Home » Example for the day » जज्ञाते 3Ad-लिँट्

जज्ञाते 3Ad-लिँट्

Today we will look at the form जज्ञाते 3Ad-लिँट् from श्रीमद्भागवतम् 5.15.15

तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधोः सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस्ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ।। ५-१५-१५ ।।

श्रीधर-स्वामि-टीका
सुमनसि स्त्रियाम् ।

Gita Press translation “From Samrāṭ, through Utkalā, sprang up Marīci and from (the loins of ) Marīci, through Bindumatī, Bindumān was born. From Bindumān through Saraghā appeared (a son) Madhu by name; from Madhu through Sumanā, sprang up Vīravrata and from Vīravrata, through Bhojā, Manthu and Pramanthu were born; from Manthu, through Satyā, appeared Bhauvana; from Bhauvana, through Dūṣaṇā, Twaṣṭā was born; from Twaṣṭā, through Virocanā, came Viraja; (and) from the loins of Viraja, through Viṣūcī, were born a hundred sons, the eldest of whom was Śatajit, and a daughter (too).”

जज्ञाते is derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४)

In the धातु-पाठः, the √जन्-धातुः has one इत् letter which is the ईकार: following the नकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √जन्-धातुः takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √जन्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्, hence the प्रत्ययः is “आताम्”।

(1) जन् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जन् + आताम् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “आताम्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “आताम्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) जन् + आते । By 3-4-79 टित आत्मनेपदानां टेरे, The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) जन् जन् + आते । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case लोप: of the अकार: by 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि) shall not be made in the place of a vowel on the basis of a vowel (in this case “आ” of “आते”) that is the cause for reduplication. (If we were to apply 6-4-98 first, there would be no vowel left in the अङगम् to do अभ्यास:।)
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 7 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि

(6) ज जन् + आते । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) ज ज्न् + आते । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः।
Note: “आते” is a कित्-प्रत्यय: as per 1-2-5 असंयोगाल्लिट् कित्। This allows 6-4-98 to apply.

(8) ज ज् ञ् + आते = जज्ञाते । By 8-4-40 स्तोः श्चुना श्चुः

Questions:

1. How many times in the गीता has a आत्मनेपद-प्रत्यय: been used in लिँट्-प्रयोग:?
i. Only one time
ii. Only two times
iii. More than five times
iv. Never

2. Can you spot a “श्यन्”-प्रत्यय: been used in the verse?

3. Can you spot a “शप्”-प्रत्यय: in the verse?

4. The अनुवृत्ति: of “अचि” comes in to the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि from a सूत्रम् which we have studied. Which one is it?

5. How would you say this in Sanskrit?
“Two sons were born to Sri Rama through Sita.” Use षष्ठी विभक्ति: with Sri Rama and सप्तमी with Sita.

6. How would you say this in Sanskrit?
“In Sri Rama’s kingdom all people were happy. Even today, if there were to be a king like Sri Rama, all people would be happy.” Use the neuter प्रातिपदिकम् “राज्य” for “kingdom”, use the adjective प्रातिपदिकम् “सुखिन्” for “happy”, use the अव्ययम् “अद्य” for “today”, use the अव्ययम् “यदि” for “if”, use the adjective प्रातिपदिकम् “सदृश” for “like” and use √भू (भू सत्तायाम् १. १) for “to be.” Use तृतीया विभक्ति: with Sri Rama in the second sentence.

Easy questions:

1. Where has 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verse?

2. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form स्त्रियाम् (प्रातिपदिकम् “स्त्री”, सप्तमी-एकवचनम्) used in the commentary?


1 Comment

  1. Questions:
    1. How many times in the गीता has a आत्मनेपद-प्रत्यय: been used in लिँट्-प्रयोग:?
    i. Only one time
    ii. Only two times
    iii. More than five times
    iv. Never

    Answer: iv. Never. लिँट् has been used only a few times in the गीता and in none of those instances has a आत्मनेपद-प्रत्यय: been used.

    2. Can you spot a “श्यन्”-प्रत्यय: been used in the verse?
    Answer: The श्यन्-प्रत्यय: is seen in उदपद्यत (उद् + अपद्यत) derived from the धातुः √पद् (पदँ गतौ ४. ६५). The ending अकार: of this धातुः is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This अकार: has a अनुदात्त-स्वर: and hence √पद् is a आत्मनेपदी धातु: as per 1-3-12 अनुदात्तङित आत्मनेपदम्।

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पद् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = पद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पद् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पद् + श्यन् + त । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप् ।
    = पद्यत । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् पद्यत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ ।
    = अपद्यत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः ।

    “उद्” is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + अपद्यत = उदपद्यत।

    3. Can you spot a “शप्”-प्रत्यय: in the verse?
    Answer: A “शप्”-प्रत्यय: is seen in the verse in the form अभवत् derived from the धातुः √भू (भू सत्तायाम् १. १).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च।
    = भू + शप् + त् । 3-1-68 कर्तरि शप्।
    = भू + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भो + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भवत् । By 6-1-78 एचोऽयवायावः।
    = अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. The अनुवृत्ति: of “अचि” comes in to the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि from a सूत्रम् which we have studied. Which one is it?
    Answer: The अनुवृत्ति: of “अचि” comes in to the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि from the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

    5. How would you say this in Sanskrit?
    “Two sons were born to Sri Rama through Sita.” Use षष्ठी विभक्ति: with Sri Rama and सप्तमी with Sita.
    Answer श्रीरामस्य सीतायाम् द्वौ पुत्रौ जज्ञाते = श्रीरामस्य सीतायां द्वौ पुत्रौ जज्ञाते।

    6. How would you say this in Sanskrit?
    “In Sri Rama’s kingdom all people were happy. Even today, if there were to be a king like Sri Rama, all people would be happy.” Use the neuter प्रातिपदिकम् “राज्य” for “kingdom”, use the adjective प्रातिपदिकम् “सुखिन्” for “happy”, use the अव्ययम् “अद्य” for “today”, use the अव्ययम् “यदि” for “if”, use the adjective प्रातिपदिकम् “सदृश” for “like” and use √भू (भू सत्तायाम् १. १) for “to be.” Use तृतीया विभक्ति: with Sri Rama in the second sentence.
    Answer: श्रीरामस्य राज्ये सर्वे जनाः सुखिनः बभूवुः। अद्य अपि यदि श्रीरामेण सदृश: राजा भवेत् सर्वे जनाः सुखिनः भवेयु: = श्रीरामस्य राज्ये सर्वे जनाः सुखिनो बभूवुः। अद्यापि यदि श्रीरामेण सदृशो राजा भवेत् सर्वे जनाः सुखिनो भवेयु:।

    Easy questions:
    1. Where has 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verse?
    Answer: 6-1-102 प्रथमयोः पूर्वसवर्णः has been used in the verse in the form मन्थुप्रमन्थू (पुंलिङ्ग-प्रातिपदिकम् “मन्थुप्रमन्थु”, प्रथमा-द्विवचनम्।)
    मन्थुप्रमन्थु + औ । By 4-1-2 स्वौजसमौट्छष्टा…।
    = मन्थुप्रमन्थू । By 6-1-102 प्रथमयो: पूर्वसवर्ण:, when an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

    2. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form स्त्रियाम् (प्रातिपदिकम् “स्त्री”, सप्तमी-एकवचनम्) used in the commentary?
    Answer: 6-4-79 स्त्रिया: is used for the “इयँङ्”-आदेश: in the form स्त्रियाम् (प्रातिपदिकम् “स्त्री”, सप्तमी-एकवचनम्) used in the commentary.
    स्त्री + ङि । By 4-1-2 स्वौजसमौट्छष्टा…। ‘स्त्री’ gets नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = स्त्री + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix “ङि”, following a base ending in a “नदी” term (ref. 1-4-3) or the feminine affix “आप्” or following the word “नी”, gets “आम्” as the substitute.
    = स्त्री + आट् आम् । By 7-3-112 आण्नद्याः, the ङित् affixes that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the “आट्” augment. As per 1-1-46 आद्यन्तौ टकितौ, the “आट्” augment joins at the beginning of the प्रत्यय: “आम्”।
    = स्त्री + आ आम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
    = स्त्री + आम् । By 6-1-90 आटश्च – a वृद्धिः letter is a single replacement when आट् is followed by a vowel.
    = स्त्र् इयँङ् + आम् । By 6-4-79 स्त्रियाः – There is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel. As per 1-1-53 ङिच्च, only the ending ईकार: in “स्त्री” is replaced by “इयँङ्”।
    = स्त्रिय् + आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = स्त्रियाम् ।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics