Home » Example for the day » ददौ 3As-लिँट्

ददौ 3As-लिँट्

Today we will look at the form ददौ 3As-लिँट् from श्रीमद्भागवतम् 6.9.3

स एव हि ददौ भागं परोक्षमसुरान्प्रति ।
यजमानोऽवहद्भागं मातृस्नेहवशानुगः ।। ६-९-३ ।।

श्रीधर-स्वामि-टीका
असुरेभ्यस्तु परोक्षं गुप्तं भागं ददौ । तदेवाह – देवान्यजमानोऽसावसुरान्प्रति भागमवहत्, केनाप्युपायेन प्रापयामास । यतो मातृस्नेहवशेनासुराननुगच्छति ।।

Gita Press translation “But he secretly offered a share (of the sacrificial oblations) to the demons (as well), as he (somehow) managed to convey the same to them even while pouring oblations into the sacred fire; for he had his sympathies with the Asuras because of the affection his mother (Racanā) bore to them.”

ददौ is derived from the धातुः √दा (जुहोत्यादि-गणः डुदाञ् दाने,धातु-पाठः #३. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √दा-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √दा-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √दा-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √दा will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √दा will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “तिप्”।

(1) दा + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) दा + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) दा + औ । By 7-1-34 आत औ णलः, the “णल्”-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:।

(6) दा दा + औ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case वृद्धि: by 6-1-88 वृद्धिरेचि) shall not be made in the place of a vowel on the basis of a vowel (in this case “औ”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि

(7) द दा + औ । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(8) ददौ । By 6-1-88 वृद्धिरेचि

Questions:

1. In Chapter One of the गीता, can you spot a word wherein the णल्-प्रत्यय: has been used, but 6-1-8 लिटि धातोरनभ्यासस्य has not applied?

2. Where has 3-4-100 इतश्च been used in the verse?

3. What would have been the final form in the example if a आत्मनेपद-प्रत्यय: had been used?

4. Which सूत्रम् is used for the छकारादेश: in the form अनुगच्छति in the commentary?

5. In the सिद्धान्तकौमुदी, the वृत्ति: of the सूत्रम् 7-1-34 (used in step 5 of the example) says – आदन्ताद्धातोर्णल औकारादेशः स्यात्। Commenting on this, the तत्त्वबोधिनी says – इह अङ्गस्येत्यनुवर्तते। धातोरिति तु फलितार्थकथनम्। What does this mean?

6. How would you say this in Sanskrit?
“Lord Vishnu, in the form of Mohini, gave the nectar only to the gods.” Use the (compound) adjective प्रातिपदिकम् “मोहिनी-रूप-धारिन्” for “in the form of Mohini” and use चतुर्थी विभक्ति: with “gods.”

Easy questions:

1. Can you spot the “अदस्”-प्रातिपदिकम् in the commentary?

2. Which सूत्रम् is used for the “क”-आदेश: in the form केन (सर्वनाम-प्रातिपदिकम् “किम्”, पुंलिङ्गे तृतीया-एकवचनम्)?


1 Comment

  1. Questions:
    1. In Chapter One of the गीता, can you spot a word wherein the णल्-प्रत्यय: has been used, but 6-1-8 लिटि धातोरनभ्यासस्य has not applied?
    Answer: In the word आह derived from the धातुः (√ब्रू, अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९), the णल्-प्रत्यय: has been used, but 6-1-8 लिटि धातोरनभ्यासस्य has not applied.
    हृषीकेशं तदा वाक्यमिदमाह महीपते |
    अर्जुन उवाच |
    सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत || 1-21||

    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    ब्रू + लँट् । By 3-2-123 वर्तमाने लट्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = आह् + णल् । By 3-4-84 ब्रुवः पञ्चानामादित आहो ब्रुवः।
    = आह् + शप् + णल् । By 3-1-68 कर्तरि शप् ।
    = आह् + णल् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = आह् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आह ।

    2. Where has 3-4-100 इतश्च been used in the verse?
    Answer: 3-4-100 इतश्च has been used in the verse in the form अवहत् derived from the धातुः √वह् (वहँ प्रापणे १. ११५९)। The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वह् + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = वह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.
    = वह् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = वह् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् वहत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवहत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    3. What would have been the final form in the example if a आत्मनेपद-प्रत्यय: had been used?
    Answer: If a आत्मनेपद-प्रत्यय: had been used the final form in the example would have been ददे।
    दा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively. As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।
    = दा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = दा दा + ए। By 6-1-8 लिटि धातोरनभ्यासस्य।
    = द दा + ए । By 7-4-59 ह्रस्वः।
    = ददे । By 6-4-64 आतो लोप इटि च। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित्। This allows 6-4-64 to apply.

    4. Which सूत्रम् is used for the छकारादेश: in the form अनुगच्छति in the commentary?
    Answer: 7-3-77 इषुगमियमां छः is used for the छकारादेश: in the form अनुगच्छति in the commentary. गच्छति is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७).
    विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्।
    गम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = गम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌।
    = गम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = गछ् + अ + ति । By 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)
    = गतुँक् छ् + अति । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। By 1-1-46 आद्यन्तौ टकितौ, an augment which is marked with “क्” as an इत् attaches to the end of the term in the genitive case. In the present example, the term in the genitive case in the सूत्रम् is “ह्रस्वस्य” which is coming as अनुवृत्ति: from 6-1-71. Therefore the तुँक्-आगम: comes after the ह्रस्व: (अकार:)।
    = गत् छ ति । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गच्छति । तकारः gets चकार-आदेशः by 8-4-40 स्तोः श्चुना श्चुः।
    “अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अनु + गच्छति = अनुगच्छति।

    5. In the सिद्धान्तकौमुदी, the वृत्ति: of the सूत्रम् 7-1-34 (used in step 5 of the example) says – आदन्ताद्धातोर्णल औकारादेशः स्यात्। Commenting on this, the तत्त्वबोधिनी says – इह अङ्गस्येत्यनुवर्तते। धातोरिति तु फलितार्थकथनम्। What does this mean?
    Answer: “इह अङ्गस्येत्यनुवर्तते।” means that here (in 7-1-34) there is the अनुवृत्ति: of “अङ्गस्य” (from 6-4-1 अङ्गस्य।) Then why does the वृत्ति: say धातो: and not अङ्गस्य? The answer is that when the “णल्”-प्रत्यय: follows, अङ्गम् has to be धातुः। There is no other possibility. धातोरिति तु फलितार्थकथनम् means that धातो: in the वृत्ति: is stating the resulting meaning.

    6. How would you say this in Sanskrit?
    “Lord Vishnu, in the form of Mohini, gave the nectar only to the gods.” Use the (compound) adjective प्रातिपदिकम् “मोहिनी-रूप-धारिन्” for “in the form of Mohini” and use चतुर्थी विभक्ति: with “gods.”
    Answer: मोहिनीरूपधारी भगवान् विष्णुः देवेभ्यः एव अमृतम् ददौ = मोहिनीरूपधारी भगवान् विष्णुर्देवेभ्य एवामृतं ददौ ।

    Easy questions:

    1. Can you spot the “अदस्”-प्रातिपदिकम् in the commentary?
    Answer: The “अदस्”-प्रातिपदिकम् in the commentary is used in the form असौ (पुंलिङ्गे प्रथमा-एकवचनम्)।
    अदस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = अद औ । By 7-2-107 अदस औ सुलोपश्च, “अदस्” gets औ-आदेशः and सुँ-प्रत्ययः takes लोपः। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by “औ”।
    = अदौ । By 6-1-88 वृद्धिरेचि।
    = असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    Since the affix “सुँ” follows, by 7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of अदौ gets सकारः as replacement.

    असौ + असुरान् = असाव​सुरान् by 6-1-78 एचोऽयवायावः।

    2. Which सूत्रम् is used for the “क”-आदेश: in the form केन (सर्वनाम-प्रातिपदिकम् “किम्”, पुंलिङ्गे तृतीया-एकवचनम्)?
    Answer: 7-2-103 किमः कः is used for the “क”-आदेश: in the form केन (सर्वनाम-प्रातिपदिकम् “किम्”, पुंलिङ्गे तृतीया-एकवचनम्)।
    किम् + टा । By 4-1-2 स्वौजसमौट्छष्टा……।
    = क + टा । By 7-2-103 किमः कः, ‘किम्’ gets ‘क’ as the replacement when a विभक्तिः affix follows. As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “किम्” is replaced.
    = क + इन । By 7-1-12 टाङसिङसामिनात्स्याः, following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।
    = केन । 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics