Home » Example for the day » प्रपेदे 3As-लिँट्

प्रपेदे 3As-लिँट्

Today we will look at the form प्रपेदे 3As-लिँट् from श्रीमद्भागवतम् 2.7.3

जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।
ऊचे ययाऽऽत्मशमलं गुणसङ्गपङ्कमस्मिन्विधूय कपिलस्य गतिं प्रपेदे ।। २-७-३ ।।

श्रीधर-स्वामि-टीका
कपिलावतारमाह । कर्दमस्य प्रजापतेर्गृहे च तद्भार्यायां देवहूत्यां जज्ञेनवभिः स्त्रीभिर्भगिनीभिः सह । स च स्वमात्रे आत्मगतिं ब्रह्मविद्यामुक्तवान् । यया आत्मगत्या सा आत्मनः शमलं मलिनीकरणं गुणसङ्गरूपं पङ्कमस्मिन्नेव जन्मनि विधूय कपिलस्य गतिं मुक्तिं प्राप्तवती ।।

Gita Press translation “Again He was born, O Nārada, as the son of Kardama (another Prajāpati) and his wife Devahūti (under the name of Kapila) with nine sisters, and imparted to His mother the Knowledge of the spirit, by means of which she wiped off in the course of that very life the dirt of attachement to the world of matter, which had polluted her heart, and attained to the state of Kapila (i.e, final beatitude).”

प्रपेदे is derived from the धातुः √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः # ४. ६५)

The ending vowel, अकार: of “पदँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This vowel has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √पद् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √पद् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “त”।

(1) पद् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पद् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “त” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) पद् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।

(5) पद् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) पद् पद् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) प पद् + ए । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
See advanced question.

(8) पेदे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “एश्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.

“प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + पेदे = प्रपेदे ।

Questions:

1. Where has √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः # ४. ६५) been used in a तिङन्तं पदम् in the first five verses of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (used in step 8), the सिद्धान्तकौमुदी says – अनादेशादे: किम्? चकणतु:। Please explain.

3. The form ऊचे used in the verse is derived from which verbal root?

4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verse?

5. How would you say this in Sanskrit?
“Leaving (having left) his own brother, Vibhishana took shelter with Sri Rama.” Use the अव्ययम् “त्यक्त्वा” for “having left”, use the सर्वनाम-प्रातिपदिकम् “स्व” for “his own” and use √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः # ४. ६५) with the उपसर्ग: “प्र” for “to take shelter with.”

Advanced question:

1. After step 7 in the example we could apply 8-4-54 अभ्यासे चर्च and replace the पकार: in the अभ्यास: by the same letter पकार:। Will that prevent 6-4-120 from applying? (Remember that one of the conditions mentioned in 6-4-120 is अनादेशादे:।) The सिद्धान्त-कौमुदी says that a same letter substitution (for the beginning letter of the अभ्यास:) does not prevent 6-4-120 from applying. आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते। The reason for this is given as शसिदद्यो: प्रतिषेधवचनाज्ज्ञापकात्। Please explain. (Hint: शसिदद्यो: is a reference to 6-4-126 न शसददवादिगुणानाम्।)

Easy questions:

1. Where has 7-2-113 हलि लोपः been used in the verse?

2. Which प्रातिपदिकम् used in the verse has the षट्-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. Where has √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः # ४. ६५) been used in a तिङन्तं पदम् in the first five verses of Chapter Two of the गीता?
    Answer: √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः #४. ६५) has been used in a तिङन्तं पदम् in the first five verses of Chapter Two of the गीता in the form उपपद्यते

    क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |
    क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप || 2-3||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = पद् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = पद् + श्यन् + ते । By 3-1-69 दिवादिभ्यः श्यन् ।
    = पद् + य + ते । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद्यते ।
    Note: “उप” has been used as a उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः)।
    उप + पद्यते = उपपद्यते ।

    2. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि (used in step 8), the सिद्धान्तकौमुदी says – अनादेशादे: किम्? चकणतु:। Please explain.
    Answer: अनादेशादे: किम्? means that why अनादेशादे: (of a अङ्गम् in place of the first letter of which there is no आदेश:) is specified in the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि। The reason is to avoid the undesirable application of 6-4-120 in forms like चकणतु:। In the अभ्यास: (“च”) of चकणतु: there has been a चवर्गादेश: by 7-4-62 कुहोश्चुः that is based on the लिँट् affix. Hence 6-4-120 does NOT apply – there is no एकारादेश: and no लोप: (elision) of the अभ्यास:।
    [Note: Since the सूत्रम् 7-4-62 कुहोश्चुः comes under the “अङ्गस्य” अधिकार: (which starts from 6-4-1 अङ्गस्य and goes till the end of Chapter Seven – that is up to 7-4-97 ई च गणः), it prescribes a अङ्गकार्यम्। अङ्गसञ्ज्ञा is only possible based on a प्रत्यय: (ref. 1-4-13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्।) Hence even though in the सूत्रम् 7-4-62 कुहोश्चुः, लिँट् affix is not mentioned, still the चवर्गादेश: prescribed by 7-4-62 is a लिण्निमित्तादेश: – a आदेश: based on the लिँट् affix.]

    चकणतु: is derived from the root √कण् (कणँ शब्दार्थः १. ५१७, कणँ गतौ १. ९०३)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    कण् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = कण् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कण् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कण् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = कण् कण् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = चण् कण् + अतुस् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    = च कण् + अतुस् । By 7-4-60 हलादिः शेषः।
    = चकणतु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. The form ऊचे used in the verse is derived from which verbal root?
    Answer: The form ऊचे (लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्) cannot be derived from the verbal root √वच् (वचँ परिभाषणे २. ५८) because this धातु: is परस्मैपदी। The form would be उवाच। But ऊचे can be derived from the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९). Recall that as per 2-4-53 ब्रुवो वचिः, “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:। Since “ब्रूञ्” has a ञकार: as a इत् (as per 1-3-3 हलन्त्यम्) it is उभयपदी as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले। Now as per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitute “वच्” which comes in place of “ब्रू” also becomes उभयपदी। The derivation of ऊचे is a follows:
    वच् + लिँट् । By 2-4-53 ब्रुवो वचिः, 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-1-56 स्थानिवदादेशोऽनल्विधौ, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = वच् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = वच् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “ए” is कित्। This allows 6-1-15 to apply in the next step.
    = उ अ च् + ए । By 6-1-15 वचिस्वपियजादीनां किति – The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
    = उच् + ए । By 6-1-108 सम्प्रसारणाच्च।
    = उच् उच् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = उ उच् + ए । By 7-4-60 हलादिः शेषः।
    = ऊचे । By 6-1-101 अकः सवर्णे दीर्घः।

    4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verse?
    Answer: 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि has been used in the verse in the form जज्ञे derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४)
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = जन् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = जन् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् जन् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि।
    = ज जन् + ए । By 7-4-60 हलादिः शेषः।
    = ज ज्न् + ए । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः। Note: As per 1-2-5 असंयोगाल्लिट् कित्, here the प्रत्यय: “ए” is कित्। This allows 6-4-98 to apply.
    = ज ज् ञ् + ए = जज्ञे । By 8-4-40 स्तोः श्चुना श्चुः।

    5. How would you say this in Sanskrit?
    “Leaving (having left) his own brother, Vibhishana took shelter with Sri Rama.” Use the अव्ययम् “त्यक्त्वा” for “having left”, use the सर्वनाम-प्रातिपदिकम् “स्व” for “his own” and use √पद् (दिवादि-गणः, पदँ गतौ, धातु-पाठः # ४. ६५) with the उपसर्ग: “प्र” for “to take shelter with.”
    Answer: स्वम् भ्रातरम् त्यक्त्वा विभीषणः श्रीरामम् प्रपेदे = स्वं भ्रातरं त्यक्त्वा विभीषणो श्रीरामं प्रपेदे ।

    Advanced question:

    1. After step 7 in the example we could apply 8-4-54 अभ्यासे चर्च and replace the पकार: in the अभ्यास: by the same letter पकार:। Will that prevent 6-4-120 from applying? (Remember that one of the conditions mentioned in 6-4-120 is अनादेशादे:।) The सिद्धान्त-कौमुदी says that a same letter substitution (for the beginning letter of the अभ्यास:) does not prevent 6-4-120 from applying. आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते। The reason for this is given as शसिदद्यो: प्रतिषेधवचनाज्ज्ञापकात्। Please explain. (Hint: शसिदद्यो: is a reference to 6-4-126 न शसददवादिगुणानाम्।)

    Answer: आदेशश्चेह वैरूप्यसम्पादक एवाश्रीयते (आदेशः च इह वैरूप्यसम्पादक: एव आश्रीयते) means that a term which comes as a substitute is considered as a आदेशः in the context of the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि only if it is वैरूप्यसम्पादक: (brings change in the form of the term it replaces.) Or in other words, if a substitute is the same letter as the letter it replaces, then it is not considered as a आदेश: in the context of 6-4-120.
    How do we know that this is the case? शसिदद्यो: प्रतिषेधवचनाज्ज्ञापकात् – We know this from the fact that पाणिनि: has prohibited 6-4-120 from applying in the case of √शस् (शसु हिंसायाम् १. ८२८ ) and √दद् (दद दाने १. १७) by the सूत्रम् 6-4-126 न शसददवादिगुणानाम्। In the अभ्यास: of √शस् there will be a शकारादेश: in place of the beginning शकार: by the सूत्रम् 8-4-54 अभ्यासे चर्च। Similarly in the अभ्यास: of √दद् there will be a दकारादेश: in place of the beginning दकार: by the सूत्रम् 8-4-54 अभ्यासे चर्च। Shouldn’t this itself be enough to prevent 6-4-120 from applying in these two cases? (Remember that one of the conditions mentioned in 6-4-120 is अनादेशादे:।) Clearly not – because otherwise there was no need for पाणिनि: to specifically mention √शस् and √दद् in the prohibition rule 6-4-126 न शसददवादिगुणानाम्। The fact that पाणिनि: has mentioned √शस् and √दद् in the prohibition rule 6-4-126 tells us that पाणिनि: only considers a आदेशः to be a आदेशः in the context of 6-4-120 if it is वैरूप्यसम्पादक: (explained earlier). A same letter substitution does NOT count as a आदेश: in the context of 6-4-120.

    Easy questions:

    1. Where has 7-2-113 हलि लोपः been used in the verse?
    Answer: 7-2-113 हलि लोपः has been used in the form अस्मिन् (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसक-लिङ्गे सप्तमी-एकवचनम्)।
    इदम् + ङि । By 4-1-2 स्वौजसमौट्छष्टा…।
    = इद अ + ङि । By 7-2-102 त्यदादीनामः।
    = इद + ङि । By 6-1-97 अतो गुणे।
    = इद + स्मिन् । 7-1-15 ङसिङ्योः समात्स्मिनौ।
    = अस्मिन् । By 7-2-113 हलि लोपः – The “इद्” of “इदम्” that is without the ककारः takes लोपः, when the विभक्तिः affixes of the “आप्”-प्रत्याहारः, which begin with a consonant, follow. (“आप्“ is the प्रत्याहारः made of the “सुँप्“ affixes from “टा“ until “सुप्”)। This rule is an अपवाद: (exception) to the prior rule 7-2-112 अनाप्यकः।
    Note: Only the दकारः of “इद्” would take लोपः as per 1-1-52 अलोऽन्त्यस्य। But the following परिभाषा takes effect:
    नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।
    This means that the rule 1-1-52 अलोऽन्त्यस्य does not apply in the case of a term that is devoid of meaning, except in the case which involves modification of an अभ्यास:।
    In this example, the entire term “इदम्” has meaning but the “इद्” part doesn’t. So 1-1-52 does not apply when it comes to operating on the “इद्” part. Therefore, the “इद्” part completely takes लोपः by 7-2-113.

    2. Which प्रातिपदिकम् used in the verse has the षट्-सञ्ज्ञा?
    Answer: The प्रातिपदिकम् “नवन्” used in the verse (in the form नवभिः, तृतीया-बहुवचनम्) has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् – A numeral stem ending in षकारः or नकारः gets the designation षट्। The six षट्-सञ्ज्ञा terms defined by 1-1-24 are “पञ्चन्”, “षष्”, “सप्तन्”, “अष्टन्”, “नवन्” and “दशन्”।
    नवन् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = नव भिस्। The ending letter “न्” of the प्रातिपदिकम् “नवन्” (which has पद-सञ्ज्ञा here by 1-4-17 स्वादिष्वसर्वनामस्थाने) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य।
    = नवभिः। रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics