse in Chapter Ten of the गीता has the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २) been used with a कृत्य-प्रत्ययः?

2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

3. In the verses can you spot a तिङन्तं पदम् derived from a verbal root ending in a ॠकारः?

4. How would you say this in Sanskrit?
“You should think of the answer to this question.” Paraphrase this to “The answer to this question should be thought of by you.”

5. How would you say this in Sanskrit?
“The purpose of this question ought to be known.”

6. How would you say this in Sanskrit?
“This question itself is questionable (to be thought over.)”

Easy Questions:

1. What would be an alternate form for मघवान् (पुंलिङ्ग-प्रातिपदिकम् “मघवन्”, प्रथमा-एकवचनम्)?

2. Can you recall two सूत्रे in which पाणिनिः specifically mentions the प्रातिपदिकम् “मघवन्”?

स्थाप्यः mNs

Today we will look at the form स्थाप्यः mNs from श्रीमद्वाल्मीकि-रामायणम् 2.52.32.

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय । आगतश्चापि भरतः स्थाप्यो नृपमते पदे ॥ २-५२-३२ ॥
भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च । अस्मत्सन्तापजं दुःखं न त्वामभिभविष्यति ॥ २-५२-३३ ॥
भरतश्चापि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ २-५२-३४ ॥

Gita Press translation – Also submit to the emperor (my father,) ‘(Pray) get Bharata soon. And when returned (from his maternal uncle’s,) Bharata should be installed in the office intended for him by Your Majesty (32). When you have (met and) embraced Bharata and installed in the office of Prince Regent, the agony caused by the remorse felt by you in our account will no longer (be able to) overpower you.’ (33) Bharata too should be exhorted in the following words: – ‘You should behave towards all your mothers without distinction in the same way as you do towards the king (your father.)’ (34)

“स्थाप्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from a causative form of the verbal root √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

(1) स्था + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) स्था + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) स्था पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “स्था”।

(4) स्था प् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)

“स्थापि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(5) स्थापि + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
Note: The affix ‘यत्’ has the designation ‘कृत्य’ since the सूत्रम् 3-1-97 अचो यत्‌ occurs in the अधिकारः of 3-1-95 कृत्याः प्राङ् ण्वुलः। Hence as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः, it is used only to denote the action (भावः) or the object (कर्म)

(6) स्थापि + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(7) स्थाप्य । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

“स्थाप्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(8) स्थाप्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) स्थाप्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(10) स्थाप्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the गीता where has the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) been used with the affix ‘णिच्’ in a तिङन्तं पदम्?

2. What would be the non-causative प्रातिपदिकम् derived by adding the affix ‘यत्’ directly to the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)?

3. Can you spot an augment ‘सीयुट्’ in the verses?

4. In the verses can you spot a तिङन्तं पदम् in which the affix ‘हि’ has been elided?

5. How would you say this in Sanskrit?
Arjuna said to Śrī Kṛṣṇa “You ought to place my chariot between the two armies.” Paraphrase “You ought to place my chariot” to “my chariot ought to be placed by you.”

6. How would you say this in Sanskrit?
“I don’t think we should stay here.” Paraphrase this to “I think the action of staying here should not be done by us.”

Easy Questions:

1. Where has the सूत्रम् 3-4-80 थासस्से been used in the verses?

2. What is the alternate form for राजनि?

स्पृहणीयाम् fAs

Today we will look at the form स्पृहणीयाम् fAs from श्रीमद्भागवतम् 3.25.35.

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ ३-२५-३५ ॥
तैर्दर्शनीयावयवैरुदारविलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३-२५-३६ ॥

श्रीधर-स्वामि-टीका
प्रसन्नानि वक्त्राण्यरुणानि लोचनानि च येषु तैर्मद्रूपैः साकं सह । नित्यं परमेश्वरानुभवसुखं भक्तावधिकमिति भावः ॥ ३५ ॥ आत्मानन्दस्त्ववश्यंभावीत्याह – तैरिति । दर्शनीया मनोहरा अवयवा मुखनेत्रादयो येषु तैः । हृत आत्मा चित्तं येषाम् । हृता आकृष्टाः प्राणाश्चेन्द्रियाणि येषां तान्भजतोऽनिच्छत इच्छाहीनानप्यण्वीं गतिं मुक्तिं प्रयुङ्क्ते प्रापयति । कैः साधनैर्हृतात्मनः । उदारैर्विलासादिभिः । तत्र विलासो लीला, वामं मनोहरं सूक्तं मधुरभाषणम् ॥ ३६ ॥

Gita Press translation – The aforesaid saints, O mother, behold My charming and divine forms possessed of a smiling face and ruddy eyes – forms which confer boons on them – and have talks with them, which are the envy (even of the greatest sages) (35). Their devotion (to Me) secures to them (a place in) My subtle Abode even though they never seek it, their mind and senses fascinated by those forms with attractive limbs, captivating playful gestures, glances accompanied with a smile and delightful speech (36).

“स्पृहणीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०).

(1) स्पृह + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(2) स्पृह + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्पृह् + इ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

Note: As per 7-3-86 पुगन्तलघूपधस्य च, the णिच्-प्रत्यय: would do a गुणः substitution in place of the ऋकार: of the अङ्गम् “स्पृह्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 अतो लोपः has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (गुणः) that would be performed to the left of it. Hence as far as 7-3-86 पुगन्तलघूपधस्य च is concerned, the उपधा of the अङ्गम् is the हकार: and hence it cannot apply.

“स्पृहि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) स्पृहि + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(5) स्पृहि + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) स्पृह् + अनीय । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। See question 4.

(7) स्पृहणीय । By वार्त्तिकम् – ऋवर्णान्नस्य णत्वं वाच्यम्8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

“स्पृहणीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

(8) स्पृहणीय + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(9) स्पृहणीय + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) स्पृहणीया । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, द्वितीया-एकवचनम्

(11) स्पृहणीया + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) स्पृहणीयाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

Questions:

1. Where has the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः (used in step 4) been used for the last time in the गीता?

2. Where has the affix “अनीयर्” been used in the commentary?

3. Can you spot an affix “श्नम्” in the verses?

4. The सूत्रम् 6-4-51 णेरनिटि (used in step 6) belongs to the अधिकारः of आर्धधातुके। From which सूत्रम् up to which सूत्रम् does पाणिनिः run this अधिकारः?

5. पाणिनिः runs another “आर्धधातुके” अधिकारः in a different section of the अष्टाध्यायी। From which सूत्रम् up to which सूत्रम् does this अधिकारः go?

6. How would you say this in Sanskrit?
“All of the Lord’s qualities are enviable (to be longed for.)”

Easy Questions:

1. Which सूत्रम् is used for the ह्रस्वादेशः in the form (हे) अम्ब?

2. Which सूत्रम् is used for the “पश्य”-आदेशः in the form पश्यन्ति?

स्मरणीयम् nAs

Today we will look at the form स्मरणीयम् nAs from श्रीमद्भागवतम् 10.47.5.

जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ॥ १०-४७-४ ॥
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ १०-४७-५ ॥

श्रीधर-स्वामि-टीका
पार्षदं सेवकम् ॥ ४ ॥ पित्रोः प्रियचिकीर्षयेत्यत्र हेतुः – स्नेहानुबन्ध इति ॥ ५ ॥

Gita Press translation – We know you to be a companion of Śrī Kṛṣṇa (the Lord of the Yadus,) duly arrived in our midst. You have been despatched here by your master with intent to bring delight to His parents (4). Otherwise we do not find anything worth remembering for Him in Vraja, a (mere) pasture-land for cows. Ties of affection for one’s relations are most difficult to disregard even for a hermit (5).

“स्मरणीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्मृ (स्मृ चिन्तायाम् १. १०८२).

(1) स्मृ + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(2) स्मृ + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) स्मर् + अनीय । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) स्मरणीय । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

“स्मरणीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(5) स्मरणीय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) स्मरणीय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(7) स्मरणीयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In how many places has the affix “अनीयर्” been used in the गीता?

2. Which सूत्रम् is used for the ईकारादेशः in the form जानीमः?

3. From which verbal root is the form चक्ष्महे derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?

4. How would you say this in Sanskrit?
“This verse is worth remembering.”

5. How would you say this in Sanskrit?
“Let us not forget what the teacher said today.”

6. How would you say this in Sanskrit?
“The water of this river is not fit for drinking.” Paraphrase “fit for drinking” to “fit to be drunk.”

Easy Questions:

1. What is the purpose of replacing “अम्” by “अम्” in step 6?

2. Where the सूत्रम् 6-1-87 आद्गुणः has been used in the verses? Where has it been used in the commentary?

चारयितव्या fNs

Today we will look at the form चारयितव्या fNs from श्रीमद्वाल्मीकि-रामायणम् 5.53.14.

सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ ५-५३-१३ ॥
लङ्का चारयितव्या मे पुनरेव भवेदिति । रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः ॥ ५-५३-१४ ॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये । कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च ॥ ५-५३-१५ ॥

Gita Press translation – I am strong enough for all the ogres (taken together) in combat. Still for the pleasure of Śrī Rāma I shall suffer such humiliation (13). Laṅkā will thus (involuntarily) caused to be surveyed by me once more; for at night it was not closely perceived from the point of view of technique of its fortification (14). Laṅkā (therefore) needs must be seen by me at the close of the night. Let the ogres freely bind me anew and cause pain to me by setting my tail on fire; there will be no strain on my mind (15).

“चारयितव्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from a causative form of the verbal root √चर् (भ्वादि-गणः, चरँ गत्यर्थः, धातु-पाठः #१. ६४०)

The अकारः at the end of “चरँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) चर् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) चर् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) चार् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्। See easy question 2.

“चारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(4) चारि + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(5) चारि + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) चारि + इट् तव्य । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) चारि + इतव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) चारे + इतव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) चारयितव्य । By 6-1-78 एचोऽयवायावः

“चारयितव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

(10) चारयितव्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(11) चारयितव्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) चारयितव्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्

(13) चारयितव्या + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(14) चारयितव्या + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(15) चारयितव्या । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. In how many places in the गीता has the affix तव्यत्/तव्य been used following a णिजन्त-धातुः (verbal root ending in the affix ‘णिच्’)?

2. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?

3. Can you spot an augment “अम्” in the verses?

4. How would you say this in Sanskrit?
“Cars should not be parked here.” Use the causative form of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) for “to park (to cause to stay).”

5. How would you say this in Sanskrit?
“You ought not to tell this secret to anyone.” Paraphrase to passive. Use the प्रातिपदिकम् “रहस्य” (in the neuter) for “secret.” Use the चतुर्थी विभक्तिः with “anyone.”

6. How would you say this in Sanskrit?
“This beautiful temple ought to be seen by everyone.” Use a प्रातिपदिकम् from the verse for “ought to be seen.”

Easy Questions:

1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?

2. By which सूत्रम् does पाणिनिः define the term उपधा used in the सूत्रम्  7-2-116 अत उपधायाः (used in step 3)?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics