Home » 2012 » October » 02

Daily Archives: October 2, 2012

प्रियः mNs

Today we will look at the form प्रियः mNs from श्रीमद्भागवतम् 1.10.17

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ।। १-१०-१६ ।।
सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ।। १-१०-१७ ।।
उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ।। १-१०-१८ ।।

श्रीधर-स्वामि-टीका
प्रेमव्रीडास्मितपूर्वकमीक्षणं यासां ताः ।। १६ ।। गुडाका निद्रा तस्या ईशो जितनिद्रोऽर्जुनः ।। १७ ।। व्यजने चामरे जगृहतुः । मधुपतिः श्रीकृष्णः ।। १८ ।।

Gita Press translation – Going up to the top of their mansions in order to have a look at Śrī Kṛṣṇa, the ladies of the Kuru race rained flowers on Him, greeting Him with smiling through mingled feelings of affection and bashfulness (16). The thick-haired Arjuna, the favorite of Śrī Kṛṣṇa, held over his most beloved friend His white umbrella which was bordered with strings of pearls and a handle of precious stones; while Uddhava and Sātyaki held a pair of most wonderful chowries. Greeted with showers of flowers on the way, Śrī Kṛṣṇa (the Lord of the Madhus) shone brilliantly (17-18).

प्रीणातीति प्रियः।

“प्रिय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √प्री (प्रीञ् तर्पणे कान्तौ च ९. २).

The प्रातिपदिकम् “प्रिय” is derived as follows:

(1) प्री + क । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix “क” may be used following
i) a verbal root which has a penultimate इक् letter
ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५)

(2) प्री + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix “क” is a कित्। Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(3) प्र् इयँङ् + अ । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”। As per 1-1-53 ङिच्च, only the ending ईकार: is replaced by “इयँङ्”।

(4) प्रिय । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

“प्रिय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) प्रिय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) प्रिय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) प्रियः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which chapter of the गीता has the प्रातिपदिकम् “प्रिय” been used in the last word of the chapter?

2. The form ववृषुः is derived from the verbal root √वृष् (वृषुँ सेचने हिंसासङ्क्लेशनयोश्च १. ८०३). Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions this verbal root?

3. Why does 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च apply in the word जगृहतुः (used in the commentary) but not in the word जग्राह (used in the verses)? Both are derived from √ग्रह् (ग्रहँ उपादाने ९.७१).

4. Can you spot an affix सन् in the verses?

5. How would you say this in Sanskrit?
“The Self is dear to (of) everyone.” Use षष्ठी विभक्ति: with “everyone.”

Advanced question:

1. Does the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि work for  the एकारादेश: in the from रेजे?  If not, can you find a सूत्रम् for performing this operation?

Easy Questions:

1. Where has the सूत्रम् 8-3-14 रो रि been used in the verses?

2. Which सूत्रम् is used for the टि-लोप: in the form पथि?

 

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics