Home » 2012 » September » 07

Daily Archives: September 7, 2012

चिन्तनीयः mNs

Today we will look at the form चिन्तनीयः mNs from श्रीमद्भागवतम् 8.11.38.

मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः । अतोऽन्यश्चिन्तनीयस्त उपायो मघवन् रिपोः ॥ ८-११-३८ ॥
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः । ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ॥ ८-११-३९ ॥
न शुष्केण न चार्द्रेण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ॥ ८-११-४० ॥

श्रीधर-स्वामि-टीका
आर्द्रशुष्काभ्यां मृत्युर्नैवेति ॥ ३८ ॥ ॥ ३९ ॥ उभयात्मकत्वमेवाह – न शुष्केण न चार्द्रेण फेनेन । तथा च श्रुतिः – ‘अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयत्’ इति ॥ ४० ॥

Gita Press translation – “A boon has been conferred on him by Me to the effect that death will surely not come to him through any wet or dry substance. Hence any other contrivance should be thought of by you for (the death of) this enemy, O Maghavā (Indra)!” (38) Hearing that ethereal voice, Indra fully composed his mind and contemplated; and presently he discovered a means in the shape of foam (of the sea), which combined both (the aforesaid) attributes (and could not therefore be called exclusively dry or wet) (39). With that foam, which was neither dry nor wet, he severed the head of Namuci; (and) hosts of sages glorified him and showered flowers on the mighty Indra (40).

“चिन्तनीय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √चिन्त् (चुरादि-गणः, चितिँ स्मृत्याम्, धातु-पाठः # १०. २)

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the नुँम्-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “चित्”।

(3) चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“चिन्ति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(6) चिन्ति + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(7) चिन्ति + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “अनीय” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(8) चिन्त् + अनीय । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

“चिन्तनीय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(9) चिन्तनीय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) चिन्तनीय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(11) चिन्तनीयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which verse in Chapter Ten of the गीता has the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २) been used with a कृत्य-प्रत्ययः?

2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

3. In the verses can you spot a तिङन्तं पदम् derived from a verbal root ending in a ॠकारः?

4. How would you say this in Sanskrit?
“You should think of the answer to this question.” Paraphrase this to “The answer to this question should be thought of by you.”

5. How would you say this in Sanskrit?
“The purpose of this question ought to be known.”

6. How would you say this in Sanskrit?
“This question itself is questionable (to be thought over.)”

Easy Questions:

1. What would be an alternate form for मघवान् (पुंलिङ्ग-प्रातिपदिकम् “मघवन्”, प्रथमा-एकवचनम्)?

2. Can you recall two सूत्रे in which पाणिनिः specifically mentions the प्रातिपदिकम् “मघवन्”?

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics