Home » Example for the day » हीयते 3Ps-लँट्

हीयते 3Ps-लँट्

Today we will look at the form हीयते 3Ps-लँट् from श्रीमद्वाल्मीकि-रामायणम् 2-105-21.

आत्मानमनुशोच त्वं किमन्यमनुशोचसि |
आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य च || २-१०५-२१ ||

Gita Press translation “Grieve for yourself (alone), why do you grieve for another? In fact, the life-span of each and every creature, whether staying (at home) or departed (for another place), gets shortened (every moment).”

हीयते is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √हा-धातुः has ओकारः and ककारः as इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively. After 1-3-9 तस्य लोपः only “हा” remains.

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) हा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) हा + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) हा + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) हीयते । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

Questions:

1. Where has the यक्-प्रत्यय: been used in the last five verses of Chapter Six of the गीता?

2. Where has the हि-प्रत्ययः taken the लुक् elision in the verse?

3. Where has 7-2-113 हलि लोपः been used in the verse?

4. Why didn’t the सूत्रम् 6-4-118 लोपो यि apply after step 6 in the above example? (Which condition was not satisfied?)

5. Which अव्ययम् used in the verse has been translated to “why”? Which one has been translated to “in fact”?

6. How would you say this in Sanskrit?
“One should not grieve for the inevitable.” Use √शुच् (शुचँ शोके १. २१०) with the उपसर्ग: “अनु” for “to grieve for” and use the adjective प्रातिपदिकम् “अपरिहार्य” for “inevitable.” (ref. गीता 2-27.)

Easy questions:

1. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verse?

2. Where has the सुँ-प्रत्ययः taken the लुक् elision in the verse?


1 Comment

  1. 1. Where has the यक्-प्रत्यय: been used in the last five verses of Chapter Six of the गीता?
    Answer: The यक्-प्रत्यय: has been used in the formation of ह्रियते derived from the धातुः √हृ (हृञ् हरणे १. १०४६).
    पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |
    जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते || 6-44||
    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हृ ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = हृ + यक् + ते । By 3-1-67 सार्वधातुके यक्
    = हृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ह् रिङ् + य + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
    = ह्रियते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Where has the हि-प्रत्ययः taken the लुक् elision in the verse?
    Answer: हि-प्रत्ययः has taken the लुक् elision in the form अनुशोच । अनुशोच is derived from the धातुः √शुच् (भ्वादि-गणः, शुचँ शोके १.२१०). The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    शुच् + लोँट् । By 3-3-162 लोट् च ।
    = शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुच् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।
    = शुच् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुच् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = शुच् + शप् + हि । By 3-1-68 कर्तरि शप् ।
    = शुच् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    = शोच् + अ + हि । By 7-3-86 पुगन्तलघूपधस्य च।
    = शोच । By 6-4-105 अतो हेः, there is a लुक् elision of the affix हि when it follows an अङ्गम् ending in a अकार:।

    “अनु” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अनु + शोच = अनुशोच ।

    3. Where has 7-2-113 हलि लोपः been used in the verse?
    Answer: 7-2-113 हलि लोपः has been used in the form अस्य (सर्वनाम-प्रातिपदिकम् “इदम्”, पुंलिङ्गे षष्ठी-एकवचनम्)।
    इदम् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…।
    = इद अ + ङस् । By 7-2-102 त्यदादीनामः।
    = इद + ङस् । By 6-1-97 अतो गुणे।
    = इद + स्य । By 7-1-12 टाङसिङसामिनात्स्याः।
    = अस्य । By 7-2-113 हलि लोपः, the “इद्” of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow.
    आप् is the प्रत्याहारः made of the सुँप् affixes from टा (तृतीया-एकवचनम्) until सुप् (सप्तमी-बहुवचनम्)।

    4. Why didn’t the सूत्रम् 6-4-118 लोपो यि apply after step 6 in the above example? (Which condition was not satisfied?)
    Answer: By the सूत्रम् 6-4-118 लोपो यि, the आकारः of the धातुः √हा (ओहाक् त्यागे #३.९) is elided when followed by यकारादि: (beginning with यकारः) सार्वधातुक-प्रत्ययः। It did not apply after step 6 because यक् is not a सार्वधातुक-प्रत्ययः। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

    5. Which अव्ययम् used in the verse has been translated to “why”? Which one has been translated to “in fact”?
    Answer: The अव्ययम् “किम्” has been translated to “why” and the अव्ययम् “तु” has been translated to “in fact”. Both किम् and तु are considered to belong to चादि-गणः (referenced in 1-4-57 चादयोऽसत्त्वे), since चादि-गणः is an आकृति-गणः। Terms listed in the चादि-गणः are निपाताः since they are listed in the अधिकार: of 1-4-56 प्राग्रीश्वरान्निपाताः । By 1-1-37 स्वरादिनिपातमव्ययम् they get the अव्यय-सञ्ज्ञा।

    6. How would you say this in Sanskrit?
    “One should not grieve for the inevitable.” Use √शुच् (शुचँ शोके १. २१०) with the उपसर्ग: “अनु” for “to grieve for” and use the adjective प्रातिपदिकम् “अपरिहार्य” for “inevitable.” (ref. गीता 2-27.)
    Answer: अपरिहार्यम् न अनुशोचेत् = अपरिहार्यं नानुशोचेत्।

    Easy questions:

    1. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verse?
    Answer: 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used in the formation of आत्मानम् (द्वितीया-एकवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”।
    आत्मन् + अम् । 4-1-2 स्वौजसमौट्छष्टा…।
    = आत्मान् + अम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix. “अम्” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = आत्मानम्।

    2. Where has the सुँ-प्रत्ययः taken the लुक् elision in the verse?
    Answer: The सुँ-प्रत्ययः has taken the लुक् elision in the form आयुः (नपुंसकलिङ्ग-प्रातिपदिकम् “आयुस्”)।
    आयुस् + सुँ ।
    आयुस् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.
    आयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics