Home » 2012 » September » 14

Daily Archives: September 14, 2012

त्याज्यः mNs

Today we will look at the form त्याज्यः mNs from श्रीमद्भागवतम् 10.54.39

मैवास्मान्साध्व्यसूयेथा भ्रातुर्वैरूप्यचिन्तया । सुखदुःखदो न चान्योऽस्ति यतः स्वकृतभुक्पुमान् ॥ १०-५४-३८ ॥
बन्धुर्वधार्हदोषोऽपि न बन्धोर्वधमर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ १०-५४-३९ ॥

श्रीधर-स्वामि-टीका
रुक्मिणीं सान्त्वयति – मैवास्मानिति ॥ ३८ ॥ पुनः कृष्णमाक्षिपति बन्धुरिति ॥ ३९ ॥

Gita Press transaltion – (Turning towards Rukmiṇī,) please do not take offense with us, O good lady, thinking of the disfiguration of your brother. None else is responsible for one’s joy and sorrow; for a man reaps the fruit of his own doings (in the shape of pleasurable and painful experiences) (38). A relative does not deserve death at the hands of his relative even if he has committed an offense deserving such treatment and should be let off. Why should he who stands killed by his own offense be killed again? (39)”

“त्याज्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √त्यज् (भ्वादि-गणः, त्यजँ हानौ धातु-पाठः #१. ११४१)

(1) त्यज् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

(2) त्यज् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) त्याज्य । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Note:7-3-52 चजोः कु घिण्ण्यतोः is stopped by the वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् – The verbal root √त्यज् (त्यजँ हानौ १. ११४१) should be included in the list of verbal roots whose चकारः/जकारः does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute) when followed by the affix “ण्यत्”।

“त्याज्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) त्याज्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) त्याज्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(5) त्याज्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “त्याज्य” been used in Chapter Eighteen of the गीता?

2. Commenting on the वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) the सिद्धान्त-कौमुदी says त्यजपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् । ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् । Please explain.

3. Commenting on the सूत्रम्  3-1-124 ऋहलोर्ण्यत्‌ the तत्त्वबोधिनी says ‘ऋ’ इति ऋधातोर्न ग्रहणं किन्तु ऋवर्णस्य हला साहचर्यात्परं कार्यमिति निर्देशात् ‘6-1-214 ईडवन्दवृशंसदुहां ण्यतः-‘ इत्यादिलिङ्गाच्च । Please explain.

4. Can you spot a verbal root belonging to the कण्ड्वादि-गणः in the verses?

5. How would you say this in Sanskrit?
“The study of grammar is not to be abandoned.”

6. How would you say this in Sanskrit?
“You ought not to abandon (your) aged parents.” Paraphrase to passive. Use the प्रातिपदिकम् “पितृ” (in the dual) for “parent.” Use the adjective प्रातिपदिकम् “वृद्ध” for “aged.”

Easy Questions:

1. Can you spot a शप् elision in the verses?

2. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in the verses?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics