Home » Example for the day » जुहुयात् 3As-विधिलिँङ्

जुहुयात् 3As-विधिलिँङ्

Today we will look at the form जुहुयात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb6-19-8.

हविःशेषं च जुहुयादनले द्वादशाहुतीः।
ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ।। ६-१९-८ ।।

Gita Press translation – Out of the food left after being offered to the Lord one should pour twelve oblations into the sacred fire while repeating the following prayer :- “Hail to Lord Viṣṇu (the Supreme Person), denoted by the mystical syllable OṀ, the Spouse of Goddess Mahālakṣmī! I offer this oblation to Him!!”

जुहुयात् is derived from the धातुः √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √हु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हु + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) हु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) हु + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) हु + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) हु + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(7) हु + शप् + यास् त् । By 3-1-68 कर्तरि शप्‌ – the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(8) हु + यास् त् । By 2-4-75 जुहोत्यादिभ्यः श्लुः – the “शप्”-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(9) हु + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(10) हु + हु + या त् । By 6-1-10 श्लौ – A verbal root when followed by “श्लु” gets reduplicated.

(11) झु + हु + या त् । By 7-4-62 कुहोश्चुः – in reduplication (अभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

(12) जुहुयात् । By 8-4-54 अभ्यासे चर्च – in reduplication (अभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. The विवक्षा in this example is विधिलिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्। Can you spot a word in the last ten verses of the गीता where the विवक्षा is the same?

2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?

3. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “पति”? Where would that सूत्रम् be relevant in this verse?

4. Where has 7-3-102 सुपि च been used in the verse?

5. Why didn’t 6-4-118 लोपो यि apply in this example (after step 11)? (Which condition was not satisfied?)

6. How would you say this in Sanskrit?
“I hope that you have read this example carefully.” Use the अव्ययम् “कच्चित्” to express the meaning “I hope that”, used the neuter प्रातिपदिकम् “उदाहरण” for “example” and use सावधानेन as an adverb for “carefully.”

Easy Questions:

1. 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च is a अपवाद: for which सूत्रम्?

2. Which सूत्रम् has been used to get स्वाहा + इति = स्वाहेति?


1 Comment

  1. Questions:

    1. The विवक्षा in this example is विधिलिँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्। Can you spot a word in the last ten verses of the गीता where the विवक्षा is the same?
    Answer: The विवक्षा “विधिलिँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्” is used in श्रुणुयात् and प्राप्नुयात्
    श्रद्धावाननसूयश्च शृणुयादपि यो नरः |
    सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्‌ || 18-71||
    शृणुयात् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२) and प्राप्नुयात् is derived from the धातुः √आप् (स्वादि-गणः, आप्लृँ व्याप्तौ ५-१६, धातु-पाठः #५-१६). Derivation of प्राप्नुयात् is not given here as we have not yet done 3-1-73 स्वादिभ्यः श्नुः in the class.

    श्रु + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.
    = श्रु+ ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = श्रु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।
    = श्रु + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.
    = श्रु + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।
    = श्रु + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = शृ + श्नु + यास् त् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = शृ + नु + यास् त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित् and “यास् त्” is ङित् by 3-4-103 यासुट् परस्‍मैपदेषूदात्तो ङिच्‍च। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।
    = शृनु + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.
    = शृणुयात् । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

    2. The अव्ययम् “इति” normally ends a quotation. Based on the context we have to find out where the quotation begins. From where does the quotation begin in this verse?
    Answer: The quotation begins with “ॐ” and ends with “स्वाहा”। “ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहा” इति।

    3. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “पति”? Where would that सूत्रम् be relevant in this verse?
    Answer: पाणिनि: specifically mentions the प्रातिपदिकम् “पति” in the सूत्रम् 1-4-8 पतिः समास एव । The सूत्रम् 1-4-8 पतिः समास एव is relevant in the formation of महाविभूतिपतये । 1-4-8 पतिः समास एव gives “पति” the घि-सञ्ज्ञा which is necessary for the सूत्रम् 7-3-111 घेर्ङिति to apply.
    महाविभूतिपति + ङे । 4-1-2 स्वौजसमौट्छष्टा………..।
    = महाविभूतिपते + ङे । गुणादेशः by 7-3-111 घेर्ङिति, when a ङित् सुँप् affix follows, then an अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. By 1-4-8 पतिः समास एव, ‘पति’ gets the घि-सञ्ज्ञा only when it occurs in a compound.
    = महाविभूतिपते + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः ।
    = महाविभूतिपतये । अयादेशः to the एकारः by 6-1-78 एचोऽयवायावः ।

    4. Where has 7-3-102 सुपि च been used in the verse?
    Answer: The सूत्रम् 7-3-102 सुपि च is applied in the word महापुरुषाय । The विवक्षा here is चतुर्थी-एकवचनम् । “महापुरुष” is the पुंलिङ्ग-प्रातिपदिकम्।
    महापुरुष + ङे (4-1-2 स्वौजसमौट्छष्टा… )
    = महापुरुष + य (7-1-13 ङेर्यः, following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” is replaced by “य”।
    = महापुरुषाय (7-3-102 सुपि च, the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार: (य् व् र् ल् ञ् म् ङ् ण् न् झ् भ्)। )

    5. Why didn’t 6-4-118 लोपो यि apply in this example (after step 11)? (Which condition was not satisfied?)
    Answer: The सूत्रम् 6-4-118 लोपो यि (the आकारः of the धातुः √हा (ओहाक् त्यागे #३.९) is elided when followed by यकारादि: (beginning with यकारः) सार्वधातुक-प्रत्ययः) did not apply after step 11 because the सूत्रम् 6-4-118 लोपो यि only applies to the धातुः √हा (ओहाक् त्यागे #३.९) । Here the धातुः is √हु (हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम्, जुहोत्यादि-गणः, धातु-पाठः #३. १).

    6. How would you say this in Sanskrit?
    “I hope that you have read this example carefully.” Use the अव्ययम् “कच्चित्” to express the meaning “I hope that”, used the neuter प्रातिपदिकम् “उदाहरण” for “example” and use सावधानेन as an adverb for “carefully.”
    Answer: कच्चित् इदम् उदाहरणम् सावधानेन अपठः = कच्चिदिदमुदाहरणं सावधानेनापठः।

    Easy Questions:

    1. 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च is a अपवाद: for which सूत्रम्?
    Answer: 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च is a अपवाद: for the सूत्रम् 3-4-102 लिङस्सीयुट् ।

    2. Which सूत्रम् has been used to get स्वाहा + इति = स्वाहेति?
    Answer: 6-1-87 आद्गुणः has been used in स्वाहा + इति = स्वाहेति ।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics