Home » Example for the day » पप्रच्छ 3As-लिँट्

पप्रच्छ 3As-लिँट्

Today we will look at the form पप्रच्छ 3As-लिँट् from श्रीमद्भागवतम् 1.18.40

विसृज्य पुत्रं पप्रच्छ वत्स कस्माद्धि रोदिषि ।
केन वा तेऽपकृतमित्युक्तः स न्यवेदयत् ।। १-१८-४० ।।

श्रीधर-स्वामि-टीका
तं सर्पं विसृज्यकेनापकारः कृतः ।।

Gita Press translation – (Sage Śamīka) throwing off (the dead serpent), enquired: “Child, wherefore do you weep? Who has wronged you?” Thus asked, the boy told him (all that had happened).

पप्रच्छ is derived from the धातुः √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९)

In the धातु-पाठः, the ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “प्रच्छँ” has a उदात्त-स्वर:। Thus √प्रच्छ् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √प्रच्छ् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) प्रच्छ् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) प्रच्छ् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) प्रच्छ् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) प्रच्छ् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
See question 2.

(6) प्रच्छ् प्रच्छ् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) प् र् अ च्छ् प्रच्छ् + अ = प् ऋ अ च्छ् प्रच्छ् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्, when a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16.

(8) पृच्छ् प्रच्छ् + अ । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(9) पर् च्छ् प्रच्छ् + अ । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) पप्रच्छ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Questions:

1. Where has √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९) been used in a तिङन्तं पदम् for the first time in the गीता?

2. Why doesn’t the रेफ: in “प्रच्छ्” take सम्प्रसारणम् (by 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च) in this example? (Which condition is not satisfied?)

3. Can you spot a “णिच्”-प्रत्यय: in the verse?

4. Can you recall a अपवाद-सूत्रम् (exception rule) to 7-4-60 हलादिः शेषः (used in step 7)?

5. How would you say this in Sanskrit?
“Sri Krishna asked Arjuna – ‘Why do you grieve over those who should not be grieved for?'” Use √शुच् (शुचँ शोके १. २१०) with the उपसर्ग: “अनु” for “to grieve over” and use the adjective प्रातिपदिकम् “अशोच्य” for “one who should not be grieved for.” Use the अव्ययम् “कस्मात्” for “why” and the अव्ययम् “इति” as an end-quote.

Advanced question:

1. Rules prescribing (and prohibiting) a “इट्”-आगम: are presented by पाणिनि: in 7-2 (second quarter of the seventh chapter) of the अष्टाध्यायी। The topic goes from 7-2-8 to 7-2-78. The rules from 7-2-8 to 7-2-34 are all prohibition rules. Can you try to find a सूत्रम् in the remaining section (from 7-2-35 to 7-2-78) which is responsible for the “इट्”-आगम: in रोदिषि? (We have not studied this सूत्रम् in the class.) Hint: पाणिनि: specifically mentions the धातु: “रुद्” in this सूत्रम्।

Easy questions:

1. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?

2. Which सूत्रम् is used for the धकारादेश: in कस्माद्धि?


1 Comment

  1. Questions:
    1. Where has √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९) been used in a तिङन्तं पदम् for the first time in the गीता?
    Answer: √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९) has been used in a तिङन्तं पदम् for the first time in the गीता in the form पृच्छामि |
    कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः |
    यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् || 2-7||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is मिप्।
    प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = प्रच्छ् + श + मिप् । By 3-1-77 तुदादिभ्यः शः।
    = प्रच्छ् + अ + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = प् र् अच्छ् + अ + मि = प् ऋ अच्छ् + अ + मि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = पृच्छ + मि । By 6-1-108 सम्प्रसारणाच्च।
    = पृच्छामि । By 7-3-101 अतो दीर्घो यञि ।

    2. Why doesn’t the रेफ: in “प्रच्छ्” take सम्प्रसारणम् (by 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च) in this example? (Which condition is not satisfied?)
    Answer: The meaning of 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च is as follows – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्
    In the present example, the affix which is following is “णल्” which is not a कित् (or a ङित्)। Since “णल्” came in place of the affix “तिप्”, it is a पित् affix as per 1-1-56 स्थानिवदादेशोऽनल्विधौ। Hence 1-2-5 असंयोगाल्लिट् कित् doesn’t apply. Since “णल्” is not a कित् (or a ङित्), 6-1-16 does not apply in this example.

    3. Can you spot a “णिच्”-प्रत्यय: in the verse?
    Answer: A “णिच्”-प्रत्यय: in the verse is seen in the form न्यवेदयत् derived from the धातुः √विद् (विदँ ज्ञाने २. ५९).
    The विवक्षा is लँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    विद् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = विद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वेद् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
    = वेदि। “वेदि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    वेदि + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = वेदि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वेदि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वेदि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वेदि + त् । By 3-4-100 इतश्च ।
    = वेदि + शप् + त् । By 3-1-68 कर्तरि शप्।
    = वेदि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वेदे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    = वेदयत् । By 6-1-78 एचोऽयवायावः।
    = अट् वेदयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवेदयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि+ अवेदयत् = न्यवेदयत् । By 6-1-77 इको यणचि।

    4. Can you recall a अपवाद-सूत्रम् (exception rule) to 7-4-60 हलादिः शेषः (used in step 7)?
    Answer: The अपवाद-सूत्रम् to 7-4-60 हलादिः शेषः is 7-4-61 शर्पूर्वाः खयः, if a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:

    5. How would you say this in Sanskrit?
    “Sri Krishna asked Arjuna – ‘Why do you grieve over those who should not be grieved for?’” Use √शुच् (शुचँ शोके १. २१०) with the उपसर्ग: “अनु” for “to grieve over” and use the adjective प्रातिपदिकम् “अशोच्य” for “one who should not be grieved for.” Use the अव्ययम् “कस्मात्” for “why” and the अव्ययम् “इति” as a end-quote.
    Answer: कस्मात् अशोच्यान् अनुशोचसि इति श्रीकृष्णः अर्जुनम् पप्रच्छ = कस्मादशोच्याननुशोचसीति श्रीकृष्णोऽर्जुनं पप्रच्छ।

    Advanced question:
    1. Rules prescribing (and prohibiting) a “इट्”-आगम: are presented by पाणिनि: in 7-2 (second quarter of the seventh chapter) of the अष्टाध्यायी। The topic goes from 7-2-8 to 7-2-78. The rules from 7-2-8 to 7-2-34 are all prohibition rules. Can you try to find a सूत्रम् in the remaining section (from 7-2-35 to 7-2-78) which is responsible for the “इट्”-आगम: in रोदिषि? (We have not studied this सूत्रम् in the class.) Hint: पाणिनि: specifically mentions the धातु: “रुद्” in this सूत्रम्।
    Answer: 7-2-76 रुदादिभ्यः सार्वधातुके, a सार्वधातुकम् affix beginning with वल् letter takes the augment इट्, when following any one of the following five verbal roots – √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √स्वप् (ञिष्वपँ शये २. ६३), √श्वस् (श्वसँ प्राणने २. ६४), √अन् (अन प्राणने २. ६५) and √जक्ष् (जक्षँ भक्ष्यहसनयोः २. ६६)
    रोदिषि is derived from the धातुः √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२)
    रुद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुद् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = रुद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुद् + शप् + सि । By 3-1-68 कर्तरि शप्।
    = रुद् + सि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = रोद् + सि । By 7-3-86 पुगन्तलघूपधस्य च।
    = रोद् + इट् सि । The augment ‘इट्’ is added by 7-2-76 रुदादिभ्यः सार्वधातुके, 1-1-46 आद्यन्तौ टकितौ।
    = रोद् + इ सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रोदिषि । By 8-3-59 आदेशप्रत्यययोः।

    Easy questions:
    1. Where has 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः been used in the verse?
    Answer:6-1-69 एङ्ह्रस्वात् सम्बुद्धेः has been used in the verse in the form (हे) वत्स (पुंलिङ्ग-प्रातिपदिकम् “वत्स”, सम्बुद्धि:)।
    (हे) वत्स + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………।
    = (हे) वत्स + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) वत्स । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः, following an अङ्गम् ending in एङ् (“ए” or “ओ”) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

    2. Which सूत्रम् is used for the धकारादेश: in कस्माद्धि?
    Answer: The सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् has been used for the धकारादेश: in कस्मात् + हि = कस्माद्धि।
    कस्मात् + हि
    = कस्माद् + हि । By 8-2-39 झलां जशोऽन्ते।
    = कस्माद्धि । By 8-4-62 झयो होऽन्यतरस्याम्, when a झय् letter precedes, then in place of the letter “ह्” there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter.)

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics