Home » Example for the day » स्मरणीयम् nAs

स्मरणीयम् nAs

Today we will look at the form स्मरणीयम् nAs from श्रीमद्भागवतम् 10.47.5.

जानीमस्त्वां यदुपतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया ॥ १०-४७-४ ॥
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः ॥ १०-४७-५ ॥

श्रीधर-स्वामि-टीका
पार्षदं सेवकम् ॥ ४ ॥ पित्रोः प्रियचिकीर्षयेत्यत्र हेतुः – स्नेहानुबन्ध इति ॥ ५ ॥

Gita Press translation – We know you to be a companion of Śrī Kṛṣṇa (the Lord of the Yadus,) duly arrived in our midst. You have been despatched here by your master with intent to bring delight to His parents (4). Otherwise we do not find anything worth remembering for Him in Vraja, a (mere) pasture-land for cows. Ties of affection for one’s relations are most difficult to disregard even for a hermit (5).

“स्मरणीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्मृ (स्मृ चिन्तायाम् १. १०८२).

(1) स्मृ + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(2) स्मृ + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) स्मर् + अनीय । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) स्मरणीय । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि – The letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

“स्मरणीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्

(5) स्मरणीय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) स्मरणीय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(7) स्मरणीयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In how many places has the affix “अनीयर्” been used in the गीता?

2. Which सूत्रम् is used for the ईकारादेशः in the form जानीमः?

3. From which verbal root is the form चक्ष्महे derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?

4. How would you say this in Sanskrit?
“This verse is worth remembering.”

5. How would you say this in Sanskrit?
“Let us not forget what the teacher said today.”

6. How would you say this in Sanskrit?
“The water of this river is not fit for drinking.” Paraphrase “fit for drinking” to “fit to be drunk.”

Easy Questions:

1. What is the purpose of replacing “अम्” by “अम्” in step 6?

2. Where the सूत्रम् 6-1-87 आद्गुणः has been used in the verses? Where has it been used in the commentary?


1 Comment

  1. 1. In how many places has the affix “अनीयर्” been used in the गीता?
    Answer: The affix “अनीयर्” has not been used in the गीता।

    Note: The form विजानीयाम् used in verse 4 of Chapter 4, does not contain the affix “अनीयर्”। विजानीयाम् is a तिङन्तं पदम् derived from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३). The विवक्षा is विधिलिँङ्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, एकवचनम्। If the affix “अनीयर्” were to be used the प्रातिपदिकम् would be “ज्ञानीय”।

    2. Which सूत्रम् is used for the ईकारादेशः in the form जानीमः?
    Answer: The सूत्रम् 6-4-113 ई हल्यघोः is used for the ईकारादेशः in the form जानीमः derived from √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = ज्ञा + श्ना + मस् । By 3-1-81 क्र्यादिभ्यः श्ना।
    = जा + श्ना + मस् । By 7-3-79 ज्ञाजनोर्जा, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जा + ना + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जा + नी + मस् । By 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः, excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा। Note: The सार्वधातुक-प्रत्यय: “मस्” is अपित् and hence ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-113 to apply.
    = जानीमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    3. From which verbal root is the form चक्ष्महे derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?
    Answer: The form चक्ष्महे is derived from the verbal root √चक्ष् (चक्षिँङ् व्यक्तायां वाचि । अयं दर्शनेऽपि २. ७). पाणिनिः specifically mentions this verbal root in the सूत्रम् 2-4-54 चक्षिङः ख्याञ्‌ – When the intention is to add a आर्धधातुकम् affix the verbal root √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) takes the substitute “ख्याञ्”।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।
    चक्ष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = चक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चक्ष् + महि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = चक्ष् + महे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = चक्ष् + शप् + महे । By 3-1-68 कर्तरि शप् ।
    = चक्ष्महे । By 2-4-72 अदिप्रभृतिभ्यः शपः।

    4. How would you say this in Sanskrit?
    “This verse is worth remembering.”
    Answer: अयम् श्लोकः स्मर्तव्यः/स्मरणीयः = अयं श्लोकः स्मर्तव्यः/स्मरणीयः।

    5. How would you say this in Sanskrit?
    “Let us not forget what the teacher said today.”
    Answer: यद् गुरुः अद्य अवोचत् तद् अस्माभिः न विस्मर्तव्यम्/विस्मरणीयम् = यद् गुरुरद्यावोचत् तदस्माभिर्न विस्मर्तव्यम्/विस्मरणीयम्।

    6. How would you say this in Sanskrit?
    “The water of this river is not fit for drinking.” Paraphrase “fit for drinking” to “fit to be drunk.”
    Answer: अस्याः नद्याः जलम् न पातव्यम्/पानीयम्/पेयम् = अस्या नद्या जलं न पातव्यम्/पानीयम्/पेयम्।

    Easy Questions:

    1. What is the purpose of replacing “अम्” by “अम्” in step 6?
    Answer: If the replacement of “अम्” by “अम्” were not done by 7-1-24 अतोऽम्, then the उत्सर्गः 7-1-23 स्वमोर्नपुंसकात् would have come into effect and the “अम्”-प्रत्ययः would have taken लुक्।
    In order to prevent this elision by 7-1-23 following a neuter अङ्गम् ending in the अकार:, 7-1-24 अतोऽम् has to be applied.

    2. Where the सूत्रम् 6-1-87 आद्गुणः has been used in the verses? Where has it been used in the commentary?
    Answer: The सूत्रम् 6-1-87 आद्गुणः has been used in the verses in the सन्धि-कार्यम् between भर्त्रा + इह = भर्त्रेह।
    भर्त्रा + इह = भर्त्रेह । By 6-1-87 आद्गुणः – In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

    The सूत्रम् 6-1-87 आद्गुणः has also been used in the commentary in the सन्धि-कार्यम् between प्रियचिकीर्षया + इति = प्रियचिकीर्षयेति।

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics