Home » 2011 » September » 28

Daily Archives: September 28, 2011

दीव्यन्ति 3Ap-लँट्

Today we will look at the form दीव्यन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb10-61-35.

नैवाक्षकोविदा यूयं गोपाला वनगोचराः ।
अक्षैर्दीव्यन्ति राजानो बाणैश्च न भवादृशाः ।। १०-६१-३५ ।।

Gita Press translation “Being keepers of cows roaming in woods, you do not know the game of dice. Kings (alone) play at dice and sport with arrows, not men like you.”

दीव्यन्ति is derived from the धातुः √दिव् (दिवादि-गणः, दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु, धातु-पाठः #४. १)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the ending उकारः of “दिवुँ” is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्। After 1-3-9 तस्य लोपः only “दिव्” remains. This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √दिव्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दिव्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुषः, बहुवचनम्, the प्रत्यय: will be “झि”।

(1) दिव् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दिव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दिव् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(5) दिव् + श्यन् + झि । By 3-1-69 दिवादिभ्यः श्यन् , the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ । See question 2.

(7) दिव् + य + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) दिव् + य + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) दिव् + यन्ति । By 6-1-97 अतो गुणे, in the place of an अकार: which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(10) दीव्यन्ति । By 8-2-77 हलि च , the penultimate (उपधा) इक् letter of a verbal root ending in a वकारः or रेफः is made दीर्घः, when followed by a हल् (consonant).

Questions:

1. Where has 3-1-69 दिवादिभ्यः श्यन् been used in the last five verses of Chapter Four of the गीता?

2. As stated in step 5, 3-1-69 दिवादिभ्यः श्यन् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ । Can you recall another सूत्रम् (which we have studied) which is also a अपवाद: to 3-1-68?

3. Can you recall a निषेध-सूत्रम् (prohibition) to 8-2-77 हलि च (used in step 10 of this example)? Why didn’t that निषेध-सूत्रम् apply here?

4. Commenting on the सूत्रम् 3-1-69 दिवादिभ्यः श्यन्, the काशिका says शकारः सार्वधातुकार्थः। Please explain.

5. The वृत्ति: for the सूत्रम् 8-2-77 हलि च says – रेफवान्‍तस्‍य धातोरुपधाया इको दीर्घो हलि । Commenting on this the तत्त्वबोधिनी says – धातोः किम्? रेफान्तस्य पदस्य मा भूत्। अग्निः करोति। Please explain.

6. How would you say this in Sanskrit?
“One should not play at (with) dice.” Use a word from the verse for “with dice.”

Easy questions:

1. Which सूत्रम् was used to do उपधा-दीर्घ: (elongation of the penultimate letter) of the प्रातिपदिकम् “राजन्” in the form राजान: (प्रथमा-बहुवचनम्)?

2. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics