Home » 2012 » October » 19

Daily Archives: October 19, 2012

विधिकरीः fAp

Today we will look at the form विधिकरीः fAp from श्रीमद्भागवतम् 10.31.8.

प्रणतदेहिनां पापकर्शनं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ।। १०-३१-७ ।।
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीरधरसीधुनाप्याययस्व नः ।। १०-३१-८ ।।

श्रीधर-स्वामि-टीका
अविशेषेण प्रणतानां देहिनां पापकर्शनं पापहन्तृ तृणचरान्पशूनप्यनु गच्छति कृपयेति तथा सौभाग्येन श्रियो निकेतनं वीर्यातिरेकेण फणिनः फणास्वर्पितं ते पदाम्बुजं नः कुचेषु कृणु कुरु । किमर्थम् । हृच्छयं कामं कृन्धि छिन्धि ।। ७ ।। हे पुष्करेक्षण, तवैव मधुरया गिरा वल्गूनि वाक्यानि यस्यां तया बुधानां मनोज्ञया हृद्यया गम्भीरयेत्यर्थः । मुह्यतीरिमा नो विधिकरीः किङ्करीरधरसीधुना आप्याययस्व संजीवयेति ।। ८ ।।

Gita Press translation – Set on our bosom Your lotus-feet – which dissipate the sins of (all) embodied beings that bow down to You, which follow (out of affection even) animals that live on grass, (nay,) which are the abode of beauty and prosperity and which were (dauntlessly) placed on the hoods of a (terrible) snake (Kāliya) – and thereby soothe the pangs of love pent up in our heart (7). (Pray,) revive with the nectar of Your lips O valiant one, these women, in the person of ourselves, who are ready to do Your bidding and who are getting charmed, O Lord with lotus eyes, by Your melodious speech, consisting of delightful expressions and pleasing (even) to the learned (8).

विधिं करोत्यनुलोमा विधिकरी (गोपी)।

“कर” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (डुकृञ् करणे, # ८. १०).

The (compound) प्रातिपदिकम् “विधिकर” is derived as follows:

(1) विधि + ङस् + कृ + ट । By 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु – When in composition with a पदम् which denotes the object (of the action), the verbal root √कृ (डुकृञ् करणे, # ८. १०) may take the affix “ट” to express the meaning of a cause or habitual/natural action or amiability (going with the grain.)

Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-20 from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence “विधि ङस्” (which is the object (कर्म-पदम्) of करोति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) विधि + ङस् + कृ + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) विधि ङस् + कर् अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= विधि ङस् + कर

We form a compound between “विधि ङस्” (which is the उपपदम्) and “कर” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “विधि ङस्”) invariably compounds with a syntactically related term (in this case “कर”) as long as the compound does not end in a तिङ् affix.

In the compound, “विधि ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “विधि ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“विधि ङस् + कर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(4) विधि + कर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The feminine प्रातिपदिकम् “विधिकरी” is derived as follows:

(5) विधिकर + ङीप् । By 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः – To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
(i) the प्रातिपदिकम् ends in a अकार:
(ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has टकार: as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

(6) विधिकर + ई । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। ‘विधिकर’ gets the भ-सञ्ज्ञा here by 1-4-18 यचि भम्

(7) विधिकर् + ई । By 6-4-148 यस्येति च – When a ईकारः or a तद्धित-प्रत्यय: follows, the (ending) इ-वर्ण: (इकारः or ईकारः) or the (ending) अवर्ण: (अकारः or आकारः) of the अङ्गम् with the भ-सञ्ज्ञा takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending अकार: takes लोपः।

= विधिकरी ।

The विवक्षा is स्त्रीलिङ्गे, द्वितीया-बहुवचनम्

(8) विधिकरी + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) विधिकरी + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “शस्” from getting इत्-सञ्ज्ञा।

(10) विधिकरीस् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(11) विधिकरीः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु (used in step 1) been used in the first five verses of Chapter Five of the गीता?

2. Commenting on the सूत्रम् 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु (used in step 1) the तत्त्वबोधिनी says – इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्यते, न तु कृञ् हिंसायामिति।

3. Where has the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः been used in the commentary?

4. From which verbal root is the form कृन्धि derived?

5. Which सूत्रम् is used for the उकारादेश: in the form कुरु (used in the commentary)?

6. How would you say this in Sanskrit?
“Lack of knowledge (is) the cause of sorrow.” Use the feminine (compound) प्रातिपदिकम् “अविद्या” for “lack of knowledge.” Use a उपपद-समास: for “the cause of sorrow.” (शोकस्य हेतु:)।

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Can you spot an augment तुँक् in the commentary?

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics