Home » Example for the day » प्रावृट् fNs

प्रावृट् fNs

Today we will look at the form प्रावृट् (fNs) from श्रीमद्वाल्मीकि-रामायणम् ।

देव्यनूढा त्वमभवो युवराजो भवाम्यहम् |
ततः प्रावृडनुप्राप्ता मम कामविवर्धिनी || २-६३-१४ ||

Gita Press translation “You were not married (with me till then), O pious lady, and I was (only) Prince Regent (at that time). Then set in the monsoon, which keenly enhanced my passion (for hunting).”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रावृष्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘प्रावृष्’।

(1) प्रावृष् + सुँ ।

(2) प्रावृष् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) प्रावृष् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “प्रावृष्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) प्रावृड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(5) प्रावृट्/प्रावृड् By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. Where has the अस्मद्-प्रातिपदिकम् been used in this verse? Was an alternate form possible?

2. Where has the युष्मद्-प्रातिपदिकम् been used? Is there an alternate form?

3. What is the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “प्रावृष्”?

4. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used?

5. In commenting on the सूत्रम् 8-4-56 वाऽवसाने, the काशिका says “झलां चरिति वर्तते।” From where does the अनुवृत्ति: of “झलाम्” and “चर्” come in to 8-4-56?

6. Can you recall another षकारान्त-प्रातिपदिकम् that we have studied?

7. How would you say this in Sanskrit?
“This सूत्रम् has not been studied by us, but I have heard it once.” Paraphrase the second part to “but (it) has been heard by me once.” Use the adjective प्रातिपदिकम् “अधीत” for “has been studied”, the adjective प्रातिपदिकम् “श्रुत” for “heard.” Use the अव्ययम् “सकृत्” for “once” and the अव्ययम् “(परम् + तु) = परन्तु” for “but.”

8. Please state the one synonym for the word “प्रावृट्” (प्रातिपदिकम् “प्रावृष्” feminine, meaning “rainy season”) as given in the अमर-कोश:।
स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा: ।।१-४-१९।। (“भूम्नि” means “in the plural.”)
(इति द्वे “वर्षर्तो:” नामनी)

Easy question:

1. Which सूत्रम् was used to get भवामि + अहम् = भवाम्यहम्?

2. Which term(s) used in this verse has (have) the नदी-सञ्ज्ञा? (Ref. 1-4-3 यू स्त्र्याख्यौ नदी)।


1 Comment

  1. Questions:
    1. Where has the अस्मद्-प्रातिपदिकम् been used in this verse? Was an alternate form possible?
    Answer: अहम् (प्रथमा-विभक्तिः एकवचनम्)। There is no alternate form. (An alternate form is possible only in the case of द्वितीया/चतुर्थी/षष्ठी-विभक्ति: – reference 8-1-20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ)।
    मम। षष्ठी-विभक्ति: एकवचनम् । The alternate form is मे and it cannot be used here because मम is at the beginning of the metrical पाद: “मम कामविवर्धिनी” ।

    2. Where has the युष्मद्-प्रातिपदिकम् been used? Is there an alternate form?
    Answer: त्वम् । प्रथमा-विभक्तिः एकवचनम् । There is no alternate form. (See above.)

    3. What is the सप्तमी-बहुवचनम् of the प्रातिपदिकम् “प्रावृष्”?
    Answer: प्रावृट्सु/ प्रावृट्त्सु।
    Form1: प्रावृट्सु।
    Step 1: प्रावृष् + सुप् ।
    Step 2: प्रावृष् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “प्रावृष्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    Step 3: प्रावृड् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.
    Step 4: प्रावृट्सु । By 8-4-55 खरि च, the डकारः (झल् letter) is replaced by टकारः (चर् letter) since सकारः (खर् letter) follows.
    Form2: प्रावृट्त्सु।
    Step 4: प्रावृड् + धुँट् सु । By 8-3-29 डः सि धुँट् a सकारः following a डकारः gets the धुँट् augment optionally.
    Step 5: प्रावृड् + ध्सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    Step 6: प्रावृड् + त्सु । By 8-4-55 खरि च, the धकारः (झल् letter) is replaced by तकारः (चर् letter) since सकारः (खर् letter) follows.
    Step 7: प्रावृट् + त्सु । By 8-4-55 खरि च, the डकारः (झल् letter) is replaced by टकारः (चर् letter) since तकारः (खर् letter) follows.
    प्रावृट्त्सु।

    4. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used?
    Answer: (हे) देवि। प्रातिपदिकम् “देवी”, सम्बुद्धिः। “देवी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    (हे) देवी + सुँ (सम्बुद्धिः) (4-1-2 स्वौजसमौट्छष्टा…)
    = (हे) देवि + सुँ ( By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः, an अङ्गम् that has the meaning of अम्बा (mother) or that ends in नदी, gets substituted by a short vowel if the सम्बुद्धि-प्रत्यय: (vocative singular) follows.)
    = (हे) देवि + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = (हे) देवि (6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः)

    5. In commenting on the सूत्रम् 8-4-56 वाऽवसाने, the काशिका says “झलां चरिति वर्तते।” From where does the अनुवृत्ति: of “झलाम्” and “चर्” come in to 8-4-56?
    Answer: अनुवृत्ति: of “झलाम्” comes from 8-4-53 झलां जश् झशि and the अनुवृत्ति: of “चर्” comes from 8-4-54 अभ्यासे चर्च्च।

    6. Can you recall another षकारान्त-प्रातिपदिकम् that we have studied?
    Answer: We have studied “षष्” as another षकारान्त-प्रातिपदिकम्।

    7. How would you say this in Sanskrit?
    “This सूत्रम् has not been studied by us, but I have heard it once.” Paraphrase the second part to “but (it) has been heard by me once.” Use the adjective प्रातिपदिकम् “अधीत” for “has been studied”, the adjective प्रातिपदिकम् “श्रुत” for “heard.” Use the अव्ययम् “सकृत्” for “once” and the अव्ययम् “(परम् + तु) = परन्तु” for “but.”
    Answer: इदम् सूत्रम् न अधीतम् अस्माभिः परन्तु सकृत् श्रुतम् मया = इदं सूत्रं नाधीतमस्माभिः परन्तु सकृच्छ्रुतं मया ।

    8. Please state the one synonym for the word “प्रावृट्” (प्रातिपदिकम् “प्रावृष्” feminine, meaning “rainy season”) as given in the अमर-कोश:।
    स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा: ।।१-४-१९।। (“भूम्नि” means “in the plural.”)
    (इति द्वे “वर्षर्तो:” नामनी)
    Answer: वर्षा: (प्रातिपदिकम् “वर्षा” feminine, used बहुवचने only)

    Easy question:
    1. Which सूत्रम् was used to get भवामि + अहम् = भवाम्यहम्?
    Answer: 6-1-77 इको यणचि।

    2. Which term(s) used in this verse has (have) the नदी-सञ्ज्ञा? (Ref. 1-4-3 यू स्त्र्याख्यौ नदी)।
    Answer: “देवी” and “कामविवर्धिनी”।

Leave a comment

Your email address will not be published.

Recent Posts

Topics