Home » 2012 » October » 01

Daily Archives: October 1, 2012

बुधः mNs

Today we will look at the form बुधः mNS from श्रीमद्भागवतम् 10.60.48

व्यूढायाश्चापि पुंश्चल्या मनोऽभ्येति नवं नवम् । बुधोऽसतीं न बिभृयात्तां बिभ्रदुभयच्युतः ।। १०-६०-४८ ।।
श्रीभगवानुवाच
साध्व्येतच्छ्रोतुकामैस्त्वं राजपुत्रि प्रलम्भिता । मयोदितं यदन्वात्थ सर्वं तत्सत्यमेव हि ।। १०-६०-४९ ।।

श्रीधर-स्वामि-टीका
व्यूढायाः परिणीताया अपीति, उभयस्मादिहपरलोकद्वयाच्च्युतो भ्रष्ट इति ।। ४८ ।। प्रलम्भिता उपहसिता । अन्वात्थ अन्वाख्यातवती ।। ४९ ।।

Gita Press translation – The mind of a woman of easy virtue, though married, is always attracted towards a new person. A wise man should not (therefore) maintain such an unchaste woman; for by doing so he falls both here and hereafter (48). The glorious Lord replied: O virtuous lady! It was with intent to hear you speak in this strain, O princess, that you were subject to a joke by Me. In fact, the interpretation you have put on My words is wholly and literally true (49).

बोधति बुध्यत इति वा बुधः।

“बुध” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८).

The प्रातिपदिकम् ‘बुध’ is derived as follows:

(1) बुध् + क । By 3-1-135 इगुपधज्ञाप्रीकिरः कः – The affix ‘क’ may be used following
i) a verbal root which has a penultimate इक् letter
ii) the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३), √प्री (प्रीञ् तर्पणे कान्तौ च ९. २) or √कॄ (कॄ विक्षेपे (निक्षेपे) ६. १४५)
Note: The सूत्रम् 3-1-135 applies in the present example because the penultimate letter of the verbal root √बुध् is ‘उ’ which belongs to the प्रत्याहारः ‘इक्’।

(2) बुध् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: The affix ‘क’ is a कित् (has the letter ‘क्’ as a इत्।) Therefore 1-1-5 क्क्ङिति च stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च

‘बुध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) बुध + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) बुध + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) बुधः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the word बुधः been used in Chapter Five of the गीता?

2. Commenting on the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः, the सिद्धान्तकौमुदी says वासरूपविधिना ण्वुल्तृचावपि । क्षेपक: । क्षेप्ता । Please explain.

3. Commenting on the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः, the काशिका says देवसेवमेषादय: पचादौ पठितव्या:। Please explain.

4. Which सूत्रम् is used for the इकारादेश: in the form बिभृयात्?

5. Where has the सूत्रम् 8-2-35 आहस्थः been used in the verses?

6. How would you say this in Sanskrit?
“A wise man should not behave in this manner.” Use the अव्ययम् ‘इत्थम्’ for ‘in this manner.’

Easy questions:

1. In the verses, where has the verbal root √इ (इण् गतौ २. ४०) been used in a तिङन्तं पदम्?

2. Where has the सूत्रम् 7-3-107 अम्बार्थनद्योर्ह्रस्वः been used in the verses?

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics