Home » Example for the day » निशाचर mVs

निशाचर mVs

Today we will look at the form निशाचर mVs from श्रीमद्-वाल्मीकि-रामायणम् 3.41.20.

मां निहत्य तु रामोऽसावचिरात्त्वां वधिष्यति । अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः ।। ३-४१-१७ ।।
दर्शनादेव रामस्य हतं मामवधारय । आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ।। ३-४१-१८ ।।
आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया । नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः ।। ३-४१-१९ ।।
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ।। ३-४१-२० ।।

Gita Press translation – Having killed me, the aforesaid Rāma for his part will dispose of you before long. I shall, however, feel accomplished of purpose through such death; for I would fain give up the ghost when killed by an enemy (rather than killed by you, my king) (17). Take me as killed at the very sight of Rāma and deem yourself as killed with your kith and kin as soon as you bear away Sītā (18). If, accompanied by me, you fetch Sītā from the hermitage, under no circumstances will you survive nor I nor even Laṅkā (your capital) nor the ogres (19). You do not heed this counsel of mine, though being checked by me, your wellwisher, O ranger of the night! For men whose span of life has come to an end and who are on the verge of death do not accept the salutary advice tendered by their disinterested friends (20).

निशायां चरतीति निशाचरः (राक्षस:)।

“चर” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √चर् (चरँ गत्यर्थ: १. ६४०).

The (compound) प्रातिपदिकम् “निशाचर” is derived as follows:

(1) निशा + ङि + चर् + ट । By 3-2-16 चरेष्टः – The affix “ट” may be used after the verbal root √चर् (चरँ गत्यर्थ: १. ६४०) when in composition with a पदम् which denotes the locus (of the action.)

Note: The term अधिकरणे (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-16 from the prior सूत्रम् 3-2-15 अधिकरणे शेतेः) ends in the seventh (locative) case. Hence “निशा ङि” (which is the locus (अधिकरणम्) of चरति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।

(2) निशा + ङि + चर् + अ । अनुबन्ध-लोप: by 1-3-7 चुटू and 1-3-9 तस्य लोपः

We form a compound between “निशा + ङि” (which is the उपपदम्) and “चर” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “निशा + ङि”) invariably compounds with a syntactically related term (in this case “चर”) as long as the compound does not end in a तिङ् affix.

In the compound, “निशा + ङि” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “निशा + ङि” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“निशा + ङि + चर” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

(3) निशाचर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे सम्बुद्धिः

(4) (हे) निशाचर + सुँ (सम्बुद्धिः) । By 4-1-2 स्वौजसमौट्छष्टा…। The affix “सुँ” has the सम्बुद्धि-सञ्ज्ञा here by 2-3-49 एकवचनं संबुद्धिः

(5) (हे) निशाचर + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The सकार: which is an एकाल् (single letter) प्रत्यय: gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(6) (हे) निशाचर । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः

Questions:

1. In the verses can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical construct)?

2. Where has the affix “श” been used in the verses?

3. Which सूत्रम् is used for the “धि”-आदेश: in the word विद्धि?

4. The form गृह्णन्ति is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१). Can you recall six सूत्राणि (which we have studied) wherein पाणिनि: specifically mentions this verbal root? Which one of these six सूत्राणि has been used in the form गृह्णन्ति?

5. Please correct the following sentence:
शूर्पणखा नामैका निशाचरा बभूव।

6. How would you say this in Sanskrit?
“A fisherman found a ring in the stomach of a fish.” Use the सूत्रम् 3-2-16 चरेष्टः to form a word for “fish” (“own who roams in the water” – जले चरति)। Use the masculine प्रातिपदिकम् “धीवर” for “fisherman.” Use the neuter प्रातिपदिकम् “अङ्गुलीय” for “(finger-)ring.”

Easy Questions:

1. Which सूत्रम् is used for the substitution “ना” in the form अरिणा?

2. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ been used in the verses?


1 Comment

  1. 1. In the verses can you spot a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical construct)?
    Answer: The form आनयिष्यसि is a आर्ष-प्रयोग:। The verbal root is √नी (णीञ् प्रापणे #१. १०४९)। The grammatically correct form would be आनेष्यसि। √नी is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।

    The derivation of the grammatically correct form आनेष्यसि is as follows:
    The विवक्षा here is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    नी + लृँट् । By 3-3-13 लृट् शेषे च।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नी + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    Note: √नी is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ने + स्य + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नेष्यसि । By 8-3-59 आदेशप्रत्यययो:।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + नेष्यसि = आनेष्यसि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    The derivation of आनयिष्यसि (आर्ष-प्रयोग:) as used in the verses is as follows:
    नी + लृँट् । By 3-3-13 लृट् शेषे च।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = नी + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    = नी + इट् स्य + सि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ has been ignored.
    = नी + इस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ने + इस्य + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नयिस्य + सि । By 6-1-78 एचोऽयवायावः।
    = नयिष्यसि । By 8-3-59 आदेशप्रत्यययो:।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + नयिष्यसि = आनयिष्यसि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    Note: We can justify the usage वधिष्यति by the ज्ञापकम् in the सूत्रम् 7-3-35 जनिवध्योश्च – There is no वृद्धिः substitute in place of the penultimate vowel of √जन् (जनीँ प्रादुर्भावे ४. ४४) or √वध् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)।
    The substitute “वध” (which comes in place of हन् by 2-4-42 हनो वध लिङि or 2-4-43 लुङि च) is not being referred to in this सूत्रम्। This सूत्रम् refers to a verbal root √वध् assumed to be in the भ्वादि-गणः। This verbal root √वध् – though not present in the धातु-पाठ: – may be used to justify the form वधिष्यति। Thus वधिष्यति is not really a आर्ष-प्रयोग:।

    2. Where has the affix “श” been used in the verses?
    Answer: The affix “”श” has been used in the form म्रिये derived from √मृ (मृङ् प्राणत्यागे ६. १३९).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    मृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृ + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-61 म्रियतेर्लुङ्‌लिङोश्च – The verbal root √मृ (मृङ् प्राणत्यागे #६. १३९) takes a आत्मनेपद-प्रत्ययः only when लुँङ्, लिँङ् or शित्-प्रत्ययः is used, not otherwise.
    Note: As per 1-3-3 हलन्त्यम्, the ending ङकार: of “मृङ्” is an इत्। Hence, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, this धातु: is already set to take आत्मनेपद-प्रत्यया:। This being the case, the सूत्रम् 1-3-61 is नियमार्थम् as per the परिभाषा – “सिद्धे सत्यारम्भो नियमार्थ:।” 1-3-61 limits the cases in which “मृङ्” takes आत्मनेपद-प्रत्यया:।
    = मृ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मृ + ए । By 3-4-79 टित आत्मनेपदानां टेरे।
    = मृ + श + ए । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.
    = मृ + अ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = म् रिङ् + अ + ए । By 7-4-28 रिङ् शयग्लिङ्क्षु, 1-1-53 ङिच्च।
    = म्रि + अ + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = म्र् इयँङ् + अ + ए । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ, 1-1-53 ङिच्च।
    = म्रिय् + अ + ए । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = म्रिये । By 6-1-97 अतो गुणे।

    3. Which सूत्रम् is used for the “धि”-आदेश: in the word विद्धि?
    Answer: The सूत्रम् 6-4-101 हुझल्भ्यो हेर्धिः is used for the “धि”-आदेश: in the form विद्धि derived from √विद् (विदँ ज्ञाने २. ५९).

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    विद् + लोँट् । By 3-3-162 लोट् च।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = विद् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = विद् + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः। Note: As per 3-4-87 सेर्ह्यपिच्च, the सार्वधातुकम् affix “हि” is अपित्। Hence by 1-2-4 सार्वधातुकमपित्, the affix “हि” is ङिद्वत् (behaves as if it has ङकारः as a इत्।) Therefore 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च।
    = विद्धि । By 6-4-101 हुझल्भ्यो हेर्धिः, the “हि” of लोँट् gets “धि” as replacement, when following the verbal root √हु (हु दानादनयोः | आदाने चेत्येके | प्रीणनेऽपीति भाष्यम् ३. १) or when following a verbal root ending in a letter of the झल्-प्रत्याहारः।

    4. The form गृह्णन्ति is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१). Can you recall six सूत्राणि (which we have studied) wherein पाणिनि: specifically mentions this verbal root? Which one of these six सूत्राणि has been used in the form गृह्णन्ति?
    Answer: In the following सूत्राणि (which we have studied) पाणिनि: specifically mentions the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) –
    1) 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
    2) 7-2-37 ग्रहोऽलिटि दीर्घः – When prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.
    3) 7-2-12 सनि ग्रहगुहोश्च – The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter.
    4) 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च – The affix “क्त्वा” as well as “सन्” is considered to be a कित् (having ककारः as a इत्) when it follows the verbal root √रुद् (रुदिँर् अश्रुविमोचने २. ६२), √विद् (विदँ ज्ञाने २. ५९ ), √मुष् (मुषँ स्तेये ९. ६६), √ग्रह् (ग्रहँ उपादाने ९. ७१), √स्वप् (ञिष्वपँ शये २. ६३) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९).
    5) 6-4-62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च – In the passive voice, when followed by the affix “स्य”, “सिँच्”, “सीयुट्” or “तासिँ”, a base (अङ्गम्) optionally undergoes the same operations as when “चिण्” follows, if the base consists of one of the following verbal roots:
    i. Any verbal root when ends in a vowel which is in उपदेश: (original instruction – which here means सूत्रपाठ:/धातुपाठ:)
    ii. √हन् (हनँ हिंसागत्योः #२. २)
    iii. √ग्रह् (ग्रहँ उपादाने ९. ७१)
    iv. √दृश् (दृशिँर् प्रेक्षणे १. ११४३).
    In this optional case, the affix “स्य”, “सिँच्”, “सीयुट्” or “तासिँ” necessarily takes the “इट्”-आगम:।
    6) 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”।

    In the form गृह्णन्ति, the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च has been used.
    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।
    ग्रह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्रह् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = ग्रह् + श्ना + झि । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ग्रह् + ना + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = ग् ऋ अ ह् + ना + झि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.
    = गृह् + ना + झि । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् + ना + अन्ति । By 7-1-3 झोऽन्तः।
    = गृह् + न् + अन्ति । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: “अन्ति” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.
    = गृह्णन्ति । By the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्, 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    5. Please correct the following sentence:
    शूर्पणखा नामैका निशाचरा बभूव।
    Answer: शूर्पणखा नामैका निशाचरी बभूव।
    The derivation of निशाचरी is in the following post – http://avg-sanskrit.org/2012/10/17/निशाचरी-fns/

    6. How would you say this in Sanskrit?
    “A fisherman found a ring in the stomach of a fish.” Use the सूत्रम् 3-2-16 चरेष्टः to form a word for “fish” (“own who roams in the water” – जले चरति)। Use the masculine प्रातिपदिकम् “धीवर” for “fisherman.” Use the neuter प्रातिपदिकम् “अङ्गुलीय” for “(finger-)ring.”
    Answer: धीवरः जलचरस्य उदरे अङ्गुलीयम् अविन्दत् = धीवरो जलचरस्योदरेऽङ्गुलीयमविन्दत्।

    Easy Questions:

    1. Which सूत्रम् is used for the substitution “ना” in the form अरिणा?
    Answer: The सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् is used for the substitution “ना” in the form अरिणा (पुंलिङ्ग-प्रातिदिकम् “अरि”, तृतीया-एकवचनम्)।

    अरि + टा । By 4-1-2 स्वौजसमौट्छष्टा………। “अरि” has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि।
    = अरि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अरिना । By 7-3-120 आङो नाऽस्त्रियाम् – Following a अङ्गम् having घि-सञ्ज्ञा, the affix “आङ्” is replaced by “ना”, but not in the feminine gender. “आङ्” is an ancient name for the (instrumental singular) affix “टा”।
    = अरिणा । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    2. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ been used in the verses?
    Answer: The सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used in the form आत्मानम् (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, द्वितीया-एकवचनम्।)
    आत्मन् + अम् । By 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा। “अम्” gets the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = आत्मान् + अम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.
    = आत्मानम्।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics