Home » Example for the day » चत्वारि nNp

चत्वारि nNp

Today we will look at the form चत्वारि-nNp from श्रीमद्भागवतम् SB 3-11-19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ।। ३-११-१९ ।।

Gita Press translation “The Kṛtayuga and the succeeding Yugas severally consist of four, three, two and one thousand celestial years plus twice as many hundred years (representing the Sandhyā and Sandhyāṁśa of each Yuga).”

‘चतुर्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is नपुंसकलिङ्गे प्रथमा-बहुवचनम्। 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘चतुर्’.

(1) चतुर् + जस् ।

(2) चतुर् + शि । By 7-1-20 जश्शसोः शिः, the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम्। As per 1-1-42 शि सर्वनामस्थानम्, the affix शि gets the designation सर्वनामस्थानम्।

(3) चतु आम् र् + शि । By 7-1-98 चतुरनडुहोरामुदात्तः, when a सर्वनामस्थानम् affix follows, चतुर् and अनडुह् get the आम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the आम्-आगम: will attach itself after the last vowel in “चतुर्” which is the उकार:।

(4) चतु आ र् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) चत्वारि । यणादेशः by 6-1-77 इको यणचि

Questions:

1. Where is the सूत्रम् 7-1-98 चतुरनडुहोरामुदात्तः used in the Tenth Chapter of the गीता?

2. What would have been the final form in this example, if the gender had been feminine?

3. In the declension table of “चतुर्” in the neuter, where is there a विकल्प: (option – two forms.)

4. Which सर्वनाम-शब्द: has been used in the verse?

5. Where has the सूत्रम् 7-1-19 नपुंसकाच्च been used?

6. Under the सूत्रम् 7-1-98 चतुरनडुहोरामुदात्तः, the काशिका gives an example “अनड्वान्”। Please give the steps required to derive “अनड्वान्”।

7. We have studied one अपवाद-सूत्रम् for 7-1-98 चतुरनडुहोरामुदात्तः। Which one is it?

8. How would you say this in Sanskrit?
“Four bulls, eating grass in the field, were seen by us.” Use the प्रातिपदिकम् “अनडुह्” for “bull”, use the adjective प्रातिपदिकम् “दृष्ट” for “were seen” and the adjective शतृँ-प्रत्ययान्त-प्रातिपदिकम् “अश्नत्” for “eating.”

Easy questions:

1. By which सूत्रम् does the शि-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (required to apply 7-1-98 चतुरनडुहोरामुदात्तः in step 3)?

2. Derive the form त्रीणि (नपुंसकलिङ्गे प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “त्रि”। (Use 7-1-72 नपुंसकस्य झलचः and 6-4-8 सर्वनामस्थाने चासम्बुद्धौ)।


1 Comment

  1. 1. महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |
    मद्भावा मानसा जाता येषां लोक इमाः प्रजाः || 10-6||

    चत्वारः, प्रतिपदिकम् “चतुर्”, पुंलिङ्गे प्रथमा-बहुवचनम्।
    चतुर् + जस् (4-1-2 स्वौजसमौट्छष्टा…)
    = चतु आम् र् + जस् (By 7-1-98 चतुरनडुहोरामुदात्तः, when a सर्वनामस्थानम् affix follows, चतुर् and अनडुह् get the आम् augment. By 1-1-47 मिदचोऽन्त्यात्परः, the आम्-आगम: attaches after the last vowel in “चतुर्” which is the उकार:)
    = चतु आ र् + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-3 हलन्त्यम् , 1-3-7 चुटू, 1-3-9 तस्य लोपः)
    = चत्वारस् (6-1-77 इको यणचि) = चत्वारः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    2. The form in feminine will be चतस्रः।
    चतुर् + जस् (4-1-2 स्वौजसमौट्छष्टा…)
    = चतसृ + जस् (By 7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ, when a विभक्तिः affix follows, त्रि and चतुर् get the replacements तिसृ and चतसृ respectively, in feminine gender.)
    = चतसृ + अस् (1-3-4 न विभक्तौ तुस्माः, 1-3-7 चुटू, 1-3-9 तस्य लोपः)
    = चतस् र् + अस् (By 7-2-100 अचि र ऋतः, the ऋकारः of तिसृ and चतसृ gets र् as the replacement, when followed by a vowel.)
    = चतस्रः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    3. In षष्ठी-बहुवचनम् we get 2 forms चतुर्णाम्/चतुर्ण्णाम्. This is due to 8-4-46 अचो रहाभ्यां द्वे।
    चतुर् + आम् (4-1-2 स्वौजसमौट्छष्टा…)
    = चतुर् + नुँट् आम् (By 7-1-55 षट्चतुर्भ्यश्च, the आम् affix gets नुँट् as an augment when following words with the designation षट् and the word चतुर्। By 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: attached to the beginning of the आम्-प्रत्यय:)
    = चतुर् + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः, 1-3-4 न विभक्तौ तुस्माः)
    = चतुर् + णाम् (8-4-1 रषाभ्यां नो णः समानपदे)
    = चतुर्णाम्, चतुर्ण्णाम् (By 8-4-46 अचो रहाभ्यां द्वे, a यर् letter that follows a रेफः or a हकारः, which in turn follows a vowel, is optionally doubled.)

    Note: There is no optional form in the सप्तमी-बहुवचनम् “चतुर्षु” because
    8-4-46 अचो रहाभ्यां द्वे is stopped by 8-4-49 शरोऽचि।

    4. एकम्, प्रातिपदिकम् “एक”, नपुंसकलिङ्गे प्रथमा-एकवचनम्।
    and द्वे, प्रातिपदिकम् “द्वि”, नपुंसकलिङ्गे प्रथमा-द्विवचनम्।

    5. In the form द्वे, नपुंसकलिङ्गे प्रथमा-द्विवचनम्।
    द्वि + औ (4-1-2 स्वौजसमौट्छष्टा…) = द्व् अ + औ (7-2-102 त्यदादीनामः) = द्व् अ + शी (7-1-19 नपुंसकाच्च)
    = द्व + ई (1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः) = द्वे (6-1-87 आद्गुणः)

    6. अनड्वान्, पुंलिङ्ग-प्रातिपदिकम् “अनदुह्”, प्रथमा-एकवचनम्।
    अनडुह् + सुँ (4-1-2 स्वौजसमौट्छष्टा…, सुँ gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य) = अनडुह् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = अनडु आम् ह् + स् (By 7-1-98 चतुरनडुहोरामुदात्तः, when a सर्वनामस्थानम् affix follows, चतुर् and अनडुह् get the आम् augment. By 1-1-47 मिदचोऽन्त्यात्परः, the आम्-आगम: attaches after the last vowel in “अनडुह्” which is the उकार:)
    = अनडु आ ह् + स् (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = अनड्वाह् + स् (6-1-77 इको यणचि)
    = अनड्वा नुँम् ह् + स् (7-1-82 सावनडुहः, when the affix सुँ follows, अनडुह् gets the नुँम् augment. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: attaches after the last vowel in “अनड्वाह्” which is the आकार:)
    = अनड्वा न् ह् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः)
    = अनड्वान्ह् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्)
    = अनड्वान् (8-2-23 संयोगान्तस्य लोपः)

    [Note:
    a) After 8-2-23 applies, 8-2-7 doesn’t get a chance to apply (and remove the ending नकार:) because of 8-2-1.
    b) Also, 8-2-31 doesn’t get a chance to apply (and change the ending हकार: to a ढकार:) because it has to wait for 8-2-23 (which is an earlier rule in the त्रिपादी section.) After 8-2-23 applies and the हकार: is lost then 8-2-31 cannot apply.]

    7. The अपवाद-सूत्रम् for 7-1-98 चतुरनडुहोरामुदात्तः is 7-1-99 अम् सम्बुद्धौ, when a सम्बुद्धिः affix follows, चतुर् and अनडुह् get the अम् augment.

    8. चत्वारः अनड्वाहः क्षेत्रे तृणम् अश्नन्तः अस्माभिः दृष्टाः = चत्वारोऽनड्वाह: क्षेत्रे तृणमश्नन्तोऽस्माभिर्दृष्टाः।

    Easy Questions:

    1. By 1-1-42 शि सर्वनामस्थानम्, the affix शि gets the designation सर्वनामस्थानम्।

    2. त्रि + जस् (4-1-2 स्वौजसमौट्छष्टा…) = त्रि + शि (7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य। Now “शि” gets सर्वनामस्थानम्-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्)
    = त्रि नुँम् + शि (7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः) = त्रिन् + इ (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः)
    = त्रीन् + इ (6-4-8 सर्वनामस्थाने चासम्बुद्धौ)
    = त्रीणि (8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि)

Leave a comment

Your email address will not be published.

Recent Posts

Topics