Home » Example for the day » चारयितव्या fNs

चारयितव्या fNs

Today we will look at the form चारयितव्या fNs from श्रीमद्वाल्मीकि-रामायणम् 5.53.14.

सर्वेषामेव पर्याप्तो राक्षसानामहं युधि । किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ॥ ५-५३-१३ ॥
लङ्का चारयितव्या मे पुनरेव भवेदिति । रात्रौ नहि सुदृष्टा मे दुर्गकर्मविधानतः ॥ ५-५३-१४ ॥
अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये । कामं बध्नन्तु मे भूयः पुच्छस्योद्दीपनेन च ॥ ५-५३-१५ ॥

Gita Press translation – I am strong enough for all the ogres (taken together) in combat. Still for the pleasure of Śrī Rāma I shall suffer such humiliation (13). Laṅkā will thus (involuntarily) caused to be surveyed by me once more; for at night it was not closely perceived from the point of view of technique of its fortification (14). Laṅkā (therefore) needs must be seen by me at the close of the night. Let the ogres freely bind me anew and cause pain to me by setting my tail on fire; there will be no strain on my mind (15).

“चारयितव्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from a causative form of the verbal root √चर् (भ्वादि-गणः, चरँ गत्यर्थः, धातु-पाठः #१. ६४०)

The अकारः at the end of “चरँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

(1) चर् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.

(2) चर् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) चार् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्। See easy question 2.

“चारि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(4) चारि + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(5) चारि + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) चारि + इट् तव्य । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) चारि + इतव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) चारे + इतव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) चारयितव्य । By 6-1-78 एचोऽयवायावः

“चारयितव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

(10) चारयितव्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(11) चारयितव्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) चारयितव्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्

(13) चारयितव्या + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(14) चारयितव्या + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(15) चारयितव्या । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. In how many places in the गीता has the affix तव्यत्/तव्य been used following a णिजन्त-धातुः (verbal root ending in the affix ‘णिच्’)?

2. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?

3. Can you spot an augment “अम्” in the verses?

4. How would you say this in Sanskrit?
“Cars should not be parked here.” Use the causative form of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) for “to park (to cause to stay).”

5. How would you say this in Sanskrit?
“You ought not to tell this secret to anyone.” Paraphrase to passive. Use the प्रातिपदिकम् “रहस्य” (in the neuter) for “secret.” Use the चतुर्थी विभक्तिः with “anyone.”

6. How would you say this in Sanskrit?
“This beautiful temple ought to be seen by everyone.” Use a प्रातिपदिकम् from the verse for “ought to be seen.”

Easy Questions:

1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?

2. By which सूत्रम् does पाणिनिः define the term उपधा used in the सूत्रम्  7-2-116 अत उपधायाः (used in step 3)?


1 Comment

  1. 1. In how many places in the गीता has the affix तव्यत्/तव्य been used following a णिजन्त-धातुः (verbal root ending in the affix ‘णिच्’)?
    Answer: The affix तव्यत्/तव्य has not been with a णिजन्त-धातुः in the गीता।

    Note: The प्रातिपदिकम् “मार्गितव्य” used (in a compound) in the following verse of the गीता does not contain the affix “णिच्”।
    ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
    तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ।। 15-4 ।।

    The verbal root √मार्ग् (मार्गँ अन्वेषणे १०. ३८४) does belong to the चुरादि-गणः, but it falls in the domain of the गणसूत्रम् – “आ धृषाद्वा” -The verbal roots beginning from √युज् (युजँ संयमने १०. ३३८) and ending with √धृष् (धृषँ प्रसहने १०. ३८८) take the णिच्-प्रत्यय: only optionally. In the form “मार्गितव्य” the affix “णिच्” has not been used. The इकारः in “मार्गितव्य” is the augment “इट्”। If the affix “णिच्” were to be used the form would be “मार्गयितव्य”।

    2. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?
    Answer: The सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति has been used in the form बध्नन्तु derived from √बन्ध् (क्रयादि-गणः, बन्धँ बन्धने, धातु-पाठः # ९. ४४).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    बन्ध् + लोँट् । By 3-3-162 लोट् च।
    = बन्ध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = बन्ध् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = बन्ध् + झु । By 3-4-86 एरुः।
    = बन्ध् + श्ना + झु । By 3-1-81 क्र्यादिभ्यः श्ना।
    = बन्ध् + ना + झु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = बध् + ना + झु । By 6-4-24 अनिदितां हल उपधायाः क्ङिति – The penultimate नकारः of bases that end in a consonant and that do not have इकारः as a marker, takes लोपः when followed by an affix that has ककारः or ङकारः as a marker. Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-24 to apply.
    = बध् + ना + अन्तु । By 7-1-3 झोऽन्तः।
    = बध्नन्तु । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: “अन्तु” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.

    3. Can you spot an augment “अम्” in the verses?
    Answer: An augment ‘अम्’ can be seen in the form द्रष्टव्या derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    The derivation of the कृदन्त-प्रातिपदिकम् “द्रष्टव्य” is as follows:
    दृश् + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः। Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).
    = दृश् + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “तव्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दृ अम् श् + तव्य । By 6-1-58 सृजिदृशोर्झल्यमकिति – When followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment “अम्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the “अम्” augment attaches itself after the last vowel (the ऋकार:) of the अङ्गम् “दृश्”।
    = दृ अ श् + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्र श् + तव्य । By 6-1-77 इको यणचि।
    = द्र ष् + तव्य । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = द्रष्टव्य । By 8-4-41 ष्टुना ष्टुः।
    “द्रष्टव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is स्त्रीलिङ्गे, प्रथमा-एकवचनम्।
    द्रष्टव्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = द्रष्टव्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = द्रष्टव्या । By 6-1-101 अकः सवर्णे दीर्घः।
    = द्रष्टव्या + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = द्रष्टव्या + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = द्रष्टव्या । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्।

    4. How would you say this in Sanskrit?
    “Cars should not be parked here.” Use the causative form of the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) for “to park (to cause to stay).”
    Answer: वाहनानि/यानानि अत्र न स्थापयितव्यानि/स्थापनीयानि = वाहनान्यत्र/यानान्यत्र न स्थापयितव्यानि/स्थापनीयानि।

    5. How would you say this in Sanskrit?
    “You ought not to tell this secret to anyone.” Paraphrase to passive. Use the प्रातिपदिकम् “रहस्य” (in the neuter) for “secret.” Use the चतुर्थी विभक्तिः with “anyone.”
    Answer: त्वया इदम् रहस्यम् न कस्मै चित् वक्तव्यम् = त्वयेदं रहस्यं न कस्मैचिद् वक्तव्यम्।

    6. How would you say this in Sanskrit?
    “This beautiful temple ought to be seen by everyone.” Use a प्रातिपदिकम् from the verse for “ought to be seen.”
    Answer: सर्वेण अयम् सुन्दरः देवालयः द्रष्टव्यः/दर्शनीयः = सर्वेणायं सुन्दरो देवालयो द्रष्टव्यः/दर्शनीयः।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?
    Answer: The सूत्रम् 7-3-119 अच्च घेः has been used in the form रात्रौ (स्त्रीलिङ्ग-प्रातिपदिकम् “रात्रि”, सप्तमी-एकवचनम्)।
    रात्रि + ङि । By 4-1-2 स्वौजसमौट्छष्टा………..। The अङ्गम् “रात्रि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = रात्र + औ । By 7-3-119 अच्च घेः – Following a short “इ” or short “उ” ending अङ्गम्, the affix “ङि” is replaced by “औ” and the (ending letter “इ” or “उ” of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short “अ”।
    = रात्रौ । By 6-1-88 वृद्धिरेचि।

    2. By which सूत्रम् does पाणिनिः define the term उपधा used in the सूत्रम् 7-2-116 अत उपधायाः (used in step 3)?
    Answer: पाणिनिः defines the term उपधा in the सूत्रम् 1-1-65 अलोऽन्त्यात् पूर्व उपधा – The penultimate letter of a term is called उपधा।

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics