Home » Example for the day » कृत्तः mNs

कृत्तः mNs

Today we will look at the form कृत्तः mNs from श्रीमद्-वाल्मीकि-रामायणम् 2.103.3.

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ।। २-१०३-२ ।।
प्रगृह्य रामो बाहू वै पुष्पिताङ्ग इव द्रुमः । वने परशुना कृत्तस्तथा भुवि पपात ह ।। २-१०३-३ ।।
तथा हि पतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २-१०३-४ ।।
भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् । रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ।। २-१०३-५ ।।

Gita Press translation – Hearing the aforesaid unpleasant and heart-rending news broken by Bharata, which was (piercing) like a thunderbolt discharged by Indra (the enemy of demons) on a field of battle, and raising his arms, Śrī Rāma, the scorcher of his enemies, for his part actually sank to the ground precisely like a tree with boughs full of blossom felled down with an axe in a forest; so it is said (2-3). Weeping with Sītā (a princess of the Videha territory), his celebrated brothers (Bharata, Lakṣmaṇa and Śatrughna) promptly sprinkled all over with water Śrī Rāma, the ruler of the earth and the wielder of a mighty bow, fallen on the ground, as aforesaid, blasted with grief, like an elephant exhausted by striking (with his tusks) against a river bank and lying fast asleep (4-5).

The प्रातिपदिकम् “कृत्त” is derived from the verbal root √कृत् (कृतीँ छेदने ६. १७१). The ending ईकार: of ‘कृतीँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। Hence this verbal root is a ईदित्। This allows 7-2-14 श्वीदितो निष्ठायाम् to prevent the augment ‘इट्’ in step 2.

(1) कृत् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः – The affixes having the designation “कृत्य”, the affix “क्त” and the affixes that have the sense of “खल्” (ref: 3-3-126) are only used to denote the action (भावः) or the object (कर्म)।

(2) कृत् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: By 7-2-14 श्वीदितो निष्ठायाम् – When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has ईकार: as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्। 7-2-14 श्वीदितो निष्ठायाम् prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.

“कृत्त” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(3) कृत्त + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) कृत्त + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(5) कृत्तः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the last verse of which chapter of the गीता has the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् (used in step 2) been used?

2. Commenting on the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम्, the काशिका says – निष्ठायामित्यधिकारः ‘आर्धधातुकस्य इड्वलादेः’ (७-२-३५) इति यावत्। Please explain.

3. Can you spot an augment ‘मुँम्’ in the verses?

4. Which सूत्रम् is used for the सम्प्रसारणम् in the प्रातिपदिकम् ‘उक्त’ as well as ‘सुप्त’?

5. The प्रातिपदिकम् ‘सृष्ट’ (used in the verses as part of the compound उत्सृष्टम्) is derived from the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०)। Can you recall two सूत्रे in which पाणिनि: specifically mentions this verbal root? Out of the two, which one has been used in ‘सृष्ट’?

6. How would you say this in Sanskrit?
“I did not see the man who felled this tree.” Use the affix ‘क्तवतुँ’ to express the past tense.

Easy questions:

1. Which सूत्रम् is used for the substitution ‘ना’ in the word परशुना?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?


1 Comment

  1. 1. In the last verse of which chapter of the गीता has the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् (used in step 2) been used?
    Answer: The सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् is used in the derivation of the प्रातिपदिकम् ‘विग्न’ used in the compound शोकसंविग्नमानसः in the following verse:
    सञ्जय उवाच
    एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्‌ |
    विसृज्य सशरं चापं शोकसंविग्नमानसः || 1-47||

    The प्रातिपदिकम् ‘विग्न’ is derived from the verbal root √विज् (ओँविजीँ भयचलनयोः ६. ९, ओँविजीँ भयचलनयोः ७. २३). Note: The verbal root ‘ओँविजीँ‘ is a ओदित् (has ओकार: as a इत्) as well as a ईदित् (has ईकार: as a इत्)। This allows 7-2-14 श्वीदितो निष्ठायाम् as well as 8-2-45 ओदितश्च to apply as shown in the steps below –
    विज् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = विज् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: By 7-2-14 श्वीदितो निष्ठायाम् – When following the verbal root √श्वि (टुओँश्वि गतिवृद्ध्योः १. ११६५) or any verbal root which has ईकार: as a इत्, a निष्ठा affix (ref. 1-1-26) does not take the augment इट्। 7-2-14 श्वीदितो निष्ठायाम् prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। Note: The affix “क्त” is a कित्। Hence 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = विग् + त । By 8-2-30 चोः कुः।
    = विग्न । By 8-2-45 ओदितश्च।

    ‘विग्न’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Commenting on the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम्, the काशिका says – निष्ठायामित्यधिकारः ‘आर्धधातुकस्य इड्वलादेः’ (७-२-३५) इति यावत्। Please explain.
    Answer: The अधिकारः of निष्ठायाम् extends from the सूत्रम् 7-2-14 श्वीदितो निष्ठायाम् up to (but not including) the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।

    3. Can you spot an augment ‘मुँम्’ in the verses?
    Answer: The augment ‘मुँम्’ is used in the प्रातिपदिकम् ‘परन्तप’ in the form परन्तपः (पुंलिङ्गे प्रथमा-एकवचनम्)।

    Please see the following post for the derivation – http://avg-sanskrit.org/2012/10/29/परंतपः-mns/

    4. Which सूत्रम् is used for the सम्प्रसारणम् in the प्रातिपदिकम् ‘उक्त’ as well as ‘सुप्त’?
    Answer: The सूत्रम् 6-1-15 वचिस्वपियजादीनां किति is used for the सम्प्रसारणम् in the प्रातिपदिकम् ‘उक्त’ as well as ‘सुप्त’।

    The प्रातिपदिकम् ‘उक्त’ is derived from the verbal root √वच् (वचँ परिभाषणे २. ५८) as follows –
    वच् + क्त । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा। Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = वच् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix ‘क्त’ is a कित्। This allows 6-1-15 to apply in the next step.
    = उ अ च् + त । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
    = उच् + त । By 6-1-108 सम्प्रसारणाच्च।
    = उक्त । By 8-2-30 चोः कुः। ‘उक्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The प्रातिपदिकम् ‘सुप्त’ is derived from the verbal root √स्वप् (ञिष्वपँ शये २. ६३) as follows –
    स्वप् + क्त । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा। Note: The verbal root √स्वप् (ञिष्वपँ शये २. ६३) is अकर्मक: (intransitive.) Hence, the affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = स्वप् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। The affix ‘क्त’ is a कित्। This allows 6-1-15 to apply in the next step.
    = स् उ अ प् + त । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
    = स् उ प् + त । By 6-1-108 सम्प्रसारणाच्च।
    = सुप्त । ‘सुप्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. The प्रातिपदिकम् ‘सृष्ट’ (used in the verses as part of the compound उत्सृष्टम्) is derived from the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०)। Can you recall two सूत्रे in which पाणिनि: specifically mentions this verbal root? Out of the two, which one has been used in ‘सृष्ट’?
    Answer: पाणिनिः has specifically mentioned the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) in the following सूत्राणि which we have studied –

    i) 6-1-58 सृजिदृशोर्झल्यमकिति – When followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्।

    ii) 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः – The seven verbal roots listed (व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

    iii) 3-2-142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च – Following any one of the verbal roots listed below, the affix ‘घिनुँण्’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill –
    (i) सम् + √पृच् (पृचीँ सम्पर्के ७. २५)
    (ii) अनु + √रुध् (रुधिँर् आवरणे ७. १)
    (iii) आङ् (आ) + √यम् (यमँ उपरमे १. ११३९)
    (iv) आङ् (आ) + √यस् (यसुँ प्रयत्ने ४. १०७)
    (v) परि + √सृ (सृ गतौ १. १०८५)
    (vi) सम् + √सृज् (सृजँ विसर्गे ६. १५०)
    (vii) परि + √देव् (देवृँ देवने १. ५७३)
    (viii) सम् + √ज्वर् (ज्वरँ रोगे १. ८८५)
    (ix) परि + √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)
    (x) परि + √रट् (रटँ परिभाषणे १. ३३४)
    (xi) परि + √वद् (वदँ व्यक्तायां वाचि १. ११६४)
    (xii) परि + √दह् (दहँ भस्मीकरणे १. ११४६)
    (xiii) परि + √मुह् (मुहँ वैचित्ये ४. ९५)
    (xiv) √दुष् (दुषँ वैकृत्ये ४. ८२)
    (xv) √द्विष् (द्विषँ अप्रीतौ २. ३)
    (xvi) √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४)
    (xvii) √दुह् (दुहँ प्रपूरणे २. ४)
    (xviii) √युज् (युजँ समाधौ ४. ७४, युजिँर् योगे ७. ७)
    (xix) आङ् (आ) + √क्रीड् (क्रीडृँ विहारे १. ४०५)
    (xx) वि + √विच् (विचिँर् पृथग्भावे ७. ५)
    (xxi) √त्यज् (त्यजँ हानौ १. ११४१)
    (xxii) √रञ्ज् (रञ्जँ रागे १. ११५४, ४. ६३). Note: ‘रज’ इति निर्देशान्नलोप:।
    (xxiii) √भज् (भजँ सेवायाम् १. ११५३)
    (xxiv) अति + √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
    (xxv) अप + √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०)
    (xxvi) आङ् (आ) + √मुष् (मुषँ स्तेये ९. ६६)
    (xxvii) अभि + आङ् (आ) + √हन् (हनँ हिंसागत्योः #२. २)

    The सूत्रम् 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः is used in the derivation of the प्रातिपदिकम् ‘सृष्ट’। Steps are as follows –
    सृज् + क्त । By 3-2-102 निष्ठा, 1-1-26 क्तक्तवतू निष्ठा। Note: The affix ‘क्त’ has been used कर्मणि (to denote the object) here as per 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = सृज् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।Note: The affix ‘क्त’ is a कित्। Therefore 6-1-58 सृजिदृशोर्झल्यमकिति does not apply here. Note: 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = सृष् + त । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः
    = सृष्ट । By 8-4-41 ष्टुना ष्टुः। ‘सृष्ट’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “I did not see the man who felled this tree.” Use the affix ‘क्तवतुँ’ to express the past tense.
    Answer: यः पुरुष: इमम् वृक्षम् कृत्तवान् तम् अहम् न दृष्टवान्/दृष्टवती = यः पुरुष इमं वृक्षं कृत्तवान् तमहं न दृष्टवान्/दृष्टवती।

    Easy questions:

    1. Which सूत्रम् is used for the substitution ‘ना’ in the word परशुना?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is used for the substitution “ना” in the form परशुना (पुंलिङ्ग-प्रातिदिकम् “परशु”, तृतीया-एकवचनम्)।
    The derivation of परशुना is similar to that of पाणिना shown in answer to easy question 2 in the following comment –
    http://avg-sanskrit.org/2012/10/23/भास्करः-mns/#comment-5673

    2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?
    Answer: The सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः has been used in form भ्रातरः (पुंलिङ्ग-प्रातिपदिकम् “भ्रातृ”, प्रथमा-बहुवचनम्।)
    The derivation of भ्रातरः is similar to that of पितरः shown in answer to easy question 2 in the following comment –
    http://avg-sanskrit.org/2012/01/18/प्रतिपेदिरे-3ap-लिँट्/#comment-3134

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics