Home » 2011 » September » 21

Daily Archives: September 21, 2011

अहीयन्त 3Pp-लँङ्

Today we will look at the form अहीयन्त 3Pp-लँङ् from श्रीमद्भागवतम् Sb3-20-48.

येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे ।
सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ।। ३-२०-४८ ।।

Gita Press translation “The hair that dropped from that body (as he apparently pulled them in a fit of excitement) were transformed into snakes, dear Vidura: while, even as the body crawled along (with its hands and feet contracted), there sprang from it ferocious serpents and Nāgas with their necks dilated in the form of hood.”

अहीयन्त is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९)

The विवक्षा is लँङ्, कर्मणि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √हा-धातुः has ओकारः and ककारः as इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively. After 1-3-9 तस्य लोपः only “हा” remains.

Since the विवक्षा is कर्मणि (passive) only आत्मनेपदम् can be used as per 1-3-13 भावकर्मणोः – when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्ययः will be “झ”।

(1) हा + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हा + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) हा + यक् + झ । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(5) हा + य + झ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) हा + य + अन्त् अ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) ही + य + अन्त । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।

(8) ही + यन्त । By 6-1-97 अतो गुणे, in the place of an अकार: which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(9) अट् हीयन्त । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(10) अहीयन्त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. The यक्-प्रत्यय: (used in step 4 in this example) is used many times in the गीता। Where is it used for the first time in a तिङन्तं पदम्? Where is it used for the last time in a तिङन्तं पदम्?

2. Can you recall another सूत्रम् (besides 6-4-66 घुमास्थागापाजहातिसां हलि) by which पाणिनि: prescribes a ईकारादेश:?

3. In which सूत्रम् used in the steps in this example has the श्तिप्-प्रत्यय: been used?

4. What would have been the final form in this example if the विवक्षा had been कर्तरि (rather that कर्मणि)?

5. Which अव्ययम् used in the verse has been translated to “dear (Vidura)”?

6. How would you say this in Sanskrit?
“Do whatever needs to be done.” Use the neuter प्रातिपदिकम् “कार्य” for “needs to be done.” Use the combination of यावत्/तावत् to express the meaning of “whatever.” Use √कृ (डुकृञ् करणे ८. १०) for “to do.”

Easy Questions:

1. Where is the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि used in the verse?

2. Can you spot a “शी”-आदेश: in the verse?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics