Home » Example for the day » विव्याध 3As-लिँट्

विव्याध 3As-लिँट्

Today we will look at the form विव्याध 3As-लिँट् from श्रीमद्भागवतम् 10.54.26

यावन्न मे हतो बाणैः शयीथा मुञ्च दारिकाम् ।
स्मयन्कृष्णो धनुश्छित्त्वा षड्भिर्विव्याध रुक्मिणम् ।। १०-५४-२६ ।।

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation – “Leave my sister before you bite the dust when struck with my arrows.” Smilingly tearing his bow Śrī Kṛṣṇa pierced Rukmī with six arrows.

विव्याध is derived from the धातुः √व्यध् (दिवादि-गणः, व्यधँ ताडने, धातु-पाठः # ४. ७८)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “व्यधँ” has a उदात्त-स्वरः। Thus the √व्यध्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √व्यध्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √व्यध्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is “तिप्”।

(1) व्यध् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) व्यध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) व्यध् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) व्यध् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) व्यध् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) व्यध् व्यध् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case वृद्धि: of the अकार: by 7-2-116 अत उपधायाः) shall not be made in the place of a vowel on the basis of a vowel (in this case the अकार: of “णल्”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 9 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(7) व् इ अध् व्यध् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्, when a लिँट् affix follows, सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) is done in the अभ्यास: (reduplicate) of the verbal roots (वचँ परिभाषणे २. ५८ etc.) referred to in 6-1-15 वचिस्वपियजादीनां किति as well as in that of the verbal roots (ग्रहँ उपादाने ९. ७१ etc.) referred to in 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
See question 2.

Note: As per the परिभाषा “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्”, 6-1-17 (which is an earlier rule in the अष्टाध्यायी compared to 7-4-60) applies before 7-4-60. Note: If 7-4-60 had applied first, the यकार: (in the अभ्यास:) would have taken लोप: and we would have ended up with an undesirable form.
परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

(8) व् इ ध् व्यध् + अ । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(9) वि व्यध् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(10) विव्याध । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Questions:

1. The सूत्रम् 6-1-17 लिट्यभ्यासस्योभयेषाम् (used in step 7 of the example) is used in only one word (which occurs many times) in the गीता। Which word is it?

2. Why didn’t the वकार: (which is a यण् letter) in the अभ्यास: take सम्प्रसारणम् in step 7?

3. Can you spot a “सीयुट्”-आगम: in the verse?

4. Which सूत्रम् is used for the “नुँम्”-आगम: in the form मुञ्च?

5. How would you say this in Sanskrit?
“Sri Rama pierced the demons with sharp arrows.” Use the masculine प्रातिपदिकम् “राक्षस” for “demon” and the adjective प्रातिपदिकम् “निशित” for “sharp.”

6. How would you say this in Sanskrit?
“Sita said to Ravana – ‘How indeed doesn’t shame tear up your heart?'” Use the combination of अव्यये “कथम् + नु = कथं नु” for “how indeed”, use the feminine प्रातिपदिकम् “लज्जा” for “shame”, use a causative form of √दॄ (दॄ विदारणे ९. २६) with the उपसर्ग: “वि” for “to tear up” and use (a लिँट् form of) √वच् (वचँ परिभाषणे २. ५८) for “to say.” Use the अव्ययम् “इति” as an end-quote.

Easy questions:

1. Where has 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used in the verse?

2. Which प्रातिपदिकम् used in the verse has the षट्-सञ्ज्ञा?


1 Comment

  1. Questions:
    1. The सूत्रम् 6-1-17 लिट्यभ्यासस्योभयेषाम् (used in step 7 of the example) is used in only one word (which occurs many times) in the गीता। Which word is it?
    Answer: 6-1-17 लिट्यभ्यासस्योभयेषाम् (used in step 7 of the example) is used in उवाच derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८). उवाच occurs many times in the गीता।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वच् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वच् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वच् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = वच् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वच् वच् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 before applying 7-2-116.
    = व वच् + अ । By 7-4-60 हलादिः शेषः।
    = उ अ वच् + अ । By 6-1-17 लिट्यभ्यासस्योभयेषाम्।
    = उ वच् + अ । By 6-1-108 सम्प्रसारणाच्च।
    = उवाच । By 7-2-116 अत उपधायाः।

    2. Why didn’t the वकार: (which is a यण् letter) in the अभ्यास: take सम्प्रसारणम् in step 7?
    Answer: The वकार: (which is a यण् letter) in the अभ्यास: didn’t take सम्प्रसारणम् in step 7 because of the सूत्रम् 6-1-37 न सम्प्रसारणे सम्प्रसारणम्, when a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्। In “व्यध्” the last यण् is the यकारः which takes सम्प्रसारणम् first and then the preceding यण् which is the वकारः does not get सम्प्रसारणम्।

    3. Can you spot a “सीयुट्”-आगम: in the verse?
    Answer: A “सीयुट्”-आगम: in the verse is seen in the form शयीथाः derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६). The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    शी + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शी + सीयुट् थास् । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the augment सीयुट् attaches at the beginning of the प्रत्यय: “थास्”।
    = शी + सीय् थास् । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = शी + शप् + सीय् थास् । By 3-1-68 कर्तरि शप्।
    = शी + सीय् थास् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = शी + ई य् थास् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = शी + ई थास् । By 6-1-66 लोपो व्योर्वलि।
    = शे + ई थास् । By 7-4-21 शीङः सार्वधातुके गुणः।
    = शयीथास् । अयादेशः by 6-1-78 एचोऽयवायावः।
    = शयीथाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    4. Which सूत्रम् is used for the “नुँम्”-आगम: in the form मुञ्च?
    Answer: 7-1-59 शे मुचादीनाम् is used for the “नुँम्”-आगम: in the form मुञ्च derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६).
    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    मुच् + लोँट् । By 3-3-162 लोट् च।
    = मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मुच् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = मुच् + श + हि । By 3-1-77 तुदादिभ्यः शः।
    = मुच् + अ + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = मु नुँम् च् + अ + हि । By 7-1-59 शे मुचादीनाम्, the eight verbal roots √मुच् (मुचॢँ मोक्षणे (मोचने) #६. १६६), √लुप् (लुपॢँ छेदने #६. १६७), √विद् (विदॢ्ँ लाभे #६. १६८), √लिप् (लिपँ उपदेहे #६. १६९), √सिच् (षिचँ क्षरणे #६. १७०), √कृत् (कृतीँ छेदने #६. १७१), √खिद् (खिदँ परिघाते (परिघातने) #६. १७२) and √पिश् (पिशँ अवयवे #६. १७३) get the नुँम्-आगमः when श-प्रत्ययः follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches after the last vowel (उकार:) of the अङ्गम् “मुच्”।
    = मु न् च् + अ + हि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुन्च । By 6-4-105 अतो हेः।
    = मुंच । By 8-3-24 नश्चापदान्तस्य झलि।
    = मुञ्च । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।

    5. How would you say this in Sanskrit?
    “Sri Rama pierced the demons with sharp arrows.” Use the masculine प्रातिपदिकम् “राक्षस” for “demon” and the adjective प्रातिपदिकम् “निशित” for “sharp.”
    Answer: श्रीरामः निशितैः बाणैः राक्षसान् विव्याध = श्रीरामो निशितैर्बाणै राक्षसान् विव्याध।

    6. How would you say this in Sanskrit?
    “Sita said to Ravana – ‘How indeed doesn’t shame tear up your heart?’” Use the combination of अव्यये “कथम् + नु = कथं नु” for “how indeed”, use the feminine प्रातिपदिकम् “लज्जा” for “shame”, use a causative form of √दॄ (दॄ विदारणे ९. २६) with the उपसर्ग: “वि” for “to tear up” and use (a लिँट् form of) √वच् (वचँ परिभाषणे २. ५८) for “to say.” Use the अव्ययम् “इति” as an end-quote.
    Answer: कथम् नु लज्जा तव/ते हृदयम् न विदारयति इति सीता रावणम् उवाच = कथं नु लज्जा तव/ते हृदयं न विदारयतीति सीता रावणमुवाच।

    Easy questions:
    1. Where has 8-4-45 यरोऽनुनासिकेऽनुनासिको वा been used in the verse?
    Answer: 8-4-45 यरोऽनुनासिकेऽनुनासिको वा has been used in the सन्धि-कार्यम् between यावत् + न = यावन्न।
    यावत् + न ।
    = यावद् + न । By 8-2-39 झलां जशोऽन्ते।
    = यावन्न । By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा – when a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)

    2. Which प्रातिपदिकम् used in the verse has the षट्-सञ्ज्ञा?
    Answer: प्रातिपदिकम् “षष्” used in the verse (in the form षड्भिः, तृतीया-बहुवचनम्) gets षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् – A numeral stem ending in षकारः or नकारः gets the designation षट्
    षष् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……..। अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनमस्थाने।
    = षड्भिस् । By 8-2-39 झलां जशोऽन्ते।
    = षड्भिः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics