Home » 2012 » October » 30

Daily Archives: October 30, 2012

धनञ्जयः mNs

Today we will look at the form धनञ्जयः mNs from श्रीमद्भागवतम् 1.7.50.

सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याः प्रत्यनन्दद्वचो द्विजाः ।। १-७-४९ ।।
नकुलः सहदेवश्च युयुधानो धनञ्जयः । भगवान्देवकीपुत्रो ये चान्ये याश्च योषितः ।। १-७-५० ।।
तत्राहामर्षितो भीमस्तस्य श्रेयान्वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे योऽहन्सुप्ताञ्शिशून्वृथा ।। १-७-५१ ।।

श्रीधर-स्वामि-टीका
धर्म्यमित्यादयो वचस: षड्गुणा: पूर्वश्लोकषट्के द्रष्टव्या: । तत्र धर्म्यं धर्मादनपेतं मुच्यतां मुच्यतामिति । न्याय्यं न्यायादनपेतं सरहस्य इत्यादि । सकरुणं तस्यात्मनोऽर्धमिति । निर्व्यलीकं तद्धर्मज्ञेति । समं मा रोदीदिति दुःखसाम्योक्तेः । महत् यैः कोपितमिति निष्ठुरोक्त्या हितोपदेशात् । एवंभूतं राज्ञ्या वचो हे द्विजाः, राजा प्रत्यनन्ददनुमोदितवान् ।। ४९ ।। नकुलादयश्च प्रत्यनन्दन् । युयुधानः सात्यकिः ।। ५० ।। तस्य तथाविधस्य द्रौणेर्वध एव श्रेष्ठः । अन्यथाऽस्य नरकपातप्रसङ्गात् । तदाह – न भर्तुरिति । अहन् जघान ।। ५१ ।।

Gita Press translation – Sūta went on: King Yudhiṣṭhira, the son of Dharma (the god of virtue,) O holy Brāhmaṇas, greeted the queen’s words, which were pious and fair, compassionate, guileless, impartial and noble (49). Nakula and Sahadeva, Yuyudhāna (Sātyaki), Arjuna, the divine Śrī Kṛṣṇa (the son of Devakī) Himself and all other men and women (who happened to be there) endorsed what she said (50). On that occasion Bhīma indignantly (intervened and) said, “For him who wantonly murdered sleeping youngsters without any gain either to himself or to his master, death has been declared as a boon.” (51)

धनं जयतीति धनंजय:/धनञ्जय:।

“जय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √जि (जि अभिभवे, # १. १०९६).

The (compound) प्रातिपदिकम् “धनंजय/धनञ्जय” is derived as follows:

(1) धन + ङस् + जि + खच् । By 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः – To derive a word which is a proper name, the affix “खच्” may be used after the following verbal roots – √भृ (डुभृञ् धारणपोषणयोः, # ३. ६), √तॄ (तॄ प्लवनतरणयोः, # १. ११२४), √वृ (वृञ् वरणे, # ५. ८ and वृङ् सम्भक्तौ, # ९. ४५), √जि (जि अभिभवे, # १. १०९६), √धारि (causative form of धृञ् धारणे, # १. १०४७), √सह् (षह मर्षणे, # १. ९८८), √तप् (तपँ सन्तापे, # १. ११४०) and √दम् (दमुँ उपशमे, # ४. १००) – when in composition with a कर्म-पदम् (a पदम् which denotes the object of the action) or a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा…) as the case may be.
Note: In the cases where the meaning of the derived compound follows the meaning of its constituents, the उपपदम् is a कर्म-पदम्। For example विश्वं बिभर्तीति विश्वंभरा (पृथिवी)। In the cases where the the meaning of the derived compound does not follow the meaning of its constituents, the उपपदम् may be any सुबन्तं पदम्। For example रथेन रथे वा तरतीति रथन्तरं (साम)।

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-46 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “धन + ङस्” (which is the object (कर्म-पदम्) of जयति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) धन + ङस् + जि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) धन + ङस् + जे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(4) धन + ङस् + जय् + अ । By 6-1-78 एचोऽयवायावः

= धन ङस् + जय

We form a compound between “धन ङस्” (which is the उपपदम्) and “जय” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “धन ङस्”) invariably compounds with a syntactically related term (in this case “जय”) as long as the compound does not end in a तिङ् affix.

In the compound, “धन ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “धन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“धन ङस् + जय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) धन + जय । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(6) धन मुँम् + जय । By 6-3-67 अरुर्द्विषदजन्तस्य मुम् – When followed by a उत्तरपदम् (latter member of a compound) which ends in a खित् (having खकार: as a इत्) affix, the पूर्वपदम् (prior member of a compound) takes the augment मुँम् provided the following two conditions are satisfied:
(i) the पूर्वपदम् is either “अरुस्”, “द्विषत्” or ends in a अच् (vowel)
(ii) the पूर्वपदम् is not a अव्ययम्
As per 1-1-47 मिदचोऽन्त्यात्परः, the मुँम् augment joins after the last vowel (अकार:) of the “धन”।

(7) धनम् + जय । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) धनं जय । By 8-3-23 मोऽनुस्वारः

(9) धनञ्जय/धनंजय । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(10) धनञ्जय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) धनञ्जय + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(12) धनञ्जयः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः, the तत्त्वबोधिनी says – सज्ञायां किम्? कुटुम्बं बिभर्तीति कुटुम्बभारः।

3. In which word in the verses has the तकार: of the affix तिप् taken लोप:?

4. In which word in the commentary has the सकार: of the affix सिँच् taken लोप:?

5. Can you spot an affix तृच् in the verses?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa became Arjuna’s charioteer.”

Easy Questions:

1. Can you spot an augment आट् in the verses?

2. In the commentary can you spot a प्रातिपदिकम् which ends in a षकार:?

 

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics