Home » Example for the day » वाः nNs

वाः nNs

Today we will look at the form वाः-nNs from श्रीमद्भागवतम् SB 10-82-45

अहं हि सर्वभूतानामादिरन्तोऽन्तरं बहिः ।
भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः ।।१०-८२-४५ ।।

Gita Press translation “I am the beginning and end of all beings and pervade them both inside and outside, even as the elements, viz., the earth, water, air, fire and ether constitute the beginning and end of all material objects and pervade them both inside and outside, O fair ones!”

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘वार्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘वार्’

(1) वार् + सुँ ।

(2) वार् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes सुँ and अम् that follow a neuter अङ्गम् take the लुक् elision.

(3) वाः । By 8-3-15 खरवसानयोर्विसर्जनीयः, the letter र् at the end of a पद changes to a विसर्ग: (represented by : ) when it is either followed by a खर् letter or when nothing follows.

Questions:

1. Can you spot a सकारान्तम् (ending in a सकार:) नपुंसकलिङ्ग-प्रातिपदिकम् used in the verse?

2. If we had a situation where a word like “आगच्छति” were to follow the प्रथमा-एकवचनम् of the प्रातिपदिकम् “वार्”, what would be the final form?
a) वा आगच्छति (like देवा आगच्छन्ति) ?
or
b) वारागच्छति ?

3. Where has the अस्मद्-प्रातिपदिकम् been used in the verse? Was there an alternate form possible?

4. Where has the सूत्रम् 6-4-3 नामि been used?

5. Which word in the verse is ending in the जस्-प्रत्यय:?

6. In the declension table of the प्रातिपदिकम् “वार्” where do we need the सूत्रम् 8-3-16 रोः सुपि ?

7. Please list the twenty-six synonyms for the word “वा:” (प्रातिपदिकम् “वार्” neuter, meaning “water”) as listed in the अमरकोश:।
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं । (Note: भूम्नि means “in the plural”)
पयः कीलालममृतं जीवनं भुवनं वनम् ।।१-१०-३।।
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ।।१-१०-४।।
मेघपुष्पं घनरस: ।।१-१०-५।।
(इति सप्तविंशति: “जलस्य” नामानि)

Note: Some editions of अमरकोश: have शंवरम् instead of शम्बरम्।

8. How would you say this in Sanskrit?
“In which month were you born?” Use the adjective प्रातिपदिकम् “जात” for “were born.”

Easy questions:

1. Please do पदच्छेद: of अन्तोऽन्तरम् and mention the relevant rules.

2. Derive the form खम् (प्रथमा-एकवचनम्) from the neuter प्रातिपदिकम् “ख” (declined like ज्ञान/वन-शब्द:)।


1 Comment

  1. 1. नपुंसकलिङ्ग-प्रातिपदिकम् “ज्योतिस्”, used in the form “ज्योतिः”, प्रथमा-एकवचनम्।
    ज्योतिस् + सुँ (4-1-2 स्वौजसमौट्छष्टा…) = ज्योतिस् (7-1-23 स्वमोर्नपुंसकात्‌) = ज्योतिः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    2.b) वारागच्छति – Here we cannot apply 8-3-17 भोभगोअघोअपूर्वस्य योऽशि, because at the end of “वार्” there is a रेफ: which is not a “रुँ”।

    3. अहम्, प्रथमा-एकवचनम्। There is no alternate form possible. Alternate forms may only be possible in the द्वितीया/चतुर्थी/षष्ठी-विभक्ति: (ref. 8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ)।

    4. In the form सर्वभूतानाम्, प्रातिपदिकम् “सर्वभूत”, षष्ठी-विभक्तिः बहुवचनम्।
    सर्वभूत + आम् (4-1-2 स्वौजसमौट्छष्टा…) = सर्वभूत + नुँट् आम् (7-1-54 ह्रस्वनद्यापो नुट् , 1-1-46 आद्यन्तौ टकितौ)
    = सर्वभूत + नाम् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः) = सर्वभूतानाम् (6-4-3 नामि)
    Similarly in भौतिकानाम्।

    5. अङ्गनाः, प्रातिपदिकम् “अङ्गना”, प्रथमा-बहुवचनम् (used as an address – सम्बोधने)।
    अङ्गना + जस् (4-1-2 स्वौजसमौट्छष्टा…) = अङ्गना + अस् (1-3-7 चुटू, 1-3-9 तस्य लोपः)
    = अङ्गना + अस् (6-1-105 दीर्घाज्जसि च stops 6-1-102 प्रथमयोः पूर्वसवर्णः) = अङ्गनास् (6-1-101 अकः सवर्णे दीर्घः)
    = अङ्गनाः (8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः)

    6. In सप्तमी-बहुवचनम् form वार्षु।
    वार् + सुप् (4-1-2 स्वौजसमौट्छष्टा…) = वार् + सु (1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The अङ्गम् “वार्” gets the पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने)
    = वार्सु (8-3-16 रोः सुपि stops the विसर्ग-आदेशः (by 8-3-15 खरवसानयोर्विसर्जनीयः) in place of the रेफः at the end of the पदम् “वार्”, since the सुप्-प्रत्ययः follows. By 8-3-16 रोः सुपि, when the सुप्-प्रत्यय: (सप्तमी-बहुवचनम्) follows, only रुँ gets विसर्गः as a replacement, not any other रेफ:। This is a नियम-सूत्रम् for 8-3-15 खरवसानयोर्विसर्जनीयः)
    = वार्षु (8-3-59 आदेशप्रत्यययोः)

    7. The synonyms of वाः are

    1. आपः (प्रातिपदिकम् “अप्”, feminine – बहुवचने (plural) only)
    2. वारि (प्रातिपदिकम् “वारि” )
    3. सलिलम् (प्रातिपदिकम् “सलिल” )
    4. कमलम् (प्रातिपदिकम् “कमल” )
    5. जलम् (प्रातिपदिकम् “जल”)
    6. पयः (प्रातिपदिकम् “पयस्”)
    7. कीलालम् (प्रातिपदिकम् “कीलाल”)
    8. अमृतम् (प्रातिपदिकम् “अमृत”)
    9. जीवनम् (प्रातिपदिकम् “जीवन”)
    10. भुवनम् (प्रातिपदिकम् “भुवन”)
    11. वनम् (प्रातिपदिकम् “वन”)
    12. कबन्धम् (प्रातिपदिकम् “कबन्ध”)
    13. उदकम् (प्रातिपदिकम् “उदक”)
    14. पाथः (प्रातिपदिकम् “पाथस्”)
    15. पुष्करम् (प्रातिपदिकम् “पुष्कर”)
    16. सर्वतोमुखम् (प्रातिपदिकम् “सर्वतोमुख”)
    17. अम्भः (प्रातिपदिकम् “अम्भस्”)
    18. अर्णः (प्रातिपदिकम् “अर्णस्”,)
    19. तोयम् (प्रातिपदिकम् “तोय”)
    20. पानीयम् (प्रातिपदिकम् “पानीय”)
    21. नीरम् (प्रातिपदिकम् “नीर”)
    22. क्षीरम् (प्रातिपदिकम् “क्षीर”)
    23. अम्बु (प्रातिपदिकम् “अम्बु”)
    24. शम्बरम् (प्रातिपदिकम् “शम्बर”)
    25. मेघपुष्पम् (प्रातिपदिकम् “मेघपुष्प”)
    26. घनरसः (प्रातिपदिकम् “घनरस”, masculine)*

    All are neuter forms, except for the first one (आपः) and the last one (घनरस:)।
    * According to some, the last one can be neuter also – घनरसम्।

    8. कस्मिन् मासे त्वम् जातः/जाता = कस्मिन् मासे त्वं जातः/जाता ।

    Easy Questions:

    1. The पदच्छेद: is अन्तः, अन्तरम्।
    अन्तस् + अन्तरम् = अन्तर् + अन्तरम् (8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = अन्त उ + अन्तरम् (6-1-113 अतो रोरप्लुतादप्लुते)
    = अन्तो + अन्तरम् (6-1-87 आद्गुणः) = अन्तोऽन्तरम् (6-1-109 एङः पदान्तादति)

    2. ख + सुँ (4-1-2 स्वौजसमौट्छष्टा…) = ख + अम् (7-1-24 अतोऽम्) = खम् (6-1-107 अमि पूर्वः)

Leave a comment

Your email address will not be published.

Recent Posts

Topics