Home » Example for the day » बभार 3As-लिँट्

बभार 3As-लिँट्

Today we will look at the form बभार 3As-लिँट् from श्रीमद्भागवतम् 5.25.10

मूर्तिं नः पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति तत्र ।
यल्लीलां मृगपतिराददेऽनवद्यामादातुं स्वजनमनांस्युदारवीर्यः ।। ५-२५-१० ।।

श्रीधर-स्वामि-टीका
तर्हि कथमसौ मुमुक्षुभिः सेव्यते तत्राह – मूर्तिमिति । यत्रेदं सदसद्विभातिनोऽस्माकं भक्तानां बहुकृपया संशुद्धं सत्त्वं मूर्तिं बभार । स्वजनानां मनांस्यादातुं वशीकर्तुं कृतां यस्य लीलां मृगपतिः सिंह आददे अशिक्षत् । यतः उदाराणि वीर्याणि यस्य तस्मादन्यं मुमुक्षुः कमाश्रयेदित्युत्तरेणान्वयः । यद्वा कृपयेत्यत्र हेतुः – यद्यस्मात्स्वजनानां मनांस्यादातुं लीलामाददेमृगपतिरिवोदारवीर्यः । यद्वा मृग्यन्त इति मृगाः कामप्रदास्तेषां पतिर्मुख्यः ।।

Gita Press translation “The same Brahma (transcendent Reality), in which appears as distinct this manifest (gross) and unmanifest (subtle) creation, assumed out of abounding compassion for us a form – consisting of Sattva (which is) entirely pure (unmixed with Rajas and Tamas) – by which He chose to enact faultless (innocent) sports in order to captivate the minds of His devotees, possessed as He is of unlimited energy like a lion (the king of beasts).”

बभार is derived from the धातुः √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६)

The “डु” at the beginning of “डुभृञ्” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √भृ-धातुः has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the √भृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √भृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √भृ will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √भृ will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Note: The form बभार can also be derived from the धातुः √भृ (भ्वादि-गणः, भृञ् भरणे, धातु-पाठः #१. १०४५) which is also उभयपदी।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) भृ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) भृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) भृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) भृ भृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case गुण: of the ऋकार: by 7-3-84 सार्वधातुकार्धधातुकयोः) shall not be made in the place of a vowel on the basis of a vowel (in this case अकार:) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 9 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः

(7) भर् भृ + अ । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(8) भ भृ + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(9) भ भर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) भभार । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
Note: Instead of applying 7-3-84 सार्वधातुकार्धधातुकयोः and 7-2-116 अत उपधायाः, we could apply 7-2-115 अचो ञ्णिति and get the same result in one step.

(11) बभार । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Questions:

1. √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) is used in a तिङन्तं पदम् in only one place in the गीता। Where is that?

2. Can you spot a word in the verse wherein the शप्-प्रत्यय: has taken the लुक् elision?

3. Where else (besides in बभार) has लिँट् been used in the verse?

4. Can you spot a word in the commentary wherein the “यासुट्”-आगम: has been used?

5. Where has 6-4-51 णेरनिटि been used in the commentary?

6. How would you say this in Sanskrit?
“Out of abounding compassion, the sage Valmiki took care of Sita’s two sons.” Use (a लिँट् form of) √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) for “to take care of” and use a word from the verse for “out of abounding compassion.”

Easy questions:

1. The word न: used in the verse is a optional short form for which word?

2. Where has 7-3-105 आङि चापः been used in the verse?


1 Comment

  1. Questions:
    1. √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) is used in a तिङन्तं पदम् in only one place in the गीता। Where is that?
    Answer: भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) is used in a तिङन्तं पदम् in only one place in the गीता in the form बिभर्ति ।
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः |
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः || 15-17||
    बिभर्ति + अव्ययः = बिभर्त्यव्ययः by 6-1-77 इको यणचि।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = भृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = भृ + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भृ + ति । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = भृ + भृ + ति । By 6-1-10 श्लौ।
    = भिर् + भृ + ति । By 7-4-76 भृञामित्, 1-1-51 उरण् रपरः।
    = भि + भृ + ति । By 7-4-60 हलादिः शेषः।
    = भि + भर् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = बिभर्ति । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    2. Can you spot a word in the verse wherein the शप्-प्रत्यय: has taken the लुक् elision?
    Answer: A word in the verse wherein the शप्-प्रत्यय: has taken the लुक् elision is विभाति ।
    भाति is derived from the धातुः √भा (भा दीप्तौ, अदादि-गणः, धातु-पाठः #२. ४६)
    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भा + लँट् । By 3-2-123 वर्तमाने लट्।
    = भा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भा + शप् + ति । By 3-1-68 कर्तरि शप्।
    = भाति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः
    Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे।
    वि+ भाति = विभाति।

    3. Where else (besides in बभार) has लिँट् been used in the verse?
    Answer: लिँट् has been used in the verse (besides in बभार) in the form आददे derived from the धातुः √दा (जुहोत्यादि-गणः, डुदाञ् दाने, धातु-पाठः #३. १०)।
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्। आत्मनेपदम् has been used as per the सूत्रम् 1-3-20 आङो दोऽनास्यविहरणे। वृत्ति: आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेपदं स्यात्। When not used in the meaning of “to open the mouth”, the verbal root √दा (डुदाञ् दाने ३. १०) when preceded by the उपसर्गः “आङ्”, takes a आत्मनेपदम् affix (and not परस्मैपदम् by 1-3-78.)
    दा + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = दा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दा + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्।
    As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “एश्” comes as a substitute for “त”।
    = दा + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दा दा + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: Per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-64 आतो लोप इटि च।
    = द दा + ए । By 7-4-59 ह्रस्वः।
    = ददे । By 6-4-64 आतो लोप इटि च। Note: As per 1-2-5 असंयोगाल्लिट् कित्, the “ए”-प्रत्यय: is कित्। This allows 6-4-64 to apply.
    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + ददे = आददे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Can you spot a word in the commentary wherein the “यासुट्”-आगम: has been used?
    Answer: A word in the commentary wherein the “यासुट्”-आगम: has been used is आश्रयेत् derived from the धातुः √श्रि (श्रिञ् सेवायाम् १. १०४४)।
    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    श्रि + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = श्रि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = श्रि + त् । By 3-4-100 इतश्च।
    = श्रि + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ ।
    = श्रि + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = श्रि + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = श्रे + शप् + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = श्रे + अ + यास् त् । By अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = श्रय् + अ + यास् त् = श्रय + यास् त् । By 6-1-78 एचोऽयवायावः।
    = श्रय + इय् त् । By 7-2-80 अतो येयः।
    = श्रय + इ त् । By 6-1-66 लोपो व्योर्वलि।
    = श्रयेत् । By 6-1-87 आद्गुणः।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + श्रयेत् = आश्रयेत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    5. Where has 6-4-51 णेरनिटि been used in the commentary?
    Answer: 6-4-51 णेरनिटि been used in the commentary in the form मृग्यन्ते derived from the धातुः √मृग् (मृग अन्वेषणे १०. ४४२)। The विवक्षा is लँट्, कर्मणि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    मृग + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = मृग + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = मृग् + इ । By 6-4-48 अतो लोपः। Note: As per 7-3-86 पुगन्तलघूपधस्य च, the णिच्-प्रत्यय: would do a गुण: substitution in place of the ऋकार: of the अङ्गम् “मृग्”। But this does not happen because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – अकार:) when it comes to an operation (गुण:) that would be performed to the left of it. Hence as far as 7-3-86 is concerned, the उपधा of the अङ्गम् is the गकार: and hence it cannot apply.
    = मृगि। “मृगि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    मृगि + लँट् । By 3-2-123 वर्तमाने लट्।
    = मृगि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगि + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = मृगि + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = मृगि + यक् + झे । By 3-1-67 सार्वधातुके यक्।
    = मृगि + य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृगि + य + अन्ते । By 7-1-3 झोऽन्तः।
    = मृग्य + अन्ते । By 6-4-51 णेरनिटि, the “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्। Note: Since the प्रत्यय: “य” does not begin with a वल् letter, it cannot take a “इट्”-आगम: by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = मृग्यन्ते। By 6-1-97 अतो गुणे।

    6. How would you say this in Sanskrit?
    “Out of abounding compassion, the sage Valmiki took care of Sita’s two sons.” Use (a लिँट् form of) √भृ (जुहोत्यादि-गणः, डुभृञ् धारणपोषणयोः, धातु-पाठः #३.६) for “to take care of” and use a word from the verse for “out of abounding compassion.”
    Answer: पुरुकृपया वाल्मीकिः मुनिः सीतायाः (द्वौ) पुत्रौ बभार = पुरुकृपया वाल्मीकिर्मुनिः सीताया: पुत्रौ बभार ।

    Easy questions:

    1. The word न: used in the verse is a optional short form for which word?
    Answer: The word नः used in the verse is an alternate (short) form for अस्मान् (प्रातिपदिकम् “अस्मद्”, द्वितीया-बहुवचनम्)। The सूत्रम् 8-1-21 बहुवचनस्य वस्नसौ allows the use of this short form. The meaning of 8-1-21 बहुवचनस्य वस्नसौ is as follows:
    The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a plural affix of the second, fourth or sixth case, get “वस्” and “नस्” as replacements respectively when the following conditions are satisfied:
    1. There is a पदम् in the same sentence preceding “युष्मद्”/”अस्मद्”।
    2. “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।
    In the present example, the पदम् “मूर्तिं” precedes “न:” and “न:” is not at the beginning of a metrical पाद:।

    2. Where has the 7-3-105 आङि चापः been used in the verse?
    Answer: 7-3-105 आङि चापः been used in the verse in the form पुरुकृपया (स्त्रीलिङ्ग-प्रातिपदिकम् “पुरुकृपा”, तृतीया-एकवचनम्।)
    = पुरुकृपा + टा । By 4-1-2 स्वौजसमौट्छष्टा….।
    = पुरुकृपे + टा । By 7-3-105 आङि चापः – A nominal stem ending in the feminine affix “आप्” gets एकारः as the substitute when followed by the affix “आङ्” (टा) or “ओस्”। Note: As per 1-1-52, only the ending आकार: of the अङ्गम् is replaced by a एकारः।
    = पुरुकृपे + आ । अनुबन्ध-लोपः by 1-3-7 चुटू , 1-3-9 तस्य लोपः।
    = पुरुकृपया । By 6-1-78 एचोऽयवायावः।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics