Home » Example for the day » वितुदन्ति 3Ap-लँट्

वितुदन्ति 3Ap-लँट्

Today we will look at the form वितुदन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb4-6-47.

पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम् ।
परान्दुरुक्तैर्वितुदन्त्यरुन्तुदास्तान्मा वधीद्दैववधान्भवद्विधः ।। ४-६-४७ ।।

Gita Press translation “Let not one (an exalted soul) like You kill them whose mind perceives diversity and whose eyes are fixed on the ritual, nay, who have a malignant mind and whose heart is ever burning (with jealously) at the sight of others’ prosperity and who, being naturally disposed to hurt others’ feelings, prick them with abusive words, and are (thus already) doomed by Providence.”

तुदन्ति is derived from the धातुः √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः # ६. १)

In the धातु-पाठः, the √तुद्-धातुः has one इत् letter which is the अकार: following the दकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √तुद्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √तुद्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √तुद् will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √तुद्-धातुः will be उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “झि”।

(1) तुद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) तुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) तुद् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) तुद् + श + झि । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) तुद् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः। See question 2.

(6) तुद + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) तुदन्ति । एकादेश: by 6-1-97 अतो गुणे

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + तुदन्ति = वितुदन्ति।

Questions:

1. In the last verse of which chapter of the गीता has 3-1-77 तुदादिभ्यः शः been used?

2. Why didn’t the उकार: of the अङ्गम् “तुद्” takes the गुणादेश: (by 7-3-86 पुगन्तलघूपधस्य च) after step 5?

3. The word कर्मदृश: used in this verse is पुंलिङ्गे प्रथमा-बहुवचनम् of the प्रातिपदिकम् “कर्मदृश्”। What would be the form for पुंलिङ्गे प्रथमा-एकवचनम्?
i. कर्मदृक् / कर्मदृग्
ii. कर्मदृट् / कर्मदृड्
iii. कर्मदृश्
iv. कर्मदृश:

4. Which अव्ययम् used in the verse has been translated to “ever”?

5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verse?

6. How would you say this in Sanskrit?
“Why do you always pierce me with abusive words?” Use the same verbal root as in the example and some other words from the verse. Use the अव्ययम् “कस्मात्” for “why.”

Easy questions:

1. Where has 7-2-102 त्यदादीनामः been used in the verse?

2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?


1 Comment

  1. Questions:
    1. In the last verse of which chapter of the गीता has 3-1-77 तुदादिभ्यः शः been used?
    Answer: 3-1-77 तुदादिभ्यः शः has been used in the forms उपाविशत्‌ (verse 47 chapter 1) and ऋच्छति (verse 72 chapter 2 and verse 29 chapter 5).
    उपाविशत्‌ is derived from the धातुः √विश् (तुदादि-गणः, विशँ प्रवेशने, धातु-पाठः # ६. १६०)
    सञ्जय उवाच |
    एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत्‌ |
    विसृज्य सशरं चापं शोकसंविग्नमानसः || 1-47||
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    विश् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    विश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विश् + त् । By 3-4-100 इतश्च।
    = विश् + श + त् । By 3-1-77 तुदादिभ्यः शः
    Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the इकार: (of the अङ्गम् “विश्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = विश् + अ + त्। अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = अट् विशत्‌ । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अविशत्‌। अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + अविशत्‌ = उपाविशत्‌। 6-1-101 अकः सवर्णे दीर्घः ।

    ऋच्छति is derived from the root √ऋच्छ् (तुदादि-गणः, ऋछँ गतीन्द्रियप्रलयमूर्तिभावेशु धातु-पाठः # ६.१६).
    एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |
    स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 2-72||
    भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्‌ |
    सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || 5-29||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।
    The ending अकार: of “ऋछँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। And by 6-1-73 छे च, the ऋकार: of “ऋछ्” takes the “तुँक्”-आगम:। As per 1-1-46 आद्यन्तौ टकितौ, the “तुँक्”-आगम: joins after the ऋकार:। The उकार: in “तुँक्” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and the ending ककार: of “तुँक्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः। So now we have “ऋत्छ्”
    ऋत्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ऋत्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऋत्छ् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ऋत्छ् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ऋत्छ् + श + ति । By 3-1-77 तुदादिभ्यः शः
    = ऋत्छ् + अ +ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ऋच्छति । By 8-4-40 स्तोः श्चुना श्चुः।

    Note: ऋच्छति can also be derived from the धातु: √ऋ (ऋ गतिप्रापणयोः १. १०८६).

    2. Why didn’t the उकार: of the अङ्गम् “तुद्” takes the गुणादेश: (by 7-3-86 पुगन्तलघूपधस्य च) after step 5?
    Answer: The उकार: of the अङ्गम् “तुद्” does not take the गुणादेश: (by 7-3-86 पुगन्तलघूपधस्य च) after step 5 because – by 1-2-4 सार्वधातुकमपित्, the श-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “तुद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।

    3. The word कर्मदृश: used in this verse is पुंलिङ्गे प्रथमा-बहुवचनम् of the प्रातिपदिकम् “कर्मदृश्”। What would be the form for पुंलिङ्गे प्रथमा-एकवचनम्?
    i. कर्मदृक् / कर्मदृग्
    ii. कर्मदृट् / कर्मदृड्
    iii. कर्मदृश्
    iv. कर्मदृश:
    Answer: i. कर्मदृक् / कर्मदृग्
    कर्मदृश् + सुँ । 4-1-2 स्वौजसमौट्छष्टा……..।
    = कर्मदृश् + स् । 1-3-2 उपदेशेऽजनुनासिक इत् ।
    = कर्मदृश् । 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् ।
    = कर्मदृष् । 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, 1-4-14 सुप्तिङन्तं पदम्, 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।
    = कर्मदृड् । 8-2-39 झलां जशोऽन्ते ।
    = कर्मदृग् । 8-2-62 क्विन्प्रत्ययस्य कुः ।
    = कर्मदृक्, कर्मदृग् । 8-4-56 वाऽवसाने ।

    4. Which अव्ययम् used in the verse has been translated to “ever”?
    Answer: अव्ययम् “अनिशम्” used in the verse has been translated to “ever”. “अनिशम्” is considered to belong to the स्वरादि-गणः because the स्वरादि-गणः is an आकृति-गण:। “अनिशम्” gets the अव्यय-सञ्ज्ञा (indeclinable) by 1-1-37 स्वरादिनिपातमव्ययम् ।

    5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verse?
    Answer: 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verse in the form पृथग्धियः (प्रातिपदिकम् “पृथग्धी”)।
    The विवक्षा here is प्रथमा-बहुवचनम्।
    पृथग्धी + जस् । 4-1-2 स्वौजसमौट्छष्टा……..।
    = पृथग्धी + अस् । 1-3-8 लशक्वतद्धिते। 1-3-4 न विभक्तौ तुस्माः prevents the सकार: of “जस्” from getting इत्-सञ्ज्ञा।
    = पृथग्धियँङ् + अस् । 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ gives इयँङ् as आदेशः to “धी”। By 1-1-53 ङिच्च this आदेशः applies to the last अल् in “धी”, i.e. to ईकारः।
    = पृथग्धिय् + अस् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = पृथग्धियः । Applying रुँत्व-विसर्गौ (8-2-66 ससजुषो रुँ, 8-3-15 खरवसानयोर्विसर्जनीयः॥

    6. How would you say this in Sanskrit?
    “Why do you always pierce me with abusive words?” Use the same verbal root as in the example and some other words from the verse. Use the अव्ययम् “कस्मात्” for “why.”
    Answer: कस्मात् दुरुक्तै: माम् अनिशम् तुदसि = कस्माद्दुरुक्तैर्मामनिशं तुदसि।

    Easy questions:
    1. Where has 7-2-102 त्यदादीनामः been used in the verse?
    Answer:7-2-102 त्यदादीनामः been used in the verse in the form तान् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे द्वितीया-बहुवचनम्)।
    तद् + शस् (4-1-2 स्वौजसमौट्…)
    = त अ + शस् (7-2-102 त्यदादीनामः – The ending letter (see 1-1-52) of the pronouns, starting with “त्यद्” and ending with “द्वि”, is replaced by “अ” when followed by a विभक्ति: affix. “शस्” has the विभक्ति-सञ्ज्ञा by 1-4-104 विभक्तिश्च।)
    = त + शस् (6-1-97 अतो गुणे)
    = त + अस् (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the सकार: of “शस्” from getting इत्-सञ्ज्ञा।)
    = तास् (6-1-102 प्रथमयोः पूर्वसवर्णः)
    = तान् (6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:)।

    2. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: The final form in this example if a आत्मनेपद-प्रत्यय: had been used would have been तुदन्ते
    तुद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = तुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तुद् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = तुद् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = तुद् + श + झे । By 3-1-77 तुदादिभ्यः शः । Note: By 1-2-4 सार्वधातुकमपित्, the श-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “तुद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = तुद् + अ + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = तुद + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = तुदन्ते । एकादेश: by 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics