Home » Example for the day » पारगः mNs

पारगः mNs

Today we will look at the form पारगः mNs from श्रीमद्-वाल्मीकि-रामायणम् 1.41.4.

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा | पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ।। १-४१-२ ।।
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च | तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ।। १-४१-३ ।।
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि | सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ।। १-४१-४ ।।
एवमुक्तोंऽशुमान्सम्यक्सगरेण महात्मना | धनुरादाय खड्गं च जगाम लघुविक्रमः ।। १-४१-५ ।।

Gita Press translation – ‘You are valiant and learned and the compeer of your forbears in splendor. Trace the whereabouts of your uncles as well as of the man by whom the (sacrificial) horse has been stolen away (2). The living beings inhabiting the subterranean regions are full of (great) prowess and gigantic (of body). In order to meet their assault, therefore, take up a bow along with a sword (3). Bowing to those who deserve to be greeted and at the same time killing those who come in your way, return (only) when you have accomplished your purpose, and (thus) ensure the completion of my sacrificial performance.’ (4) Duly instructed thus by the high-souled Sagara and taking his bow and sword, Aṁśumān departed with quick paces (5).

पारं गच्छतीति पारग:।

“ग” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

The (compound) प्रातिपदिकम् “पारग” is derived as follows:

(1) पार + ङस् + गम् + ड । By 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः – The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “अन्त” or “अत्यन्त” or “अध्वन्” or “दूर” or “पार” or “सर्व” or “अनन्त”।

Note: In the सूत्रम् 3-2-48, the term अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ends in the seventh (locative) case. Hence “पार + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) पार + ङस् + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) पार + ङस् + ग् + अ । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः। See easy question 2.

= पार ङस् + ग ।

We form a compound between “पार ङस्” (which is the उपपदम्) and “ग” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “पार ङस्”) invariably compounds with a syntactically related term (in this case “ग”) as long as the compound does not end in a तिङ् affix.

In the compound, “पार ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “पार ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“पार ङस् + ग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) पार + ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= पारग ।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) पारग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) पारग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) पारगः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix ‘ड’ been used with the verbal root √गम् (गमॢँ गतौ १. ११३७) in Chapter Twelve of the गीता?

2. Commenting on the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः (used in step 1) the सिद्धान्तकौमुदी says – संज्ञायामिति निवृत्तम्। Please explain.

3. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the verses?

4. Can you spot the affix ‘ट’ in the verses?

5. Which सूत्रम् is used for the substitution ‘व’ in the form संनिवर्तस्व?

6. How would you say this in Sanskrit?
“I wish I become a master of grammar.” Use आशीर्लिँङ् to express the meaning of “I wish.” Use a उपपद-समास: for “master.”

Easy questions:

1. Where has the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य been used in the verses?

2. By which सूत्रम् does पाणिनि: define the term टि?


1 Comment

  1. 1. Where has the affix ‘ड’ been used with the verbal root √गम् (गमॢँ गतौ १. ११३७) in Chapter Twelve of the गीता?
    Answer: The affix ‘ड’ been used with the verbal root √गम् (गमॢँ गतौ १. ११३७) in the form सर्वत्रगम्।
    ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
    सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम्‌ || 12-3||

    सर्वत्र गच्छतीति सर्वत्रगम् ।
    “ग” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    The (compound) प्रातिपदिकम् “सर्वत्रग” is derived as follows:
    सर्वत्र + गम् + ड । By the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) सर्वत्रपन्नयोरुपसङ्ख्यानम् – The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with “सर्वत्र” or “पन्न”।
    Note: In the above वार्तिकम्, the term सर्वत्रपन्नयोः ends in the seventh (locative) case. Hence “सर्वत्र” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = सर्वत्र + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = सर्वत्र + ग् + अ । By 6-4-143 टेः। Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।
    = सर्वत्र + ग ।

    We form a compound between “सर्वत्र” (which is the उपपदम्) and “ग” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “सर्वत्र” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “सर्वत्र” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “सर्वत्रग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्।
    सर्वत्रग + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    सर्वत्रग + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = सर्वत्रगम् । By 6-1-107 अमि पूर्वः।

    2. Commenting on the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः (used in step 1) the सिद्धान्तकौमुदी says – संज्ञायामिति निवृत्तम्। Please explain.
    Answer: संज्ञायामिति निवृत्तम् means that ‘संज्ञायाम्’ does not come down as अनुवृत्तिः into the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः।

    3. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the verses?
    Answer: The सूत्रम् 6-4-113 ई हल्यघोः has been used in the form गृह्णीष्व derived from √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१).

    The विवक्षा is लोँट, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    ग्रह् + लोँट् । By 3-3-162 लोट् च ।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = ग्रह् + से । By 3-4-80 थासस्से।
    = ग्रह् + स्व । By 3-4-91 सवाभ्यां वामौ।
    = ग्रह् + श्ना + स्व । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + स्व । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग्रह् + नी + स्व । By 6-4-113 ई हल्यधोः – When followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा। Note: The सार्वधातुक-प्रत्यय: “स्व” is अपित् and hence ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-4-113 to apply.
    = ग् ऋ अ ह् + नी + स्व । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च। Note: The सार्वधातुक-प्रत्यय: “नी” is अपित् and hence ङिद्वत् by 1-2-4 सार्वधातुकमपित्। This allows 6-1-16 to apply.
    = गृह् + नी + स्व । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् + नी + ष्व । 8-3-59 आदेशप्रत्यययोः।
    = गृह्णीष्व । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि with the help of the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    4. Can you spot the affix ‘ट’ in the verses?
    Answer: The affix ‘ट’ is seen in the प्रातिपदिकम् ‘विघ्नकर’ used in the form विघ्नकरान्।

    विघ्नं करोति (विघ्नस्य हेतु:) = विघ्नकर:।

    The (compound) प्रातिपदिकम् “विघ्नकर” is derived as follows:
    विघ्न + ङस् + कृ + ट । By 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु – When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix “ट” to express the meaning of a cause or habitual/natural action or amiability (going with the grain.)

    Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “विघ्न + ङस्” (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = विघ्न + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः।
    = विघ्न + ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = विघ्न + ङस् + कर ।

    We form a compound between “विघ्न + ङस्” (which is the उपपदम्) and “कर” by using the सूत्रम् 2-2-19 उपपदमतिङ्।

    In the compound, “विघ्न + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “विघ्न + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “विघ्न + ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = विघ्न + कर । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = विघ्नकर ।

    The विवक्षा is पुंलिङ्गे द्वितीया-बहुवचनम्।
    विघ्नकर + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = विघ्नकर + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = विघ्नकरास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = विघ्नकरान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then it is replaced by a नकार:।

    5. Which सूत्रम् is used for the substitution ‘व’ in the form संनिवर्तस्व?
    Answer: The सूत्रम् 3-4-91 सवाभ्यां वामौ has been used for the substitution ‘व’ in the form संनिवर्तस्व derived from √वृत् (वृतुँ वर्तने १. ८६२).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुष:, एकवचनम्।
    वृत् + लोँट् । By 3-3-162 लोट् च।
    = वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + थास् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = वृत् + से । By 3-4-80 थासस्से।
    = वृत् + स्व । By 3-4-91 सवाभ्यां वामौ, the एकारः of लोँट् which follows a सकारः or वकारः is replaced by “व” and “अम्” respectively.
    = वृत् + शप् + स्व । By 3-1-68 कर्तरि शप्‌।
    = वृत् + अ + स्व । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वर् त् + अ + स्व = वर्तस्व । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।

    ‘सम्’ and ‘नि’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + नि + वर्तस्व = सं + नि + वर्तस्व । By 8-3-23 मोऽनुस्वारः।
    = संनिवर्तस्व / सन्निवर्तस्व । By 8-4-59 वा पदान्तस्य।

    6. How would you say this in Sanskrit?
    “I wish I become a master of grammar.” Use आशीर्लिँङ् to express the meaning of “I wish.” Use a उपपद-समास: for “master.”
    Answer: व्याकरणस्य पारगः भूयासम् = व्याकरणस्य पारगो भूयासम्।

    Easy questions:

    1. Where has the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य been used in the verses?
    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य has been used in the form महान्ति derived from the adjective प्रातिपदिकम् ‘महत्’। The विवक्षा here is नपुंसकलिङ्गे प्रथमा-बहुवचनम्। The derivation is as follows:
    महत् + जस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = महत् + शि । By 7-1-20 जश्शसोः शिः।
    For the remaining steps of the derivation please refer to the following post – http://avg-sanskrit.org/2011/03/18/महान्ति-nap/

    2. By which सूत्रम् does पाणिनि: define the term टि?
    Answer: पाणिनि: defines the term टि by 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation “टि”।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics