Home » 2012 » September » 27

Daily Archives: September 27, 2012

मन्त्री mNs

Today we will look at the form मन्त्री mNs from श्रीमद्भागवतम् 10.62.14.

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ।। १०-६२-१३ ।।
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत्सखीमूषां कौतूहलसमन्विता ।। १०-६२-१४ ।।
कं त्वं मृगयसे सुभ्रूः कीदृशस्ते मनोरथः । हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये ।। १०-६२-१५ ।।

तं कान्तमपश्यन्ती सा उत्तस्थौ ।। १३ ।। ततः किं वृत्तं तत्राह – बाणस्येति ।। १४ ।। हस्तग्राहं भर्तारम् ।। १५ ।।

Gita Press translation – Not finding him there (on opening her eyes), she got up in a state of excitement saying, “Where are you, my darling!” in the midst of her girl companions, and felt greatly abashed (13). Kumbhāṇḍa was the minister of Bāṇa and Citralekhā, his daughter. Full of curiosity she, a (constant) companion of Ūṣā, questioned her friend (thus) : – (14) O princess of charming eyebrows! whom are you looking for and what is the nature of your longing? I do not find till today anyone who has espoused you (15).

मन्त्रयत इति मन्त्री।

मन्त्री is derived from the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९).
The इकारः at the end of “मत्रिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) मत्रिँ = मत्र् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) म नुँम् त्र् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the अकार:) of the अङ्गम् “मत्र्”।

(3) मन्त्र् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) मन्त्र् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) मन्त्रि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।

“मन्त्रि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(6) मन्त्रि + णिनिँ । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”। Note: The word मन्त्री is listed in the नन्द्यादि-गण:।

(7) मन्त्रि + इन् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) मन्त्र् + इन् = मन्त्रिन् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

‘मन्त्रिन्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्

(9) मन्त्रिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) मन्त्रिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) मन्त्रीन् + स् । By 6-4-13 सौ च – The penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows. See easy question 2.

(12) मन्त्रीन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। “मन्त्रीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(13) मन्त्री । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Where has a इदित् (one which has इकारः as a इत्) verbal root (like “मत्रिँ”) been used in a तिङन्तं पदम् in Chapter Six of the गीता?

2. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have seen in a prior comment) by which only आत्मनेपदम् may be used in the form मृगयसे?

3. Where has the affix “तृच्” been used in the commentary?

4. Which सूत्रम् is used for the “औ”-आदेशः in the form तस्थौ?

5. How would you say this in Sanskrit?
“I am a resident of India.” For “resident” use a प्रातिपदिकम् listed in the ग्रह्यादि-गणः।

6. How would you say this in Sanskrit?
“All the students in this class are enthusiastic.” For “enthusiastic” use a प्रातिपदिकम् listed in the ग्रह्यादि-गणः।

Easy Questions:

1. Can you spot an augment नुँट् in the verses?

2. In step 11 why do we need 6-4-13 सौ च? Why not just use 6-4-8 सर्वनामस्थाने चासम्बुद्धौ?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics