Home » Example for the day » पुरुषादैः mIp

पुरुषादैः mIp

Today we will look at the form पुरुषादैः mIp from श्रीमद्भागवतम् 5.26.13.

एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ।। ५-२६-१२ ।।
यस्त्विह वा उग्रः पशून्पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र यमानुचराः कुम्भीपाके तप्ततैले उपरन्धयन्ति ।। ५-२६-१३ ।।

श्रीधर-स्वामि-टीका
क्रव्येण निमित्तेन मांसार्थमित्यर्थः ।। १२ ।। प्राणतः सजीवान् उपरन्धयति पचति । अपकरुणं निष्कृपम् ।। १३ ।।

Gita Press translation – Quite similar is (the hell called) Mahāraurava (a class of Rurus), called Kravyādas (fleeaters, so-called because of their being carnivorous by nature) kill for the sake of flesh the man who solely nourishes (here) his own body (hating others,) and (consequently) falls into that region (12). Again, in (the hell called) Kumbhīpāka in the region, the servants of Yama fry in boiling oil that merciless fellow, censured even by the Rākṣasas (those feeding on the human flesh,) who is actually so cruel as to cook the beasts and birds alive (13).

पुरुषानत्तीति पुरुषादः।

“आद” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √अद् (अदादि-गणः, अदँ भक्षणे २. १).

The (compound) प्रातिपदिकम् “पुरुषाद” is derived as follows:

(1) पुरुष + आम् (ref: 2-3-65 कर्तृकर्मणोः कृति) + अद् + अण् । By 3-2-1 कर्मण्यण् – The affix “अण्” may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.) Note: In the सूत्रम् 3-2-1 कर्मण्यण्, the term कर्मणि ends in the seventh (locative) case. Hence “पुरुष + आम्” (which is the object (कर्म-पदम्) of अत्ति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
Note: The affix आम् is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) पुरुष + आम् + अद् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) पुरुष + आम् + आद् + अ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(4) पुरुष + आम् + आद । We form a compound between “पुरुष + आम्” (which is the उपपदम्) and “आद” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “पुरुष + आम्”)  invariably compounds with a syntactically related term (in this case “आद”) as long as the compound does not end in a तिङ् affix.

In the compound, “पुरुष + आम्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “पुरुष + आम्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।

“पुरुष आम् + आद” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

(5) पुरुष + आद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(6) पुरुषाद । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is पुंलिङ्गे, तृतीया-बहुवचनम्

(7) पुरुषाद + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “भिस्” from getting इत्-सञ्ज्ञा।

(8) पुरुषाद + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”।

(9) पुरुषादैस् । By 6-1-88 वृद्धिरेचि

(10) पुरुषादैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the सूत्रम् 3-2-1 कर्मण्यण् (used in step 1), the सिद्धान्तकौमुदी says – आदित्यं पश्यतीत्यादावनभिधानान्न। Please explain.

2. Where else (besides in पुरुषादैः) has 3-2-1 कर्मण्यण् been used in the verses?

3. Can you recall a सूत्रम् (which we have studied) which is a अपवाद: for 3-2-1 कर्मण्यण्?

4. From which verbal root is घातयन्ति derived?

5. How would you say this in Sanskrit?
“This tiger is not a man-eater.”

Advanced question:

1. Can you find the सूत्रम् which prescribes the augment नुँम् in the form उपरन्धयति? We have not studied this सूत्रम् in the class. Hint: The topic of the augment नुँम् runs in the अष्टाध्यायी from 7-1-58 इदितो नुम् धातोः down to 7-1-83 दृक्स्ववस्स्वतवसां छन्दसि ।

Easy questions:

1. Can you spot a place in the verses where the सन्धि-कार्यम् has not been done?

2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?


1 Comment

  1. 1. Commenting on the सूत्रम् 3-2-1 कर्मण्यण् (used in step 1), the सिद्धान्तकौमुदी says – आदित्यं पश्यतीत्यादावनभिधानान्न। Please explain.
    Answer: ‘आदित्यं पश्यति’ इत्यादौ न means that the सूत्रम् 3-2-1 कर्मण्यण् may not be used to form compounds in place of expressions such as आदित्यं पश्यति etc. What is the reason for this prohibition? अनभिधानात् – due to lack of usage. No compounds formed by using 3-2-1 are in standard use for expressions such as “ग्रामं गच्छति” or “आदित्यं पश्यति” etc.

    2. Where else (besides in पुरुषादैः) has 3-2-1 कर्मण्यण् been used in the verses?
    Answer: The सूत्रम् 3-2-1 कर्मण्यण् has also been used in the form क्रव्यादाः।

    क्रव्यमत्तीति क्रव्यादः।
    The (compound) प्रातिपदिकम् “क्रव्याद” is derived similar to “पुरुषाद” as shown in the post.

    The विवक्षा is पुंलिङ्गे प्रथमा-बहुवचनम्।
    क्रव्याद + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = क्रव्याद + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “जस्” from getting इत्-सञ्ज्ञा।
    = क्रव्यादास् । 6-1-102 प्रथमयो: पूर्वसवर्ण:।
    = क्रव्यादाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    3. Can you recall a सूत्रम् (which we have studied) which is a अपवाद: for 3-2-1 कर्मण्यण्?
    Answer: A अपवाद: for 3-2-1 कर्मण्यण् is 3-2-3 आतोऽनुपसर्गे कः – When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in a आकारः may take the affix “क” as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root. Note: The affix “क” (prescribed by this सूत्रम्) is an exception to the affix “अण्” prescribed by 3-2-1 कर्मण्यण्।

    4. From which verbal root is घातयन्ति derived?
    Answer: घातयन्ति is derived from a causative form of √हन् (हनँ हिंसागत्योः २. २).

    The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    हन् + णिच् । By 3-1-26 हेतुमति च।
    = घन् + णिच् । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु।
    = घत् + णिच् । By 7-3-32 हनस्तोऽचिण्णलोः।
    = घात् + णिच् । By 7-2-116 अत उपधायाः।
    = घात् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = घाति । “घाति” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    घाति + लँट् । By 3-2-123 वर्तमाने लट्।
    = घाति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = घाति + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = घाति + शप् + झि । By 3-1-68 कर्तरि शप्।
    = घाति + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = घाते + अ + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = घातय् + अ + झि = घातय + झि । By 6-1-78 एचोऽयवायावः।
    = घातय + अन्ति । By 7-1-3 झोऽन्तः।
    = घातयन्ति । By 6-1-97 अतो गुणे।

    5. How would you say this in Sanskrit?
    “This tiger is not a man-eater.”
    Answer: अयम् व्याघ्रः पुरुषादः न अस्ति = अयं व्याघ्रः पुरुषादो नास्ति।

    Advanced question:

    1. Can you find the सूत्रम् which prescribes the augment नुँम् in the form उपरन्धयति? We have not studied this सूत्रम् in the class. Hint: The topic of the augment नुँम् runs in the अष्टाध्यायी from 7-1-58 इदितो नुम् धातोः down to 7-1-83 दृक्स्ववस्स्वतवसां छन्दसि ।
    Answer: The augment नुँम् in the form उपरन्धयति – derived from √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) – is prescribed by the सूत्रम् 7-1-61 रधिजभोरचि – When followed by an affix which begins with a vowel, a अङ्गम् consisting of the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √जभ् (जभीँ गात्रविनामे १. ४५३) takes the augment नुँम्।

    The विवक्षा is लँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्।
    रध् + णिच् । By 3-1-26 हेतुमति च।
    = रध् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = र नुँम् ध् + इ । By 7-1-61 रधिजभोरचि, 1-1-47 मिदचोऽन्त्यात्परः।
    = र न् ध् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रंधि । By 8-3-24 नश्चापदान्तस्य झलि।
    = रन्धि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    “रन्धि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    रन्धि + लँट् । By 3-2-123 वर्तमाने लट्।
    = रन्धि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रन्धि + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = रन्धि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रन्धि + शप् + ति । By 3-1-68 कर्तरि शप्।
    = रन्धि + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रन्धे + अ + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = रन्धय् + अ + ति = रन्धयति । By 6-1-78 एचोऽयवायावः।

    “उप” is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + रन्धयति = उपरन्धयति ।

    Easy questions:

    1. Can you spot a place in the verses where the सन्धि-कार्यम् has not been done?
    Answer: सन्धि-कार्यम् has not been done between तप्ततैले and उपरन्धयन्ति।
    The सन्धि-कार्यम् should be as follows:
    तप्ततैले + उपरन्धयन्ति = तप्ततैलय् + उपरन्धयन्ति । By 6-1-78 एचोऽयवायावः।
    = तप्ततैल उपरन्धयन्ति । By 8-3-19 लोपः शाकल्यस्य। After this 6-1-87 आद्गुणः cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?
    Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि has been used in the form पशून् (पुंलिङ्ग-प्रातिपदिकम् “पशु”, द्वितीया-बहुवचनम्)।
    पशु + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = पशु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = पशूस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = पशून् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then it is replaced by a नकार:।

Leave a comment

Your email address will not be published.

Recent Posts

October 2012
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics