Home » 2012 » September » 13

Daily Archives: September 13, 2012

शक्यः mNs

Today we will look at the form शक्यः mNs from श्रीमद्-वाल्मीकि-रामायणम् 3.55.24

भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह ॥ ३-५५-२२ ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥ ३-५५-२३ ॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः ॥ ३-५५-२४ ॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम् ॥ ३-५५-२५ ॥

Gita Press translation – Accept me alone, O Sītā, I am a consort worthy of you. Youth is but fleeting, O timid lady; enjoy life with me here (in Laṅkā) (22). Do not harbor (even) the thought of beholding (again in this life) Rāma (a scion of Raghu), O lady of charming countenance! What power has he to reach this place even in thought, O Sītā? (23) A very powerful wind cannot be bound with ropes in the sky nor can the smokeless flames of a blazing fire be seized (24). In all the three worlds (viz., heaven earth and the intermediate region) I do not perceive a man who may snatch by dint of prowess you, who are protected by my arms, O beautiful lady! (25)

“शक्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √शक् (शकॢँ शक्तौ, स्वादि-गणः, धातु-पाठः #५. १७)

(1) शक् + यत् । By 3-1-99 शकिसहोश्च – The affix यत् may be used following the verbal root √शक् (शकॢँ शक्तौ ५. १७) or √सह् (षहँ मर्षणे १. ९८८). See question 2.

(2) शक्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“शक्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) शक्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) शक्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(5) शक्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “शक्य” been used in Chapter Six of the गीता?

2. In the absence of 3-1-99 शकिसहोश्च which सूत्रम् would have applied in step 1?

3. Where has लुँङ् been used in the verses?

4. Where has the सूत्रम् 3-4-91 सवाभ्यां वामौ been used in the verses?

5. How would you say this in Sanskrit?
“Who can cross the ocean?” Paraphrase to passive. Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross.”

6. How would you say this in Sanskrit?
“I am not able to understand the meaning of this verse.” Paraphrase to passive. Use the अव्ययम् “अभिज्ञातुम्” for “to understand.”

Easy Questions:

1. Which सूत्रम् is used for the “त्रय”-आदेशः in the form त्रयाणाम्?

2. Which सूत्रम् is used for the दीर्घादेशः in the form पश्यामि?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics