Home » Example for the day » जगुः 3Ap-लिँट्

जगुः 3Ap-लिँट्

Today we will look at the form जगुः 3Ap-लिँट् from श्रीमद्भागवतम् 4.15.7

मैत्रेय उवाच
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः।
मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ।। ४-१५-७ ।।

श्रीधर-स्वामि-टीका
स्वःस्त्रियः अप्सरसो नृत्यन्ति स्म ।।

Gita Press translation – Maitreya went on : The Brāhmaṇas extolled Pṛthu, while the demigods known as Gandharvas were singing songs, the chief of them, the Siddhas were releasing showers of (Elysian) flowers, the heavenly damsels were dancing (all for joy at the advent of Pṛthu).”

जगुः is derived from the धातुः √गै (गै शब्दे १. १०६५)

In the धातु-पाठः, the √गै-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √गै-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गै-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) गा + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “गै” becomes “गा”।

(2) गा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गा + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) गा + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) गा गा + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case लोप: of the आकार: by 6-4-64 आतो लोप इटि च) shall not be made in the place of a vowel on the basis of a vowel (in this case the उकार: of “उस्”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च

(6) जा गा + उस् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(7) ज गा + उस् । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(8) ज ग् उस् । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।
Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “उस्”-प्रत्यय: is कित्। This allows 6-4-64 to apply.

(9) जगुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the last ten verses of Chapter Nine of the गीता where has the सूत्रम् 7-4-59 ह्रस्वः (used in step 7 of the example) been used?

2. Where else (besides in जगु:) has लिँट् been used in the verse?

3. Why doesn’t the ऋकार: in नृत्यन्ति take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?

4. Can you spot a शप्-प्रत्यय: in the verse?

5. Commenting on the सूत्रम् 6-4-64 आतो लोप इटि च (used in step 8 of the example) the काशिका says अचि इत्येव, ग्लायते। Please explain.

6. How would you say this in Sanskrit?
“All the gopis, dancing around Sri Krishna, sang melodiously.” Use the अव्ययम् “परित:” for “around”, use द्वितीया विभक्ति: with “Sri Krishna”, use the प्रातिपदिकम् “नृत्यन्ती” (feminine) for “dancing” and use “सुस्वरम्” as an adverb for “melodiously.”

Easy questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form स्व:स्त्रिय: (प्रातिपदिकम् “स्व:स्त्री”, प्रथमा-बहुवचनम्)? Is there an alternate form?

2. In how many places has 8-3-22 हलि सर्वेषाम् been used in the verse?


1 Comment

  1. Questions:
    1. In the last ten verses of Chapter Nine of the गीता where has the सूत्रम् 7-4-59 ह्रस्वः (used in step 7 of the example) been used?
    Answer: In the last ten verses of Chapter Nine of the गीता the सूत्रम् 7-4-59 ह्रस्वः (used in step 7 of the example) been used in the form ददासि derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने,धातु-पाठः #३. १०) = दा । अनुबन्धलोप: by 1-3-3 हलन्त्यम्, 1-3-5 आदिर्ञिटुडवः and 1-3-9 तस्य लोपः।
    यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ |
    यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ || 9-27||

    विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    दा + लँट् । By 3-2-123 वर्तमाने लट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + शप् + सि । By 3-1-68 कर्तरि शप्।
    = दा + सि । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = दा + दा + सि । By 6-1-10 श्लौ।
    = द + दा + सि । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.
    = ददासि ।

    2. Where else (besides in जगु:) has लिँट् been used in the verse?
    Answer: लिँट् has also been used in मुमुचुः।
    मुमुचुः is derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)
    विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    मुच् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मुच् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मुच् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = मुच् मुच् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = मु मुच् + उस् । By 7-4-60 हलादिः शेषः। Note: “उस्” is a कित्-प्रत्यय: here as per 1-2-5 असंयोगाल्लिट् कित्। Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = मुमुचुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    3. Why doesn’t the ऋकार: in नृत्यन्ति take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
    Answer: Since the प्रत्यय: “श्यन्” has शकारः as a इत्, it gets the designation of सार्वधातुकम् by the सूत्रम् 3-4-113 तिङ्शित्सार्वधातुकम्। The प्रत्यय: “श्यन्” is अपित् (does not have शकार: as a इत्।) By 1-2-4 सार्वधातुकमपित्, a सार्वधातुक-प्रत्यय: which does not have पकारः as an इत् becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Now 1-1-5 ग्क्ङिति च prevents the गुणादेशः (which would have been done by 7-3-86 पुगन्तलघूपधस्य च।) An affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel (reference 1-1-3 इको गुणवृद्धी)।
    नृत्यन्ति is derived from the धातुः √नृत् (दिवादि-गणः, नृतीँ गात्रविक्षेपे, धातु-पाठः #४. १०)
    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    नृत् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नृत् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नृत् + श्यन् + झि । By 3-1-69 दिवादिभ्यः श्यन्। As described above, 1-1-5 ग्क्ङिति च blocks 7-3-86 पुगन्तलघूपधस्य च।
    = नृत् + य + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नृत् + य + अन्ति । By 7-1-3 झोऽन्तः।
    = नृत्यन्ति । By 6-1-97 अतो गुणे।

    4. Can you spot a शप्-प्रत्यय: in the verse?
    Answer: A शप्-प्रत्यय: in the verse is seen in the form प्रशंसन्ति derived from the धातुः √शंस् (शंसुँ स्तुतौ १. ८२९)।
    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    शंस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शंस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शंस् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शंस् + शप् + झि । By 3-1-68 कर्तरि शप्‌।
    = शंस् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शंस् + अ + अन्ति । By 7-1-3 झोऽन्तः ।
    = शंसन्ति । By 6-1-97 अतो गुणे।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + शंसन्ति = प्रशंसन्ति।

    5. Commenting on the सूत्रम् 6-4-64 आतो लोप इटि च (used in step 8 of the example) the काशिका says अचि इत्येव, ग्लायते। Please explain.
    Answer: “अचि इत्येव, ग्लायते” means that 6-4-64 आतो लोप इटि च will only apply when the अङ्गम् is followed by a आर्धधातुक-प्रत्यय: which begins with a vowel (अचि)। In the derivation of ग्लायते the अङ्गम् “ग्ला” is followed by the प्रत्यय: “यक्” which is a आर्धधातुक-प्रत्यय: but it does not begin with a vowel (begins with a यकारः) so the आकारः of “ग्ला” does not take लोप: by 6-4-64. Steps are as follows:
    ग्लायते is derived from the धातुः √ग्लै (ग्लै हर्षक्षये १. १०५१).
    Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् (“ए”, “ओ”, “ऐ”, “औ”) letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
    Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “ग्लै” becomes “ग्ला”।

    The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ग्ला + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्ला + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्ला + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथाम्ध्वमिड्वहिमहिङ्। आत्मनेपदम् is used as per 1-3-13 भावकर्मणोः।
    = ग्ला + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = ग्ला + यक् + ते । By 3-1-67 सार्वधातुके यक्। “यक्” has आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः, but 6-4-64 आतो लोप इटि च does not apply because “यक्” does not begin with a vowel.
    = ग्ला + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्लायते ।

    6. How would you say this in Sanskrit?
    “All the gopis, dancing around Sri Krishna, sang melodiously.” Use the अव्ययम् “परित:” for “around”, use द्वितीया विभक्ति: with “Sri Krishna”, use the प्रातिपदिकम् “नृत्यन्ती” (feminine) for “dancing” and use “सुस्वरम्” as an adverb for “melodiously.”
    Answer: श्रीकृष्णम् परितः नृत्यन्त्यः सर्वाः गोप्यः सुस्वरम् जगुः = श्रीकृष्णं परितो नृत्यन्त्यः सर्वा गोप्यः सुस्वरं जगुः ।

    Easy questions:

    1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form स्व:स्त्रिय: (प्रातिपदिकम् “स्व:स्त्री”, प्रथमा-बहुवचनम्)? Is there an alternate form?
    Answer: The सूत्रम् used for the “इयँङ्”-आदेश: in the form स्व:स्त्रिय: is 6-4-79 स्त्रिया:, there is a substitution of “इयँङ्” in place of the term “स्त्री” when followed by a प्रत्यय: beginning with a vowel.
    स्व:स्त्री + जस् । By 4-1-2 स्वौजसमौट्छष्टा..।
    = स्व:स्त्री + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = स्व:स्त्र् इयँङ् + अस् । “इयँङ्”-आदेश: by 6-4-79 स्त्रिया:। Note: As per 1-1-53 ङिच्च only the ending letter (ईकार:) of the अङ्गम् is replaced.
    = स्व:स्त्रिय् + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्व:स्त्रिय: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    There is no alternate form here. In the declension of “स्त्री”, alternate forms are seen only in द्वितीया-एकवचनम् and द्वितीया-बहुवचनम् by the सूत्रम् 6-4-80 वाऽम्शसोः – There is an optional substitution of “इयँङ्” in place of the term “स्त्री” when followed by the प्रत्यय: “अम्” or “शस्”।

    2. In how many places has 8-3-22 हलि सर्वेषाम् been used in the verse?
    Answer: The सूत्रम् 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between (1) विप्राः गन्धर्वप्रवरा: = विप्रा गन्धर्वप्रवरा:
    (2) गन्धर्वप्रवराः जगुः = गन्धर्वप्रवरा जगुः and (3) सिद्धाः नृत्यन्ति = सिद्धा नृत्यन्ति।

    = विप्रास् + गन्धर्वप्रवरा: ।
    = विप्रारुँ + गन्धर्वप्रवरा: । By 8-2-66 ससजुषो रुः।
    = विप्राय् + गन्धर्वप्रवरा: । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = विप्रा + गन्धर्वप्रवरा: । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers a यकार: at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)।

    Similar steps for (2) and (3).

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics