Home » Example for the day » चेलुः 3Ap-लिँट्

चेलुः 3Ap-लिँट्

Today we will look at the form चेलुः 3Ap-लिँट् from श्रीमद्भागवतम् 3.17.4

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः ।
सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः ।। ३-१७-४ ।।

श्रीधर-स्वामि-टीका
अचलैः सहिता भुवः प्रदेशाः । केतवश्चोदयं चक्रुरिति शेषः ।।

Gita Press translation “Parts of the globe shook along with the mountains; all the quarters appeared to be on fire, meteors and thunderbolts descended on earth and comets portending grief appeared.”

चेलुः is derived from the धातुः √चल् (भ्वादि-गणः, चलँ कम्पने, धातु-पाठः #१. ९६६)

In the धातु-पाठः, the धातुः “चलँ” has one इत् letter – the अकार: following the लकार:। This इत् letter has a उदात्त-स्वर:। Thus √चल् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √चल् in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √चल् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) चल् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) चल् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चल् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) चल् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) चल् चल् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) च चल् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) चेल् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence, “उस्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.

(8) चेलुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In how many places has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the गीता?
i. Only once in Chapter One
ii. Twice
iii. More than five times
iv. Never

2. Where else (besides in चेलु:) has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verse?

3. Why doesn’t 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in the form जज्वलु: used in the verse? (Which condition is not satisfied?)

4. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the तत्त्वबोधिनी says – किति किम्। ननाद। Please explain.

5. Where has लिँट् been used in the commentary?

6. How would you say this in Sanskrit?
“Struck by Sri Rama’s arrows, all the demons fell on the ground.” Use the adjective प्रातिपदिकम् “हत” for “struck.” Use a verb from the verse for “fell.”

Easy questions:

1. In how many places has 7-3-109 जसि च been used in the verse?

2. The word दिश: used in the commentary is प्रथमा-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “दिश्”। What would be the form in प्रथमा-एकवचनम्?
i. दिश्
ii. दिट्/दिड्
iii. दिक्/दिग्
iv. दिश:


1 Comment

  1. Questions:
    1. In how many places has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the गीता?
    i. Only once in Chapter One
    ii. Twice
    iii. More than five times
    iv. Never

    Answer: iv. Never. 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि has not been used in the गीता।

    2. Where else (besides in चेलु:) has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verse?
    Answer: 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि has been used in the verse in the form पेतुः derived from the धातुः √पत् (पतॢँ गतौ १. ९७९).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।
    पत् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पत् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = पत् पत् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = प पत् + उस् । By 7-4-60 हलादिः शेषः।
    = पेत् + उस् । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि।
    = पेतुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Why doesn’t 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in the form जज्वलु: used in the verse? (Which condition is not satisfied?)
    Answer: 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि did not apply in the form जज्वलु: used in the verse because condition (i) “the अकार: is preceded and followed by a single (non-conjunct) consonant” is not satisfied. The अकार: in ज्वल् is NOT preceded by a single (non-conjunct) consonant. It is preceeded by a conjunct consonant “ज्व्”।
    जज्वलुः is derived from the धातुः √ज्वल् (भ्वादि-गणः, ज्वलँ दीप्तौ धातु-पाठः #१.९६५)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।
    ज्वल् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = ज्वल् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्वल् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ज्वल् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
    = ज्वल् ज्वल् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = ज ज्वल् + उस् । By 7-4-60 हलादिः शेषः।
    = जज्वलुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the तत्त्वबोधिनी says – किति किम्। ननाद। Please explain.
    Answer: “किति किम्” means that why the condition “किति” (which comes as अनुवृत्ति: from 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि) is required for the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि? The reason is to prevent 6-4-120 from applying in forms such as ननाद। If 6-4-120 were to apply here we would have ended up with an undesirable form. In the form ननाद, all the other conditions for applying 6-4-120 are satisfied except that the प्रत्यय: used is णल् which is not a कित्। णल् does not become a कित् by 1-2-5 असंयोगाल्लिट् कित् because it came in place of तिप् which is a पित्। For 1-2-5 to apply, the प्रत्यय: has to be अपित्।

    The form ननाद is derived from the verbal root √नद् (णदँ अव्यक्ते शब्दे १. ५६).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।
    नद् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = नद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नद् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, 1-3-10 यथासंख्यमनुदेशः समानाम्।
    = नद् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = नद् नद् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः।
    = न नद् + अ । By 7-4-60 हलादिः शेषः।
    = ननाद । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

    5. Where has लिँट् been used in the commentary?
    Answer: लिँट् been used in the commentary in the form चक्रुः derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्। The ending ञकार: in “डुकृञ्” is a इत् by 1-3-3 हलन्त्यम्। Hence as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, this धातु: is उभयपदी। In the present example, परस्मैपदम् has been used.
    कृ + लिँट् । By 3-2-115 परोक्षे लिँट् |
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the प्रत्यय: “उस्” is कित् here. Hence 1-1-5 ग्क्ङिति च prevents 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = कृ कृ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-77 इको यणचि।
    = कर् कृ + उस् । By 7-4-66 उरत्, 1-1-51 उरण् रपरः।
    = चर् कृ + उस् । By 7-4-62 कुहोश्चुः, 1-1-50 स्थानेऽन्तरतमः।
    = च कृ + उस् । By 7-4-60 हलादिः शेषः।
    = चक्रुस् । By 6-1-77 इको यणचि।
    = चक्रुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Struck by Sri Rama’s arrows, all the demons fell on the ground.” Use the adjective प्रातिपदिकम् “हत” for “struck.” Use a verb from the verse for “fell.”
    Answer: श्रीरामस्य बाणैः/इषुभिः हताः सर्वे राक्षसाः भूमौ पेतुः = श्रीरामस्य बाणैर्हताः / श्रीरामस्येषुभिर्हता: सर्वे राक्षसा भूमौ पेतुः।

    Easy questions:

    1. In how many places has 7-3-109 जसि च been used in the verse?
    Answer: 7-3-109 जसि च has been used in the verse in the forms (१) अशनयः, पुंलिङ्ग/स्त्रीलिङ्ग-प्रातिपदिकम् “अशनि” (२) केतवः, पुंलिङ्ग-प्रातिपदिकम् “केतु” and in (३) अर्तिहेतवः, पुंलिङ्ग-प्रातिपदिकम् “अर्तिहेतु”। The विवक्षा in each case is प्रथमा-बहुवचनम्।

    अशनि + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = अशने + जस् । By 7-3-109 जसि च, when the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel. In this case, the ending इकार: of “अशनि” is substituted by a एकार:।
    = अशने + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = अशनय् + अस् । By 6-1-78 एचोऽयवायावः।
    = अशनयः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    केतु + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = केतो + जस् । By 7-3-109 जसि च, when the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel. In this case, the ending उकार: of “केतु” is substituted by a ओकार:।
    = केतो + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = केतव् + अस् । By 6-1-78 एचोऽयवायावः।
    = केतवः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Same steps for अर्तिहेतवः।

    2. The word दिश: used in the commentary is प्रथमा-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “दिश्”। What would be the form in प्रथमा-एकवचनम्?
    i. दिश्
    ii. दिट्/दिड्
    iii. दिक्/दिग्
    iv. दिश:

    Answer: iii. दिक्/दिग्

    दिश् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…।
    = दिश् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = दिश् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “दिश्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = दिष् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः – The seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.
    = दिड् । By 8-2-39 झलां जशोऽन्ते – When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.
    = दिग् । By 8-2-62 क्विन्प्रत्ययस्य कुः – The terms that can take the affix क्विन्, take the क-वर्ग: consonants as a replacement for their last letter, when they occur at the end of a पदम्। As per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, the प्रातिपदिकम् “दिश्” ends in the प्रत्यय: “क्विन्”।
    = दिक्/दिग् । By 8-4-56 वा अवसाने – A झल् letter is optionally replaced by a चर् letter when nothing follows. (As a convention, in classical Sanskrit, the चर् substitution always takes place.)

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics