Home » 2012 » September » 19

Daily Archives: September 19, 2012

वध्यः mNs

Today we will look at the form वध्यः mNs from श्रीमद्भागवतम् 7.5.34

इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान्निरस्यत महीतले ॥ ७-५-३३ ॥
आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥ ७-५-३४ ॥

श्रीधर-स्वामि-टीका
निरस्यत चिक्षेप ॥ ३३ ॥ अमर्षोऽसहनं तेन सहितया रुषाविष्टो व्याप्तः । कषायीभूते आताम्रे लोचने यस्य । हे नैरृता राक्षसाः ॥ ३४ ॥

Gita Press translation – Hiraṇyakaśipu, whose intellect had been blinded by wrath, threw his son (Prahrāda) from his lap to the ground as soon as the latter stopped after uttering the aforesaid words (33). Possessed by indignation and anger, and with blood-shot eyes he exclaimed, “Let this boy be killed at once, deserving of death as he is! Turn him out, O Rākṣasas!” (34)

“वध्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

(1) वध + यत् । By the वार्तिकम् (under 3-1-97 अचो यत्‌) हनो वा वध च – The verbal root √हन् (हनँ हिंसागत्योः २. २) optionally takes the affix “यत्” and simultaneously √हन् is substituted by “वध”। Note: In the other case the affix “ण्यत्” is used as per 3-1-124 ऋहलोर्ण्यत्‌। See question 2.

(2) वध + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) वध्य । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

“वध्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) वध्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वध्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) वध्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the गीता where has the प्रातिपदिकम् “वध्य” been used (as a part of a compound)?

2. What would be an alternate form for वध्यः?

3. In 1-3 (third quarter of Chapter One) of the अष्टाध्यायी, can you find a वार्तिकम् which justifies the use of आत्मनेपदम् in the form निरस्यत?

4. Why is निरस्यत a आर्षप्रयोगः?

5. Can you spot an affix “णिच्” in the verses?

6. How would you say this in Sanskrit?
Vibhīṣaṇa said to Rāvaṇa “A messenger ought never to be killed.” Use the adjective प्रातिपदिकम् “दूत” for “messenger.”

Easy Questions:

1. Which अव्ययम् in the verses has been translated to “at once”?

2. Where has the सूत्रम् 6-1-125 प्लुतप्रगृह्या अचि नित्यम् been used in the commentary?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics