Home » Example for the day » अजानन्तम् mAs

अजानन्तम् mAs

Today we will look at the form अजानन्तम् mAs from श्रीमद्वाल्मीकि-रामायणम् ।

आर्ये कस्मादजानन्तं गर्हसे मामकल्मषम् |
विपुलां च मम प्रीतिं स्थितां जानासि राघवे ||२-७५-२०||

Gita Press translation – Wherefore do you reproach me, O noble lady, guileless as I am and did not know anything (about Śrī Rāma’s exile before I returned to Ayodhyā)? Nay, you know my great love borne towards Śrī Rāma (a scion of Raghu).

‘अजानत्’ ends in the affix ‘शतृँ’। It is a compound form having ‘जानत्’ as its second member. ‘जानत्’ is derived from the धातु: ‘ज्ञा’ using the affix ‘शतृँ’।

‘अजानत्’ gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम्।

(1) अजानत् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। ‘अजानत्’ is a उगित् (since the letter ‘ऋ’ in ‘शतृँ’ is an इत्)। Note: The affix ‘अम्’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य – The five affixes ‘सुँ’, ‘औ’, ‘जस्’, ‘अम्’ and ‘औट्’ get the designation सर्वनामस्थानम् but not if the base is neuter.

(2) अजान नुँम् त् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः – A non-verbal base with a उक् (‘उ’, ‘ऋ’, ‘ऌ’) letter as a marker and the verbal base ‘अञ्चुँ’ whose letter ‘न्’ has taken elision takes the augment नुँम् when followed by a सर्वनामस्थानम् affix. By 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment is placed after the last अच् (the letter ‘अ’ after the letter ‘न्’) in ‘अजानत्’।

(3) अजान न् त् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of अम् from getting इत्-सञ्ज्ञा ।

(4) अजानंतम् । By 8-3-24 नश्चापदान्तस्य झलि

(5) अजानन्तम् । By 8-4-58 अनुस्वारस्य ययि परसवर्णः

Questions:

1. The प्रातिपदिकम् “अजानत्” is used a few times in the गीता। Can you try to find them?

2. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

3. Which सूत्रम् was used to replace “किम्” by “क” in the form “कस्मात्”?

4. How would you say this in Sanskrit?
“Why do you not know my sister’s name?” Use a verb from the verse and also use a word for “why” from the verse.

5. Where has the सूत्रम् 7-3-106 सम्बुद्धौ च been used?

6. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is कल्मषम् (प्रातिपदिकम् “कल्मष” neuter) used in this verse. Please list the other ten.
अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।।१-४-२३।।
(इति द्वादश “पापस्य” नामानि)

7. What is the प्रातिपदिकम् in “माम्”? Could an alternate form have been used?

8. Which two सूत्रे could be applied after step 4? (They will not change the final form)

Easy questions:

1. Derive the form “राघवे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “राघव”। (It is declined like राम-शब्द:)।

2. Which सूत्रम् was used to replace the ending तकार: of कस्मात् by a दकार:?


1 Comment

  1. Questions:

    1. The प्रातिपदिकम् “अजानत्” is used a few times in the गीता। Can you try to find them?
    Answer:
    अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः |
    परं भावमजानन्तो ममाव्ययमनुत्तमम्‌ || 7-24|| – “अजानन्तः” पुंलिङ्गे प्रथमा-बहुवचनम्।

    अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्‌ |
    परं भावमजानन्तो मम भूतमहेश्वरम्‌ || 9-11|| – “अजानन्तः” पुंलिङ्गे प्रथमा-बहुवचनम्।

    सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति |
    अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि || 11-41|| – “अजानता” पुंलिङ्गे तृतीया-एकवचनम्।

    अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |
    तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः || 13-26|| – “अजानन्तः” पुंलिङ्गे प्रथमा-बहुवचनम्।

    2. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?
    Answer: The इकारान्त-स्त्रीलिङ्ग-प्रातिपदिकम् “प्रीति” used in the form प्रीतिम् (द्वितीया-एकवचनम्) gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।

    3. Which सूत्रम् was used to replace “किम्” by “क” in the form “कस्मात्”?
    Answer: 7-2-103 किमः कः।
    कस्मात्, प्रातिपदिकम् “किम्”, पुंलिङ्गे/नपुंसकलिङ्गे पञ्चमी-एकवचनम्। “किम्” is a सर्वनाम-शब्द: (pronoun) as per 1-1-27 सर्वादीनि सर्वनामानि।
    किम् + ङसिँ (4-1-2 स्वौजसमौट्छष्टा…) = क + ङसिँ (क-आदेशः for किम् by 7-2-103 किमः कः)
    = कस्मात् (स्मात्-आदेशः for ङसिँ by 7-1-15 ङसिङ्यो: स्मात्स्मिनौ, 1-3-4 न विभक्तौ तुस्मा: prevents the ending तकार: from getting the इत्-सञ्ज्ञा)

    4. How would you say this in Sanskrit?
    “Why do you not know my sister’s name?” Use a verb from the verse and also use a word for “why” from the verse.
    Answer: (त्वम्) कस्मात् मम स्वसुः नाम न जानासि = (त्वं) कस्मान् मम स्वसुर्नाम न जानासि ?

    5. Where has the सूत्रम् 7-3-106 सम्बुद्धौ च been used?
    Answer: In the form आर्ये (प्रातिपदिकम् “आर्या” feminine, meaning “noble lady”), सम्बुद्धिः।
    आर्या + सुँ (4-1-2 स्वौजसमौट्छष्टा…) = आर्या + स् (1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः)
    = आर्ये + स् (7-3-106 सम्बुद्धौ च , the ending आकारः of the अङ्गम् is replaced by एकारः)
    = आर्ये (सकार-लोपः by 6-1-69 एङ्ह्रस्वात् सम्बुद्धेः)

    6. The अमरकोश: gives eleven synonyms for the word “पापम्” (प्रातिपदिकम् “पाप” neuter, meaning “sin/evil”). One of them is कल्मषम् (प्रातिपदिकम् “कल्मष” neuter) used in this verse. Please list the other ten.
    अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् ।
    कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।।१-४-२३।।
    (इति द्वादश “पापस्य” नामानि)
    Answer: The synonyms of पापम्/कल्मषम् are –
    1. पङ्कः/पङ्कम् (प्रातिपदिकम् “पङ्क” masculine/neuter)
    2. पाम्मा (प्रातिपदिकम् “पाप्मन्” masculine)
    3. किल्बिषम् (प्रातिपदिकम् “किल्बिष” neuter)
    4. कलुषम् (प्रातिपदिकम् “कलुष” neuter)
    5. वृजिनम् (प्रातिपदिकम् “वृजिन” neuter)
    6. एनः (प्रातिपदिकम् “एनस्” neuter)
    7. अघम् (प्रातिपदिकम् “अघ” neuter)
    8. अंहः (प्रातिपदिकम् “अंहस्” neuter)
    9. दुरितम् (प्रातिपदिकम् “दुरित” neuter)
    10. दुष्कृतम् (प्रातिपदिकम् “दुष्कृत” neuter)

    7. What is the प्रातिपदिकम् in “माम्”? Could an alternate form have been used?
    Answer: The प्रातिपदिकम् is “अस्मद्”, द्वितीया-एकवचनम्।
    Yes, alternate form मा could be used, because two conditions for 8-1-23 त्वामौ द्वितीयायाः are satisfied.
    There is a पदम् “गर्हसे” in the same sentence preceding “अस्मद्” and “अस्मद्” is not at the beginning of a metrical पाद:।

    8. Which two सूत्रे could be applied after step 4? (They will not change the final form)
    Answer: The two rules which could be applied after step 4 are 8-3-24 नश्चापदान्तस्य झलि and 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    अजानन्तम् = अजानंतम् (अनुस्वार-आदेशः by 8-3-24 नश्चापदान्तस्य झलि)
    = अजानन्तम् (नकारः as a replacement for अनुस्वारः by 8-4-58 अनुस्वारस्य ययि परसवर्णः)

    Easy questions:

    1. Derive the form “राघवे” (सप्तमी-एकवचनम्) from the प्रातिपदिकम् “राघव”। (It is declined like राम-शब्द:)।
    Answer: राघव + ङि (4-1-2 स्वौजसमौट्छस्टा…)
    = राघव + इ (1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः)
    = राघवे (6-1-87 आद्गुणः )

    2. Which सूत्रम् was used to replace the ending तकार: of कस्मात् by a दकार:?
    Answer: 8-2-39 झलां जशोऽन्ते। The ending तकारः (झल्-letter) of कस्मात् (which has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्) is replaced by दकारः (जश्-letter)।

Leave a comment

Your email address will not be published.

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics