Home » 2012 » October » 26

Daily Archives: October 26, 2012

अरुन्तुदम् mAs

Today we will look at the form अरुन्तुदम् mAs from श्रीमद्भागवतम् 11.23.49.

मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः ।। ११-२३-४८ ।।
तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः ।। ११-२३-४९ ।।

श्रीधर-स्वामि-टीका
नन्वितरेन्द्रियजयः प्रयोजनं स्यान्नेत्याह – मनोवश इति । देवा इन्द्रियाणि तदधिष्ठातारो वा । भीष्मो योगिनामपि भयंकरो मनोलक्षणो देवः । कुतः । सहसो बलादपि बलिनोऽपि वा सहीयान्बलवान् । अतस्तं यो वशवर्तिनं कुर्यात्स एव देवदेवः सर्वेन्द्रियजेता भविता नान्यः । तथा च श्रुतिः – ‘मनसो वशे सर्वमिदं बभूव नान्यस्य मनो वशमन्वियाय ।। भीष्मो हि देवः सहसः सहीयान् ।।’ इति ।। ४८ ।। अतोऽसह्या रागादयो वेगा यस्य तम्, अत एवारुन्तुदं – अरुर्मर्म तत्तुदति व्यथयतीत्यरुन्तुदस्तम् । तत् नेति च्छेदः । तं न विजित्याजित्वा तत् ततो ये केचिन्मर्त्यैः कैश्चिदसद्विग्रहं कुर्वन्ति । तत्र चानुकूलप्रतिकूलादीनन्यान्मित्रादीन्कुर्वन्ति ते मूढा इत्यर्थः ।। ४९ ।।

Gita Press translation – Indeed others, i.e., the senses (or even the gods presiding over them – viz., Brahmā and others) are under the control of the mind. But the mind does not readily come under the control of anyone else; for the god (of a mind) is redoubtable (being the cause of the manifold worldly sufferings) and more powerful than the powerful, so that he who is able to bring it under control is adorable even to the gods (48). Unable to conquer that enemy (in the guise of the mind), of irrestible tempo, which is (so) difficult to conquer (otherwise than by the Lord’s grace), and which torments the (very) vitals, some deluded persons thereupon make friends, neutrals and enemies of men and wage a wicked warfare in this world (49).

अरुः (मर्मस्थानं) तुदति (पीडयति) इति अरुन्तुदः।

“तुद” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √तुद् (तुदादि-गणः, तुदँ व्यथने, धातु-पाठः #६. १).

The (compound) प्रातिपदिकम् “अरुन्तुद” is derived as follows:

(1) अरुस् + ङस् + तुद् + खश् । By 3-2-35 विध्वरुषोस्तुदः – The affix “खश्” may be used after the verbal root √तुद् (तुदँ व्यथने ६. १) when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) which is either “विधु” or “अरुस्”। (We have not studied this सूत्रम् in the class.)

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-35 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “अरुस् ङस्” (which is the object (कर्म-पदम्) of तुदति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) अरुस् + ङस् + तुद् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) अरुस् + ङस् + तुद् + श + अ । By 3-1-77 तुदादिभ्यः शः – The श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌।
Note: The affix खश् (which has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्) is used कर्तरि (to signify the agent) as per 3-4-67 कर्तरि कृत्‌ – The affixes designated as कृत् are used to denote the agent. This allows 3-1-77 to apply here.

(4) अरुस् + ङस् + तुद् + अ + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
Note: By 1-2-4 सार्वधातुकमपित्, the “श”-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “तुद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।

(5) अरुस् + ङस् + तुद । By 6-1-97 अतो गुणे

We form a compound between “अरुस् + ङस्” (which is the उपपदम्) and “तुद” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “अरुस् + ङस्”) invariably compounds with a syntactically related term (in this case “तुद”) as long as the compound does not end in a तिङ् affix.

In the compound, “अरुस् + ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “अरुस् + ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“अरुस् + ङस् + तुद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) अरुस् + तुद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(7) अरु मुँम् स् + तुद । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (उकार:) of “अरुस्”।

(8) अरुम् स् + तुद । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “अरुम् स्” has the पद-सञ्ज्ञा here by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.

(9) अरुम् तुद । By 8-2-23 संयोगान्तस्य लोपः

(10) अरुंतुद । By 8-3-23 मोऽनुस्वारः

(11) अरुन्तुद/अरुंतुद । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्

(12) अरुन्तुद + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।

(13) अरुन्तुदम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. In the last verse of which chapter of the गीता has the affix ‘श’ (used in step 3) been used?

2. Commenting on the form ‘अरुन्तुद’, the सिद्धान्तकौमुदी says – मुमि कृते संयोगान्तस्य लोप:। Please explain.

3. Can you spot an affix अच् in the verses?

4. Where has the सूत्रम् 6-4-78 अभ्यासस्यासवर्णे been used in the commentary?

5. How would you say this in Sanskrit?
“Rāhu (is) the one who torments the moon.” Use a उपपद-समास: for “one who torments the moon.”

 

Advanced question:

1. In the अष्टाध्यायी, the section which prescribes the affix खच् runs from 3-2-38 प्रियवशे वदः खच् up to 3-2-47 गमश्च। In this section can you find a सूत्रम् (which we have not studied in the class) which is used to derive the प्रातिपदिकम् ‘भयंकर’ (used in the commentary)?

 

Easy Questions:

1. Where has the augment अट् been used in the verses?

2. Can you spot a नकारान्त-नपुंसकलिङ्ग-प्रातिपदिकम् (a neuter प्रातिपदिकम् which ends in the letter ‘न्’) used in the commentary?

 

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics