Home » 2012 » October » 04

Daily Archives: October 4, 2012

गृहेषु nLp

Today we will look at the form गृहेषु nLp from श्रीमद्भागवतम् 10.60.44

तं त्वानुरूपमभजं जगतामधीशमात्मानमत्र च परत्र च कामपूरम् । स्यान्मे तवाङ्घ्रिररणं सृतिभिर्भ्रमन्त्या यो वै भजन्तमुपयात्यनृतापवर्गः ।। १०-६०-४३ ।।
तस्याः स्युरच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः । यत्कर्णमूलमरिकर्षण नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ।। १०-६०-४४ ।।

श्रीधर-स्वामि-टीका
अतस्त्वामेवाहमभजमित्याह – तं त्वेति । किंच प्रार्थयते – स्यादिति । अरणं शरणम् । सृतिभिर्देवतिर्यगादिभिर्जन्मभिः । पाठान्तरे त्वर्थवादबहुलकर्मश्रवणैरित्यर्थः । कथंभूतस्य तव । यस्त्वमनृतस्य संसारस्यापवर्गो नाशो यस्मात्स भजन्तमुपयात्यात्मसात्करोति तस्य तवाङ्घ्रिरिति । भीतस्य हि शरणमेवानुरूपं भजनयोग्यमतस्त्वामहमभजमित्यर्थः ।। ४३ ।। ये चोक्ता राज्ञां बहवो गुणा ‘राजपुत्रीप्सिता भूपैर्लोकपालविभूतिभिः’ इत्यादिना तत्र सेर्ष्यं सशापं साङ्गुलिभङगं चाह द्वाभ्याम् – तस्याः स्युरिति । खरा इव केवलं भारवाहा गावो बलिवर्दा इव नित्यं व्यापारक्लिष्टाः, श्वान इवावमताः, बिडाला इव कृपणा हिंस्राश्च, भृत्या इव किंकरा नृपास्तस्या दुर्भाग्याः पतयः स्युः । यस्याः कर्णपथं त्वत्कथा प्राप्नुयादिति ।। ४४ ।।

Gita Press translation – I have sought as my befitting partner You, who are the suzerain lord of the universe, (nay,) my own Self and the granter of (all) desired boons both here as well as hereafter. May Your feet, which seek him who worships You and release him from the deceptive cycle of births and deaths, prove to be an asylum to me, who have been wandering through (repeated) births (43). O infallible One, O Destroyer of foes, let the kings (Śiśupāla and others) suggested by You be the choice of that woman into whose ears has not entered a lay pertaining to You and sung in the courts of Śiva and Brahmā. Within their homes those kings behave towards the ladies like a donkey, an ox, a dog, a cat and a slave (44).

गृह्णाति (धान्यादिकम्) इति गृहम्।

“गृह” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).

The प्रातिपदिकम् “गृह” is derived as follows:

(1) ग्रह् + क । By 3-1-144 गेहे कः – The affix ‘क’ is used following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) when the agent (of the action) denotes a house.

(2) ग्रह् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix ‘क’ is a कित् (has the letter ‘क्’ as a इत्)। This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.

(3) ग् ऋ अ ह् + अ । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45 इग्यणः सम्प्रसारणम्) when followed by an affix which is a कित् or a ङित्।

(4) गृह । By 6-1-108 सम्प्रसारणाच्च – When a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

“गृह” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It is a नपुंसकलिङ्ग-प्रातिपदिकम्।

The विवक्षा is सप्तमी-बहुवचनम्

(5) गृह + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) गृह + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(8) गृहे + सु । By 7-3-103 बहुवचने झल्येत् – The ending “अ” of a अङ्गम् changes to “ए” when followed by a plural सुँप् affix beginning with a झल् letter.

(9) गृहेषु । By 8-3-59 आदेशप्रत्यययोः

Questions:

1. In the गीता where has the प्रातिपदिकम् “गृह” been used (as part of a compound)?

2. Commenting on the सूत्रम् 3-1-144  गेहे कः (used in step 1), the तत्त्वबोधिनी says – गेह इति प्रत्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्। ‘४-४-९० गृहपतिना संयुक्ते ञ्यः’ इति निर्देशात्। Please explain.

3. Commenting further on the सूत्रम् 3-1-144, the तत्त्वबोधिनी says – एतत्सूत्रं तु शक्यमकर्तुम्। ‘गृहूँ ग्रहणे’ इति भ्वादेरिगुपधलक्षणे कप्रत्यये कृते गृहशब्दस्य सिद्धेः। Please explain.

4. Which सूत्रम् is used for the अकार-लोप: in the form स्युः?

5. Can you spot an augment यासुट् in the verses? Can you spot one in the commentary?

6. How would you say this in Sanskrit?
“My home is on the left side of the temple.” Use the masculine/neuter प्रातिपदिकम् “पार्श्व” for “side.”

Easy Questions:

1. The word श्वानः (used in the commentary) is derived from the प्रातिपदिकम् “श्वन्”। Can you recall a सूत्रम् in which पाणिनि: specifically mentions this प्रातिपदिकम्?

2. Commenting on the सूत्रम् 7-3-103 बहुवचने झल्येत् (used in step 8), the सिद्धान्तकौमुदी says – बहुवचने किम्? राम:। रामस्य। Please explain.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics