Home » Example for the day » विदुषः mGs

विदुषः mGs

Today we will look at the form विदुषः from श्रीमद्भागवतम् SB 10-24-6

ज्ञात्वाऽज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।
विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ।। १०-२४-६ ।।

Gita Press translation “People perform actions either deliberately (after weighing their consequences) or without deliberation. But success does not attend the actions of a thoughtless man as it crowns those of a thoughtful person.”

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is षष्ठी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।)

(1) विद्वस् + ङस् । अङ्गम् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(2) विद्वस् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।

(3) विदु अस् + अस् । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the वसुँ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्। By 6-1-37 न सम्प्रसारणे सम्प्रसारणम्, the last यण् takes सम्प्रसारणम्।

(4) विदुस् + अस् । By 6-1-108 सम्प्रसारणाच्च, there is a single replacement of the prior letter (the सम्प्रसारणम्)।

(5) विदुष् + अस् । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष्।

(6) विदुषः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used?

2. By which सूत्रम् does पाणिनि: define सम्प्रसारणम्?

3. Besides the षष्ठी-एकवचनम् which other विभक्ति:/वचनम् will give the form विदुषः?

4. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-108 सम्प्रसारणाच्च?

5. How would you say this in Sanskrit?
“Even after knowing the truth, why did your friend tell a lie?” Use the adjective प्रातिपदिकम् “उक्तवत्” (feminine “उक्तवती”) for the past tense of “tell”, use a word from the verse for “after knowing”, use “कस्मात्” for “why” and the neuter प्रातिपदिकम् “अनृत” for “lie.”

6. Just like in this verse, in which verse of the गीता has the प्रातिपदिकम् “विद्वस्” as well as “अविद्वस्” been used?

7. Can you spot a शि-आदेश: in this verse?

8. Please state the one synonym for the word “कर्म” (प्रातिपदिकम् “कर्मन्” neuter, meaning “action/work”) as given in the अमरकोश:।
कर्म क्रिया ॥३-२-१॥
(इति द्वे “क्रियाया:” नामनी)

Easy questions:

1. Please do पदच्छेद: of जनोऽयम् and mention the relevant rules.

2. Can you spot two places where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?


1 Comment

  1. Questions:

    1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used?
    Answer: In अयम् (प्रातिपदिकम् “इदम्”) declined as पुंलिङ्गे प्रथमा-विभक्तिः एकवचनम्।
    इद म् + सुँ । 7-2-108 इदमो मः ordains a मकारः in the place of मकारः to stop 7-2-102 त्यदादीनामः, when the सुँ-प्रत्यय: follows.
    अय् अ म् + सुँ । By 7-2-111 इदोऽय् पुंसि, when the affix सुँ follows, the इद् part of इदम् gets the replacement अय्, in the context of the masculine gender.
    अयम् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    अयम् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्।

    2. By which सूत्रम् does पाणिनि: define सम्प्रसारणम्?
    Answer: 1-1-45 इग्यणः सम्प्रसारणम् । The इक् letter that is ordained in the place of a यण् letter gets the designation सम्प्रसारणम्।

    3. Besides the षष्ठी-एकवचनम् which other विभक्ति:/वचनम् will give the form विदुषः?
    Answer: पञ्चमी-विभक्तिः एकवचनम् and द्वितीया-विभक्तिः बहुवचनम्।

    4. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-108 सम्प्रसारणाच्च?
    Answer: 6-1-72 संहितायाम् and 6-1-84 एकः पूर्वपरयोः ।

    5. How would you say this in Sanskrit?
    “Even after knowing the truth, why did your friend tell a lie?” Use the adjective प्रातिपदिकम् “उक्तवत्” (feminine “उक्तवती”) for the past tense of “tell”, use a word from the verse for “after knowing”, use “कस्मात्” for “why” and the neuter प्रातिपदिकम् “अनृत” for “lie.”
    Answer: सत्यम्/ऋतम् ज्ञात्वा अपि कस्मात् तव सखा/सखी/मित्रम् अनृतम् उक्तवान्/उक्तवती/उक्तवत् = सत्यं/ऋतं ज्ञात्वाऽपि कस्मात्तव सखाऽनृतमुक्तवान्/सख्यनृतमुक्तवती/मित्रमनृतमुक्तवत् ।

    6. Just like in this verse, in which verse of the गीता has the प्रातिपदिकम् “विद्वस्” as well as “अविद्वस्” been used?
    Answer: In verse 25 of chapter 3
    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् || 3-25||
    प्रातिपदिकम् “विद्वस्” is used in the form विद्वान् declined as पुंलिङ्गे प्रथमा-विभक्तिः एकवचनम्।
    प्रातिपदिकम् “अविद्वस्” is used in the form अविद्वांस: declined as पुंलिङ्गे प्रथमा-विभक्तिः बहुवचनम्।

    7. Can you spot a शि-आदेश: in this verse?
    Answer: In कर्माणि (प्रातिपदिकम् “कर्मन्”) declined as नपुंसकलिङ्गे द्वितीय-विभक्तिः बहुवचनम्।
    कर्मन् + शस्
    कर्मन् + शि। By 7-1-20 जश्शसोः शिः the affixes जस् and शस् get शि as the replacement when they follow a neuter अङ्गम् ।
    कर्मन् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    कर्मान् + इ । 6-4-8 सर्वनामस्थाने चासम्बुद्धौ mandates उपधादीर्घः, since शि-प्रत्ययः gets सर्वनामस्थान-सञ्ज्ञा by 1-1-42 शि सर्वनामस्थानम्।
    कर्माणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि the letter न् is replaced by ण्।

    8. Please state the one synonym for the word “कर्म” (प्रातिपदिकम् “कर्मन्” neuter, meaning “action/work”) as given in the अमरकोश:।
    कर्म क्रिया ॥३-२-१॥
    (इति द्वे “क्रियाया:” नामनी)
    Answer: क्रिया (प्रातिपदिकम् “क्रिया” feminine)

    Easy questions:

    1. Please do पदच्छेद: of जनोऽयम् and mention the relevant rules.
    Answer: The पदच्छेद: of जनोऽयम् is जनः, अयम्।
    जनस् + अयम्
    जनरुँ + अयम् । By 8-2-66 ससजुषो रुः ।
    जनर् + अयम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    जन उ + अयम्। By 6-1-113 अतो रोरप्लुतादप्लुते।
    जनो + अयम् । By 6-1-87 आद्गुणः ।
    जनोऽयम् । By 6-1-109 एङः पदान्तादति ।

    2. Can you spot two places where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?
    Answer: 6-1-101 अकः सवर्णे दीर्घः has been used in ज्ञात्वाऽज्ञात्वा = ज्ञात्वा + अज्ञात्वा and in नाविदुष: = न + अविदुष:।

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics