Home » 2011 » September » 19

Daily Archives: September 19, 2011

विजह्यात् 3As-विधिलिँङ्

Today we will look at the form विजह्यात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb7-15-45.

यावन्नृकायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम् ।
ज्ञानासिमच्युतबलो दधदस्तशत्रुः स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ।। ७-१५-४५ ।।

Gita Press translation “While (yet) the Jīva retains the chariot in the shape of a human body with (all) its appurtenances (in the shape of the senses etc.) under his control, he should get rid of (all the aforesaid) enemies, wielding the sword of wisdom sharpened with the worship of the feet of most exalted souls and finding his strength in (depending on) Lord Acyuta (alone). (Then,) sated with the bliss which constitutes His very being and tranquil (of mind), he should cast off the chariot (too).”

जह्यात् is derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३.९)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √हा-धातुः has ओकारः and ककारः as इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-3 हलन्त्यम् respectively. After 1-3-9 तस्य लोपः only “हा” remains. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √हा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हा + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) हा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हा + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) हा + यासुट् त् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्‍मैपद-प्रत्ययाः of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) हा + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) हा + शप् + यास् त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) हा + यास् त् । By 2-4-75 जुहोत्यादिभ्यः श्लुः, the शप्-प्रत्यय: following the verbal roots “हु” etc. gets “श्लु” (elision).

(10) हा + हा + यास् त् । By 6-1-10 श्लौ, a verbal root when followed by “श्लु” gets reduplicated.

(11) झा + हा + यास् त् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
(क्, ख्, ग्, घ्, ङ्, ह्) are replaced by (च्, छ्, ज्, झ्, ञ्, झ्) respectively.

(12) झ + हा + यास् त् । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(13) झ + ह् + यास् त् । By 6-4-118 लोपो यि , the आकारः of the धातुः √हा (ओँहाक् त्यागे #३.९) is elided when followed by यकारादिः (beginning with यकारः) सार्वधातुक-प्रत्ययः।

(14) झ + ह् + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(15) जह्यात् । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

“वि” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + जह्यात् = विजह्यात्।

Questions:

1. Where has √हा (ओँहाक् त्यागे, धातु-पाठः #३.९) been used in a तिङन्तं पदम् in Chapter Two of the गीता?

2. In the absence of 6-4-118 लोपो यि, which सूत्रम् would have applied in step 13?

3. The word दधत् used in this verse is पुंलिङ्गे प्रथमा-एकवचनम् of the प्रातिपदिकम् “दधत्”। This प्रातिपदिकम् ends in the शतृँ-प्रत्यय: and is formed from the धातु: √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)। Why wasn’t there a नुँम्-आगम: by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः?

4. Among the following four forms, which one is not formed from √हा (ओँहाक् त्यागे, धातु-पाठः #३.९)?
i. जहाहि
ii.जहिहि
iii. जहि
iv. जहीहि

5. Which अव्ययम् used in the verse has been translated to “while”?

6. How would you say this in Sanskrit?
“Give up the idea that I am the body.” Use the feminine प्रातिपदिकम् “मति” for “idea.” Use the अव्ययम् “इति” (end-quote) for “that.”

Easy questions:

1. Where has 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used in the verse?

2. Can you spot a एकारादेश: (the letter “ए” used as a substitute) in a सुबन्तं पदम् in the verse?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics