Home » 2012 » September » 21

Daily Archives: September 21, 2012

कर्ता mNs

Today we will look at the form कर्ता mNs from श्रीमद्भागवतम् 10.69.40

अनुजानीहि मां देव लोकांस्ते यशसाप्लुतान् । पर्यटामि तवोद्गायँल्लीलां भुवनपावनीम् ॥ १०-६९-३९ ॥
श्रीभगवानुवाच
ब्रह्मन्धर्मस्य वक्ताहं कर्ता तदनुमोदिता । तच्छिक्षयँल्लोकमिममास्थितः पुत्र मा खिदः ॥ १०-६९-४० ॥

श्रीधर-स्वामि-टीका
त्वन्मानुष्यनाट्येन मुह्याम्यतो मां प्रस्थापयेत्याह – अनुजानीहीति ॥ ३९ ॥ तत्तस्माल्लोकं शिक्षयन्निमं धर्ममास्थितो नतु तत्त्वतः । हे पुत्र, मा खिदः मोहं मा प्राप्नुहीति ॥ ४० ॥

Gita Press translation – Pray, give me leave, O Lord, to go, so that I may move about the (fourteen) worlds flooded with Your glory, singing loudly the story of Your pastimes, which is capable of purifying the (whole) world (39). The Lord replied: O sage, I am not only the Teacher of Dharma, but I practice it Myself, and lend countenance to (those who practice) it. I follow the path of Dharma in order to teach the world (by My example.) (Therefore,) do not get perplexed, My son, (at the sight of this My Yogamāyā.)

“कर्तृ” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

(1) कृ + तृच् । By 3-1-133 ण्वुल्तृचौ – The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.

(2) कृ + तृ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “कृ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the “इट्”-आगम: (for “कृ”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।

(3) कर् + तृ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

“कर्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) कर्तृ + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।

(5) कर्तृ + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) कर्त् अनँङ् + स् । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, “ऋत्” (short “ऋ”) ending terms, as well as the terms “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. As per 1-1-53 ङिच्च , only the ending ऋकार: of “कर्तृ” is replaced.

(7) कर्त् अन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

(8) कर्तान् + स् । By 6-4-11 अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् – When a सर्वनामस्थानम् affix that is not a सम्बुद्धिः follows, the penultimate vowel of “अप्”, of words ending in affixes “तृन्” and “तृच्” and of the words “स्वसृ”, “नप्तृ”, “नेष्टृ”, “त्वष्टृ”, “क्षत्तृ”, “होतृ”, “पोतृ” and “प्रशास्तृ” is elongated.

(9) कर्तान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Now “कर्तान्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

(10) कर्ता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Where has the form कर्ता been used in Chapter Three of the गीता?

2. Commenting on the सू्त्रम् 3-1-133 ण्वुल्तृचौ the तत्त्वबोधिनी says तृचश्चकारस्तु ‘तुरिष्ठेमेयस्सु’ ‘तुश्छन्दसि’ इत्यादौ सामान्यग्रहणाविघातार्थः। Please explain.

3. (In a different context) could कर्ता be a तिङन्तं पदम्?

4. Which सूत्रम् is used for the ककारादेशः in the form वक्ता?
i) 7-3-52 चजोः कु घिण्ण्यतोः ii) 8-2-30 चोः कुः iii) 8-2-62 क्विन्प्रत्ययस्य कुः iv) 8-2-41 षढोः कः सि

5. Where has लुँङ् been used in the verses?

6. How would you say this in Sanskrit?
A wise man never thinks that “I am the doer.”

Easy Questions:

1. Where has the सूत्रम् 8-4-60 तोर्लि been used in the verses? Where has it been used in the commentary?

2. Which सूत्रम् is used for the मकारादेशः in the form इमम्?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics