Home » Example for the day » उरगः mNs

उरगः mNs

Today we will look at the form उरगः mNs from श्रीमद्भागवतम् 10.59.7.

पाञ्चजन्यध्वनिं श्रुत्वा युगान्ताशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ।। १०-५९-६ ।।
त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः । ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैरभ्यद्रवत्तार्क्ष्यसुतं यथोरगः ।। १०-५९-७ ।।
आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत्स पञ्चभिः । सरोदसी सर्वदिशोऽम्बरं महानापूरयन्नण्डकटाहमावृणोत् ।। १०-५९-८ ।।

श्रीधर-स्वामि-टीका
युगान्ताशनेर्ध्वनिवद्भीषणम् । परिखाया जलात् ।। ६ ।। ७ ।। आविध्य आतोल्य स महान्नाद इत्यन्वयः ।। ८ ।।

Gita Press translation – Hearing the blast of Pāñcajanya, terrific as the clap of thunder (heard) at the end of a Kalpa (marking the dissolution of the universe,) the five-headed demon Mura rose from under the water (of the moat), where he has been lying asleep (6). Lifting up his trident, the terrible demon, who shone like the sun and fire appearing at the end of a Kalpa and (as such) was difficult to gaze at, darted at the Lord, even as a serpent would rush at Garuḍa (son of the sage Kaśyapa), devouring as it were (all) the three worlds with his five (gaping) mouths (7). Brandishing his trident and hurling it with force at Garuḍa, the demon roared with (all) his five mouths. Filling the horizon and the atmosphere as well as the four quarters, the great roar covered the entire cosmos (8).

उरसा गच्छतीति उरग:।

“ग” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

The (compound) प्रातिपदिकम् “उरग” is derived as follows:

(1) उरस् + टा + गम् + ड । By the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च – The affix “ड” may be used after the verbal root √गम् (गमॢँ गतौ १. ११३७) when in composition with “उरस्” and simultaneously there is an elision of (the final letter of) “उरस्”।

(2) उर + टा + गम् + ड । By the same वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च । As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of ‘उरस्’ takes लोपः।

(3) उर + टा + गम् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(4) उर + टा + ग् + अ । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion takes लोप: when followed by an affix that has डकारः as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “ड”। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

= उर टा + ग ।

We form a compound between “उर टा” (which is the उपपदम्) and “ग” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “उर टा”) invariably compounds with a syntactically related term (in this case “ग”) as long as the compound does not end in a तिङ् affix.

In the compound, “उर टा” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “उर टा” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“उर टा + ग” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) उर + ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= उरग ।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) उरग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) उरग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) उरगः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च been used in Chapter Eleven of the गीता?

2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

3. Commenting on the प्रातिपदिकम् ‘भीषण’ (used in the commentary), the धातुवृत्ति: says – नन्द्यादित्वात् ण्यन्ताल्ल्यु:। Please explain.

4. Can you spot the affix ‘श्नु’ in the verses?

5. From which verbal root is the form अभ्यद्रवत् derived?

6. How would you say this in Sanskrit?
“All the serpants are afraid of Garuḍa.” Use पञ्चमी विभक्ति: with “Garuda.”

Easy questions:

1. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस् apply in the form पञ्चभिः?

2. Which सूत्रम् is used to perform the operation यथा + उरगः = यथोरगः?


1 Comment

  1. 1. Where has the वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च been used in Chapter Eleven of the गीता?
    Answer: The वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च has been used in the प्रातिपदिकम् ‘उरग’ used in the form उरगान् in the following verse –
    अर्जुन उवाच
    पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्‌ |
    ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्‌ || 11-15||

    The derivation of the प्रातिपदिकम् ‘उरग’ is as shown in the post.
    The विवक्षा is पुंलिङ्गे, द्वितीया-बहुवचनम्।
    उरग + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = उरग + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = उरगास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = उरगान् । By 6-1-103 तस्माच्छसो नः पुंसि।

    उरगान् + च
    = उरगांरुँ + च । By 8-3-7 नश्छव्यप्रशान्, when the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a “छव्” letter (in this case “च्”) follows as long as the “छव्” letter is followed by an “अम्” letter (in this case “अ”)। 8-3-4 अनुनासिकात् परोऽनुस्वार: – This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter (in this case “आ”) preceding the “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment.
    = उरगांर् + च । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = उरगां: + च । By 8-3-15 खरवसानयोर्विसर्जनीयः।
    = उरगांस् + च । By 8-3-34 विसर्जनीयस्य सः।
    = उरगांश्च । By 8-4-40 स्तोः श्चुना श्चुः।

    2. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?
    Answer: The सूत्रम् 7-4-61 शर्पूर्वाः खयः has been used in the form उत्तस्थौ derived from √स्था (ष्ठा गतिनिवृत्तौ #१. १०७७).

    The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And by the परिभाषा “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, now reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    स्था + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्था + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = स्था + औ । By 7-1-34 आत औ णलः।
    = स्था स्था + औ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि।
    = था स्था + औ । By 7-4-61 शर्पूर्वाः खयः – If a अभ्यास: begins with a शर्-खय् conjunct (a conjunct whose first letter belongs to the शर्-प्रत्याहार: and second letter belongs to the खय्-प्रत्याहार:) then the खय् letter is retained and all other consonants of the अभ्यास: take लोप:। Note: 7-4-61 is a अपवाद: (exception) to 7-4-60 हलादिः शेषः।
    = थ स्था + औ । By 7-4-59 ह्रस्वः।
    = थ स्थौ । By 6-1-88 वृद्धिरेचि।
    = तस्थौ । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    “उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उद् + तस्थौ = उत्तस्थौ । By 8-4-55 खरि च।

    3. Commenting on the प्रातिपदिकम् ‘भीषण’ (used in the commentary), the धातुवृत्ति: says – नन्द्यादित्वात् ण्यन्ताल्ल्यु:। Please explain.
    Answer: According to the धातुवृत्ति:, ‘भीषण’ belongs to the नन्द्यादि-गणः। Hence ‘भीषण’ is derived by adding the affix ‘ल्यु’ to a causative form of the verbal root √भी (जुहोत्यादि-गणः, ञिभी भये, धातु-पाठः #३. २). For the detailed derivation please refer to the following post – http://avg-sanskrit.org/2012/09/26/विभीषणस्य-mgs/
    Note: The post shows the derivation for ‘विभीषण’। The derivation for ‘भीषण’ is the same except that there is no prefix ‘वि’।

    4. Can you spot the affix ‘श्नु’ in the verses?
    Answer: The affix ‘श्नु’ has been used in the verses in the form आवृणोत् derived from √वृ (वृञ् वरणे ५. ८).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    वृ + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = वृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृ + त् । By 3-4-100 इतश्च।
    = वृ + श्नु + त् । By 3-1-73 स्वादिभ्यः श्नुः – The श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्।
    Note: Since the प्रत्यय: “श्नु” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। This allows 1-1-5 क्क्ङिति च to prevent the गुणादेश: for the ending ऋकार: of the अङ्गम् “वृ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = वृ + नु + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।
    = वृनोत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् वृनोत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अवृनोत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अवृणोत् । By 8-4-1 रषाभ्यां नो णः समानपदे with the help of the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + अवृणोत् = आ + अवृणोत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आवृणोत् । By 6-1-101 अकः सवर्णे दीर्घः।

    5. From which verbal root is the form अभ्यद्रवत् derived?
    Answer: The form अभ्यद्रवत् is derived from the verbal root √द्रु (भ्वादि-गणः, द्रु गतौ धातु-पाठः #१. १०९५ ).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    द्रु + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = द्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्रु + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = द्रु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्रु + त् । By 3-4-100 इतश्च ।
    = द्रु + शप् + त् । By 3-1-68 कर्तरि शप्।
    = द्रु + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = द्रो + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = द्रव् + अ + त् = द्रवत् । By 6-1-78 एचोऽयवायावः।
    = अट् द्रवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अद्रवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    “अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अभि + अद्रवत् = अभ्यद्रवत् । By 6-1-77 इको यणचि।

    6. How would you say this in Sanskrit?
    “All the serpants are afraid of Garuḍa.” Use पञ्चमी विभक्ति: with “Garuda.”
    Answer: सर्वे उरगाः गरुडात् बिभ्यति = सर्व उरगा गरुडाद् बिभ्यति।

    Easy questions:

    1. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस् apply in the form पञ्चभिः?
    Answer: The form पञ्चभिः is derived from the प्रातिपदिकम् “पञ्चन्”। विवक्षा is तृतीया-बहुवचनम्।

    “पञ्चन्” has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् – A numeral stem ending in षकारः or नकारः gets the designation षट्। The six षट्-सञ्ज्ञा terms defined by 1-1-24 are “पञ्चन्”, “षष्”, “सप्तन्”, “अष्टन्”, “नवन्” and “दशन्”।
    पञ्चन् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……..। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “भिस्” from getting the इत्-सञ्ज्ञा।
    = पञ्च + भिस् । The ending letter “न्” of the प्रातिपदिकम् “पञ्चन्” (which has पद-सञ्ज्ञा here by 1-4-17 स्वादिष्वसर्वनामस्थाने) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य। Now as per 8-2-1 पूर्वत्रासिद्धम्, this नकार-लोपः (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) to arrive at the form “पञ्च” is not visible to any prior rule (in the अष्टाध्यायी)। Therefore 7-1-9 अतो भिस ऐस् does not apply.
    Note: 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the नकार-लोपः (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the नकार-लोपः।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since the सूत्रम् 7-1-9 अतो भिस ऐस् prescribes a सुँब्विधिः, the नकार-लोपः done by 8-2-7 remains असिद्धः in the eyes of 7-1-9.
    = पञ्चभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् is used to perform the operation यथा + उरगः = यथोरगः?
    Answer: यथा + उरगः = यथोरगः । By 6-1-87 आद्गुणः – In place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः।

Leave a comment

Your email address will not be published.

Recent Posts

November 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics