Home » Example for the day » मघवान् mNs

मघवान् mNs

Today we will look at the form मघवान् from श्रीमद्भागवतम् SB 8-11-39.

तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः
ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ।। ८-११-३९ ।।

Gita Press translation “Hearing that ethereal voice, Indra fully composed his mind and contemplated; and presently he discovered a means in the shape of foam (of the sea), which combined both (the aforesaid) attributes (and could not therefore be called exclusively dry or wet.)”

‘मघवन्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मघवन्’

(1) मघवन् + सुँ । सुँ-प्रत्यय: has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।

(2) मघवतृँ + सुँ । By 6-4-128 मघवा बहुलम् – “मघवन्” gets “तृँ” as a replacement optionally.

(3) मघवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) मघव नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(5) मघवन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(6) मघवन्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(7) मघवन् । तकार-लोपः by 8-2-23 संयोगान्तस्य लोपः

(8) मघवान् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्। See questions 1 and 2.

Questions:

1. On what basis was 6-4-8 सर्वनामस्थाने चासम्बुद्धौ allowed to see (in the last step) the तकार-लोपः done by 8-2-23 संयोगान्तस्य लोपः ? (The तकार-लोपः should have been असिद्ध: by 8-2-1 पूर्वत्रासिद्धम्।)

2. Now that the तकार-लोप: done by 8-2-23 has been allowed to be seen by 6-4-8, why couldn’t 8-2-7 नलोपः प्रातिपदिकान्तस्य see the तकार-लोप: also (and remove the ending नकार: of मघवान्)?

3. What would have been the other final form in this example (in the case where the optional “तृँ”-आदेश: is not done)?

4. The अमर-कोश: gives thirty-four synonyms for “इन्द्र:” (प्रातिपदिकम् “इन्द्र” masculine)! One of the them is मघवा (प्रातिपदिकम् “मघवन्” masculine). Please list the other thirty-three.
इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः।
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदर: ।।१-१-४१।।
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पति:।
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ।।१-१-४२।।
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपति:।
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ।।१-१-४३।।
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहन:।
आखण्डलः सहस्राक्ष ऋभुक्षा:।।१-१-४४।।

5. Using a verb from the verse, please construct the following sentence in Sanskrit:
“The mother saw (her) daughter after a long time.” Use “चिरात्” for “after a long time.”

6. We have studied one नियम-सूत्रम् which limits the application of 8-2-23 संयोगान्तस्य लोपः। Which one is that?

7. Can you spot the word in the verse which translates to “presently”?

8. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा? Where is this प्रातिपदिकम् used in the गीता?

Easy questions:

1. Where has the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः been used in the verse?

2. Which सूत्रम् was used to change the ending तकार: of अपश्यत् to a दकार:?


2 Comments

  1. Questions:

    5. Using a verb from the verse, please construct the following sentence in Sanskrit:
    “The mother saw (her) daughter after a long time.” Use “चिरात्” for “after a long time.”
    A. माता दुहितरम् चिरात् अपश्यत् = माता दुहितरं चिरादपश्यत्।

    6. We have studied one नियम-सूत्रम् which limits the application of 8-2-23 संयोगान्तस्य लोपः। Which one is that?
    A. 8-2-24 रात्‌ सस्य, following a रेफः, the लोपः elision ordained for the last member of a संयोगः, happens only for a सकारः।

    7. Can you spot the word in the verse which translates to “presently”?
    A. अथ।

    8. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा? Where is this प्रातिपदिकम् used in the गीता?
    A. ‘ दैवी’ has नदी-सञ्ज्ञा।
    दैवी ह्येषा गुणमयी मम माया दुरत्यया |
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || 7-14||
    महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
    भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्‌ || 9-13||
    तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
    भवन्ति सम्पदं दैवीमभिजातस्य भारत || 16-3||
    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव || 16-5||

    Easy questions:

    1. Where has the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः been used in the verse?
    A. अथ + अपश्यत् = अथापश्यत्।

    2. Which सूत्रम् was used to change the ending तकार: of अपश्यत् to a दकार: ?
    A. 8-2-39 झलां जशोऽन्ते ।

  2. 1. On the basis of the word “बहुलम्” used in 6-4-128 मघवा बहुलम्, 6-4-8 सर्वनामस्थाने चासम्बुद्धौ was allowed to apply after 8-2-23 संयोगान्तस्य लोपः। Normally (as per 8-2-1 पूर्वत्रासिद्धम्) an operation done by 8-2-23 should be असिद्धम् for any earlier rule (like 6-4-8.)

    2. Similar reasoning as above. The word “बहुलम्” used in 6-4-128 मघवा बहुलम् gives the authority to over-ride 8-2-1 पूर्वत्रासिद्धम् only for the rule(s) which will give us the desired form मघवान्। So even though 8-2-7 नलोपः प्रातिपदिकान्तस्य could make a legitimate claim for application, it is not allowed to operate because that would remove the ending नकार: and give us an incorrect form.

    3. The alternate form (तृँत्वाभावपक्षे) is मघवा।
    मघवन् + सुँ (4-1-2 स्वौजसमौट्…) = मघवन् + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः) = मघवान् + स् (6-4-8 सर्वनामस्थाने चासम्बुद्धौ) =मघवान् (6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्) = मघवा (8-2-7 नलोपः प्रातिपदिकान्तस्य)

    4. All the following are masculine:
    1. मरुत्वान् (प्रातिपदिकम् “मरुत्वत्”)
    2. मघवा (प्रातिपदिकम् “मघवन्”)
    3. बिडौजाः (प्रातिपदिकम् “बिडौजस्”)
    4. पाकशासनः (प्रातिपदिकम् “पाकशासन”)
    5. वृद्धश्रवाः (प्रातिपदिकम् “वृद्धश्रवस्”)
    6. सुनासीरः (प्रातिपदिकम् “सुनासीर”)
    7. पुरुहूतः (प्रातिपदिकम् “पुरुहूत”)
    8. पुरन्दरः (प्रातिपदिकम् “पुरन्दर”)
    9. जिष्णुः (प्रातिपदिकम् “जिष्णु”)
    10. लेखर्षभः (प्रातिपदिकम् “लेखर्षभ”)
    11. शक्रः (प्रातिपदिकम् “शक्र”)
    12. शतमन्युः (प्रातिपदिकम् “शतमन्यु”)
    13. दिवस्पति: (प्रातिपदिकम् “दिवस्पति”)
    14. सुत्रामा (प्रातिपदिकम् “सुत्रामन्”)
    15. गोत्रभित् (प्रातिपदिकम् “गोत्रभिद्”)
    16. वज्री (प्रातिपदिकम् “वज्रिन्”)
    17. वासवः (प्रातिपदिकम् “वासव”)
    18. वृत्रहा (प्रातिपदिकम् “वृत्रहन्”)
    19. वृषा (प्रातिपदिकम् “वृषन्”)
    20. वास्तोष्पतिः (प्रातिपदिकम् “वास्तोष्पति”)
    21. सुरपतिः (प्रातिपदिकम् “सुरपति”)
    22. बलारातिः (प्रातिपदिकम् “बलाराति”)
    23. शचीपतिः (प्रातिपदिकम् “शचीपति”)
    24. जम्भभेदी (प्रातिपदिकम् “जम्भभेदिन्”)
    25. हरिहयः (प्रातिपदिकम् “हरिहय”)
    26. स्वाराट् (प्रातिपदिकम् “स्वाराज्”)
    27. नमुचिसूदनः (प्रातिपदिकम् “नमुचिसूदन”)
    28. संक्रन्दनः (प्रातिपदिकम् “संक्रन्दन”)
    29. दुश्च्यवनः (प्रातिपदिकम् “दुश्च्यवन”)
    30. तुराषाड् (प्रातिपदिकम् “तुरासाह्”)
    31. मेघवाहन: (प्रातिपदिकम् “मेघवाहन”)
    32. आखण्डलः (प्रातिपदिकम् “आखण्डल”)
    33. सहस्राक्षः (प्रातिपदिकम् “सहस्राक्ष”)
    34. ऋभुक्षा: (प्रातिपदिकम् “ऋभुक्षिन्”)

    5. माता चिरात् दुहितरम् अपश्यत् = माता चिराद्दुहितरमपश्यत् ।

    6. 8-2-24 रात्‌ सस्य, the वृत्तिः is “रेफात् संयोगान्तस्य सस्यैव लोपो नान्यस्य।”

    7. अथ translates to “presently.”

    8. ‘ दैवी’ has नदी-सञ्ज्ञा।
    दैवी ह्येषा गुणमयी मम माया दुरत्यया |
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || 7-14||
    महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
    भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्‌ || 9-13||
    तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |
    भवन्ति सम्पदं दैवीमभिजातस्य भारत || 16-3||
    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव || 16-5||

Leave a comment

Your email address will not be published.

Recent Posts

December 2010
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics