Home » 2011 » September » 08

Daily Archives: September 8, 2011

विक्रियन्ते 3Pp-लँट्

Today we will look at the form विक्रियन्ते 3Pp-लँट् from श्रीमद्भागवतम् Sb4-20-12.

भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः ।
दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ।। ४-२०-१२ ।।

Gita Press translation “Transmigration takes place only of the subtle body – which is made of the five subtle elements, the senses and the deities presiding over the same and a reflection of the Spirit – and which is distinct from the Spirit. Enlightened souls who have conceived a strong attachment to Me never give way to morbid feelings of joy and grief, when they meet with affluent or adverse circumstances.”

Note: The translation includes the commentary of श्रीधर-स्वामी which says हर्षशोकादिभिर्न विक्रियन्ते।

क्रियन्ते is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

Here the विवक्षा is कर्मणि (passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) कृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) कृ + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) कृ + यक् + झे । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) कृ + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) क् रिङ् + य + झे । By 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। As per 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् gets replaced.

(8) क् रि + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) क्रिय अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) क्रियन्ते । By 6-1-97 अतो गुणे

“वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + क्रियन्ते = विक्रियन्ते।

Questions:

1. Where is क्रियन्ते used in the गीता?

2. Can you spot a गुणादेश: in the verse?

3. After step 8 why doesn’t the ending इकार: of the अङ्गम् “क्रि” take the दीर्घादेश: by 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः?

4. In step 9 of this example, the झकार: of the प्रत्यय: took the “अन्त्”-आदेश:। We have studied two rules by which the झकार: takes the “अत्”-आदेश:। Which are they and why didn’t either of them apply in this example?

5. How would you say this in Sanskrit?
“This correction should be made immediately.” As in the example, use passive of √कृ (डुकृञ् करणे, धातु-पाठः # ८. १०) = “to do, to make.” Use the neuter प्रातिपदिकम् “शोधन” for “correction.” Use the अव्ययम् “सद्यस्” for “immediately.”

6. How would you say this in Sanskrit?
“Criticism should not be done.” Use the feminine प्रातिपदिकम् “निन्दा” for “criticism.”

Easy questions:

1. 1-1-53 ङिच्च (used in step 7) is an अपवाद: for which सूत्रम्?

2. Which term used in the verse has the घि-सञ्ज्ञा?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics