Home » Example for the day » द्विपाः mNp

द्विपाः mNp

Today we will look at the form द्विपाः mNp from श्रीमद्भागवतम् 11.30.15.

पतत्पताकै रथकुञ्जरादिभिः खरोष्ट्रगोभिर्महिषैर्नरैरपि । मिथः समेत्याश्वतरैः सुदुर्मदा न्यहञ्छरैर्दद्भिरिव द्विपा वने ।। ११-३०-१५ ।।
प्रद्युम्नसाम्बौ युधि रूढमत्सरावक्रूरभोजावनिरुद्धसात्यकी । सुभद्रसङ्ग्रामजितौ सुदारुणौ गदौ सुमित्रासुरथौ समीयतुः ।। ११-३०-१६ ।।

श्रीधर-स्वामि-टीका
पतन्त्य इतस्ततश्चलन्त्यः पताका येषु तै रथादिभिर्मिथः समेत्य न्यहन्न्यघ्नन्नित्यर्थः । दद्भिर्दन्तैरिव ।। १५ ।। मिथः समेत्येत्यस्य प्रपञ्चः – प्रद्युम्नेत्यादिचतुर्भिः । गदौ श्रीकृष्णस्य भ्राता एकः, पुत्रश्चापरस्तौ । सुमित्रासुरथाविति दैर्घ्यमार्षम् । असुरथनामा वा कश्चित् ।। १६ ।।

Gita Press translation – Closing with one another in chariots and on elephants etc., as well as on (the back of) donkeys, camels, bulls, buffaloes and mules and men, bearing ensigns that fluttered in the breeze, the highly intoxicated warriors hit one another with arrows even as elephants in a forest would strike one another with their tusks (15). Pradyumna closed on the battle-field with Sāmba, Akrūra with Bhoja, Aniruddha with Sātyaki, Subhadra with Saṅgrāmajit, Gada (Śrī Kṛṣṇa’s brother) with Śrī Kṛṣṇa’s son of the same name and Sumitra with Āśuratha. All the pairs looked very fierce, their rancor having grown very intense (16).

द्वाभ्यां पिबतीति द्विपः।

“प” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √पा (पा पाने १. १०७४).

The (compound) प्रातिपदिकम् “द्विप” is derived as follows:

(1) द्वि + भ्याम् + पा + क । By 3-2-4 सुपि स्थः – This rule is split in to two parts. The first part is सुपि – When in composition with a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा..), a verbal root which ends in a आकारः may take the affix “क”। (We don’t need the second part of the सूत्रम् in the present example.)

Note: In the सूत्रम् 3-2-4 (सुपि), the term सुपि ends in the seventh (locative) case. Hence “द्वि + भ्याम्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।

(2) द्वि + भ्याम् + पा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) द्वि + भ्याम् + प् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either: (i) a “इट्”-आगम: or (ii) a ककार: or ङकार: as a इत्।

(4) द्वि + भ्याम् + प । We form a compound between “द्वि + भ्याम्” (which is the उपपदम्) and “प” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “द्वि + भ्याम्”) invariably compounds with a syntactically related term (in this case “प”) as long as the compound does not end in a तिङ् affix.
In the compound, “द्वि + भ्याम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “द्वि + भ्याम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“द्वि + भ्याम् + प” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) द्विप । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।

(6) द्विप + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) द्विप + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।

(8) द्विपास् । 6-1-102 प्रथमयो: पूर्वसवर्ण: – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(9) द्विपाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 3-2-4 सुपि स्थः (used in step 1) been used in the first ten verses of Chapter Seventeen of the गीता?

2. Commenting on the सूत्रम् 3-2-4 सुपि स्थः, the तत्त्वबोधिनी says सुबिति प्रत्याहारो गृह्यते, न तु सप्तमीबहुवचम्। Please explain.

3. Commenting on the सूत्रम् 3-2-4 सुपि स्थः, the काशिका says इत उत्तरं कर्मणीति च सुपीति च द्वयमप्यनुवर्तते। तत्र सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते। अन्यत्र सुपीति। Please explain.

4. Which सूत्रम् is used for the घकारादेश: in the form न्यघ्नन् (used in the commentary)?

5. From which verbal root is समीयतुः derived?

6. How would you say this in this Sanskrit?
“An elephant drinks with his (own) trunk and mouth.”

Easy Questions:

1. Please list the steps in the सन्धि-कार्यम् between  न्यहन् + शरै: =  न्यहञ्छरै:।

2. Can you spot a place in the verses where a रेफ: (the letter ‘र्’) has been elided (लोप:)?


1 Comment

  1. 1. Where has the सूत्रम् 3-2-4 सुपि स्थः (used in step 1) been used in the first ten verses of Chapter Seventeen of the गीता?
    Answer: The सूत्रम् 3-2-4 सुपि स्थः has been used in the forms शरीरस्थम् as well as अन्तःशरीरस्थम् in the following verse:
    कर्षयन्तः शरीरस्थं भूतग्राममचेतसः |
    मां चैवान्तःशरीरस्थं तान्विद्‌ध्यासुरनिश्चयान्‌ || 17-6||

    शरीरे तिष्ठतीति शरीरस्थः।

    “स्थ” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

    The (compound) प्रातिपदिकम् “शरीरस्थ” is derived as follows:

    शरीर + ङि + स्था + क । By 3-2-4 सुपि स्थः।
    Note: In the सूत्रम् 3-2-4 (सुपि), the term सुपि ends in the seventh (locative) case. Hence “शरीर + ङि” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = शरीर + ङि + स्था + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = शरीर + ङि + स्थ् + अ । By 6-4-64 आतो लोप इटि च।
    = शरीर + ङि + स्थ ।

    We form a compound between “शरीर + ङि” (which is the उपपदम्) and “स्थ” by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, “शरीर + ङि” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here “शरीर + ङि” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्।
    “शरीर + ङि + स्थ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = शरीरस्थ । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्।
    शरीरस्थ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा ।
    = शरीरस्थम् । By 6-1-107 अमि पूर्वः।

    Similarly अन्तःशरीरस्थम्।

    2. Commenting on the सूत्रम् 3-2-4 सुपि स्थः, the तत्त्वबोधिनी says सुबिति प्रत्याहारो गृह्यते, न तु सप्तमीबहुवचम्। Please explain.
    Answer: If we examine the प्रत्ययाः prescribed by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌, the term सुप् mentioned by पाणिनि: in the सूत्रम् 4-1-2 could be taken to denote either the सप्तमीबहुवचनम् affix सुप् or the प्रत्याहारः सुँप् which includes all the twenty-one affixes- “सुँ“, “औ”, “जस्” … “ङि”, “ओस्”, “सुप्” । The तत्त्वबोधिनी clarifies the issue by stating that सुप् in 3-2-4 denotes the प्रत्याहारः and not just the सप्तमीबहुवचनम् affix “सुप्”।

    3. Commenting on the सूत्रम् 3-2-4 सुपि स्थः, the काशिका says इत उत्तरं कर्मणीति च सुपीति च द्वयमप्यनुवर्तते। तत्र सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते। अन्यत्र सुपीति। Please explain.
    Answer: The अनुवृत्ति: of the term ‘कर्मणि’ (from 3-2-1 कर्मण्यण्) as well as ‘सुपि’ (from 3-2-4 सुपि स्थः) goes down in to the following सूत्राणि। Then how do we know in any particular सूत्रम् whether the अनुवृत्ति: of ‘कर्मणि’ or ‘सुपि’ applies? The काशिका gives the answer as तत्र सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते। अन्यत्र सुपीति। meaning that in the case of transitive verbal roots the अनुवृत्ति: of ‘कर्मणि’ applies and in the remaining cases (which pertain to intransitive verbal roots) the अनुवृत्ति: of ‘कर्मणि’ applies.

    4. Which सूत्रम् is used for the घकारादेश: in the form न्यघ्नन् (used in the commentary)?
    Answer: The सूत्रम् 7-3-54 हो हन्तेर्ञ्णिन्नेषु is used for the घकारादेश: in the form न्यघ्नन् derived from √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२.२).

    The विवक्षा is लँङ्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, बहुवचनम्।

    हन् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हन् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = हन् + झ् । By 3-4-100 इतश्च।
    = हन् + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = हन् + झ् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = हन् + अन्त् । By 7-1-3 झोऽन्तः।
    = ह् न् + अन्त् । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि। Since the सार्वधातुक-प्रत्यय: “अन्त्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-98 to apply here.
    = घ्नन्त् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु – The हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत् , or when followed (immediately) by a नकारः। As per 1-1-50 स्थानेऽन्तरतमः, the closest substitute for the हकार: from the कवर्ग: is the घकार: because both are soft aspirate consonants.
    = अट् घ्नन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अघ्नन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। ‘अघ्नन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.
    = अघ्नन् । By 8-2-23 संयोगान्तस्य लोपः।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + अघ्नन् = न्यघ्नन् । By 6-1-77 इको यणचि।

    5. From which verbal root is समीयतुः derived?
    Answer: समीयतुः is derived from the verbal root √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०).

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    इ + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    “तस्” gets the आर्धधातुक-सञ्ज्ञा by 3-4-115 लिट् च। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
    = इ + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    Note: As per 1-2-5 असंयोगाल्लिट् कित्, “अतुस्” is a कित्। This allows 1-1-5 क्क्ङिति च to block 7-3-84 सार्वधातुकार्धधातुकयोः।
    = इ इ + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-81 इणो यण्।
    = ई इ + अतुस् । By 7-4-69 दीर्घ इणः किति।
    = ई य् + अतुस् । By 6-4-81 इणो यण्।
    = ईयतु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    “सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + ईयतुः = समीयतुः ।

    6. How would you say this in this Sanskrit?
    “An elephant drinks with his (own) trunk and mouth.”
    Answer: द्विपः स्वेन करेण मुखेन च पिबति।

    Easy Questions:

    1. Please list the steps in the सन्धि-कार्यम् between  न्यहन् + शरै: =  न्यहञ्छरै:।
    Answer: न्यहन् + शरै:।
    = न्यहन् तुँक् + शरै:। By 8-3-31 शि तुक् – the पदान्त-नकारः takes the तुँक् augment (optionally) because शकारः follows. By 1-1-46 आद्यन्तौ टकितौ the augment तुँक् is attached to the end of the नकारः because ककार: is an इत् in the augment तुँक्।
    = न्यहन् त् + शरै:। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = न्यहन् च् + शरै:। By 8-4-40 स्तोः श्चुना श्चु:, the तकारः is replaced by चकारः।
    = न्यहञ् च् + शरै:। By 8-4-40 स्तोः श्चुना श्चु:, the नकारः is replaced by ञकारः।
    = न्यहञ् च् + छरै:। By 8-4-63 शश्छोऽटि, the शकारः is (optionally) replaced by a छकारः।
    = न्यहञ् + छरै:। By 8-4-65 झरो झरि सवर्णे, the चकारः preceding the छकारः is (optionally) elided.
    = न्यहञ्छरै:।

    2. Can you spot a place in the verses where a रेफ: (the letter ‘र्’) has been elided (लोप:)?
    Answer: A रेफ: (the letter ‘र्’) has been elided (लोप:) in the सन्धि-कार्यम् between पतत्पताकैः + रथकुञ्जरादिभिः = पतत्पताकै रथकुञ्जरादिभिः।
    पतत्पताकैस् + रथकुञ्जरादिभिः
    = पतत्पताकैरुँ + रथकुञ्जरादिभिः । By 8-2-66 ससजुषो रुः।
    = पतत्पताकैर् + रथकुञ्जरादिभिः । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = पतत्पताकै + रथकुञ्जरादिभिः । By 8-3-14 रो रि – The letter “र्” (referred to as रेफ:) is dropped when followed by the letter “र्”।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics