Home » Example for the day » वाच्यः mNs

वाच्यः mNs

Today we will look at the form वाच्यः mNs from श्रीमद्भागवतम् 10.72.20

किं दुर्मर्षं तितिक्षूणां किमकार्यमसाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ १०-७२-१९ ॥
योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ १०-७२-२० ॥

श्रीधर-स्वामि-टीका
नन्विदं कामयामह इति विशेषो निर्दिश्यताम्, अन्यथा यस्य स्वयंकल्पः पुत्रादेर्वियोगो दुःसहः स कथं देयः, तथा राजमण्डनं किरीटाद्यदेयं यत्तद्भिक्षुभ्यः कथं देयम्, तथातिरम्यं रत्नाभरणादि पुत्रादियोग्यं कथं परस्मै देयमिति चेदत आहुः – किं दुर्मर्षमित्यादि । अथ दृष्टान्तत्वेनार्थान्तरमाहुः – किमकार्यमिति । यथाऽसाधूनामकार्यं नास्ति तथा तितिक्षूणां दुर्मर्षं दुःसहं नास्ति । वदान्यानामत्युदाराणामदेयं नास्ति । समदर्शिनां परश्च नास्ति । अतः किं विशेषनिर्देशेनेत्यर्थः ॥ १९ ॥ किंच अर्थिने धीरेण मुद्गलादिवत्प्राणा अपि न वञ्चनीया इत्याशयेनाहुः – योऽनित्येनेति । नाचिनोति न संपादयति स वाच्यः स निन्द्यः ॥ २० ॥

Gita Press translation – O king, a forbearing person can bear anything; the wicked can do anything; (in fact, there is nothing which he will regard as prohibited); and a generous donor will not hesitate to give away anything. And none is foreign to a man of undifferentiating outlook (19). If a capable man, through his mortal body, does not earn enduring fame, worthy of being sung by men of virtue, he deserves to be pitied and censured (20).

“वाच्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √वच् (वचँ परिभाषणे २. ५८)

(1) वच् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌ – The affix ण्यत् may be used following any verbal root which either ends in a ऋ-वर्णः (ऋकारः or ॠकारः) or in a consonant.

(2) वच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।

(3) वाच्य । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

Note:7-3-52 चजोः कु घिण्ण्यतोः is stopped by the 7-3-67 वचोऽशब्दसंज्ञायाम् – When followed by the affix “ण्यत्”, the चकारः of a अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place of √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) by 2-4-53 ब्रुवो वचिः) – when not used as a noun meaning speech/sentence – does not take a कवर्गादेशः (a letter of the क-वर्गः as a substitute.)

“वाच्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) वाच्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वाच्य + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) वाच्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् “वाच्य” been used in Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 7-3-67 वचोऽशब्दसंज्ञायाम् the सिद्धान्त-कौमुदी says शब्दाख्यायां तु वाक्यम्। Please explain.

3. Can you spot an affix “सन्” in the verses?

4. Where has the सूत्रम् 6-4-65 ईद्यति been used in the verses?

5. How would you say this in Sanskrit?
“You ought not to speak in this manner.” Paraphrase to passive. Use the अव्ययम् “इत्थम्” for “in this manner.”

Advanced Question:

1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form “शोच्य”? Note: Commenting on the सू्त्रम् 7-3-52 the सिद्धान्त-कौमुदी says निष्ठायामनिट इति वक्तव्यम्। Please explain.

Easy Questions:

1. Can you spot an affix “णिङ्” in the commentary?

2. Which सूत्रम् is used for the “स्मै”-आदेशः in the form परस्मै (used in the commentary)?


1 Comment

  1. 1. Where has the प्रातिपदिकम् “वाच्य” been used in Chapter Eighteen of the गीता?
    Answer: The प्रातिपदिकम् “वाच्य” has been used in the form वाच्यम् (नपुंसकलिङ्गे, प्रथमा-एकवचनम्) in Chapter Eighteen of the गीता in the following verse –
    इदं ते नातपस्काय नाभक्ताय कदाचन |
    न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति || 18-67||

    2. Commenting on the सूत्रम् 7-3-67 वचोऽशब्दसंज्ञायाम् the सिद्धान्त-कौमुदी says शब्दाख्यायां तु वाक्यम्। Please explain.
    Answer: शब्दाख्यायां तु वाक्यम् means that when used to form a noun meaning speech/sentence, (the चकारः of) the verbal root √वच् takes the कवर्गादेशः (a letter of the क-वर्गः as a substitute) by 7-3-52 चजोः कु घिण्ण्यतोः giving the form वाक्यम्।

    The derivation of the प्रातिपदिकम् “वाक्य” is as follows:
    वच् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्‌।
    = वच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = वक् + य । By 7-3-52 चजोः कु घिण्ण्यतोः। Note: The निषेध-सूत्रम् 7-3-67 does not apply here because of the exclusion अशब्दसंज्ञायाम्।
    = वाक्य । By 7-2-116 अत उपधायाः।
    “वाक्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Can you spot an affix “सन्” in the verses?
    Answer: An affix “सन्” can be seen in the form तितिक्षूणाम् derived from √तिज् (तिजँ निशाने १. ११२६).

    The derivation of the सन्नन्त-धातुः “तितिक्ष” is as follows:
    तिज् + सन् । As per 3-1-5 गुप्तिज्किद्भ्यः सन् – The affix सन् is employed after the verbal roots – √गुप् (गुपँ गोपने १. ११२५), √तिज् (तिजँ निशाने १. ११२६) and √कित् (कितँ निवासे रोगापनयने च १. ११४८).
    As per the वार्तिकम् – तिजेः क्षमायाम् – The affix सन् is employed after the verbal root √तिज् (तिजँ निशाने १. ११२६) in the sense of “to endure/forbear.”
    = तिज् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The सन् affix does not get the आर्धधातुक-सञ्ज्ञा here, since it is not prescribed using the term “धातोः”। Therefore neither 7-2-35 आर्धधातुकस्येड् वलादेः nor 7-3-86 पुगन्तलघूपधस्य च applies here.
    = तिज्स् तिज्स । By 6-1-9 सन्यङोः।
    = ति तिज्स । By 7-4-60 हलादिः शेषः।
    = ति तिग्स । By 8-2-30 चोः कुः।
    = तितिग्ष । By 8-3-59 आदेशप्रत्यययो:।
    = तितिक्ष । By 8-4-55 खरि च।
    “तितिक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “तितिक्षु” from the सन्नन्त-धातुः “तितिक्ष”।

    तितिक्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = तितिक्ष् + उ । By 6-4-48 अतो लोपः।
    = तितिक्षु ।
    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “तितिक्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “तितिक्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    तितिक्षूणाम् (प्रातिपदिकम् “तितिक्षु”, पुंलिङ्गे षष्ठी-बहुवचनम्।)
    तितिक्षु + आम् । By 4-1-2 स्वौजसमौट्छष्टा… । 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “आम्” from getting the इत्-सञ्ज्ञा।
    = तितिक्षु + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ।
    = तितिक्षु + नाम् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तितिक्षूनाम् । By 6-4-3 नामि।
    = तितिक्षूणाम् । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    4. Where has the सूत्रम् 6-4-65 ईद्यति been used in the verses?
    Answer: The सूत्रम् 6-4-65 ईद्यति has been used in the form देयम् and गेयम्।

    देयम् is derived from √दा (डुदाञ् दाने ३. १०)
    दा + यत् । By 3-1-97 अचो यत्‌।
    = दा + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
    = दी + य । By 6-4-65 ईद्यति – When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।
    = दे + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    “देय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
    देय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = देय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = देयम् । By 6-1-107 अमि पूर्वः।

    गेयम् is derived from √गै (गै शब्दे १. १०६५)
    गा + यत् । By 3-1-97 अचो यत्‌, 6-1-45 आदेच उपदेशेऽशिति।
    = गा + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
    = गी + य । By 6-4-65 ईद्यति – When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।
    = गे + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    “गेय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is नपुंसकलिङ्गे, द्वितीया-एकवचनम्।
    गेय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = गेय + अम् । By 7-1-24 अतोऽम्। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।
    = गेयम् । By 6-1-107 अमि पूर्वः।

    5. How would you say this in Sanskrit?
    “You ought not to speak in this manner.” Paraphrase to passive. Use the अव्ययम् “इत्थम्” for “in this manner.”
    Answer: त्वया इत्थम् न वाच्यम्/वक्तव्यम्/वचनीयम् = त्वयेत्थं न वाच्यम्/वक्तव्यम्/वचनीयम्।

    Advanced Question:

    1. Why doesn’t the सूत्रम् 7-3-52 चजोः कु घिण्ण्यतोः apply in the form “शोच्य”? Note: Commenting on the सू्त्रम् 7-3-52 the सिद्धान्त-कौमुदी says निष्ठायामनिट इति वक्तव्यम्। Please explain.
    Answer: निष्ठायामनिट इति वक्तव्यम् – means that the कवर्गादेशः prescribed by 7-3-52 only applies if the verbal root in question does not allow an augment “इट्” when a निष्ठा affix follows. Note: The affixes “क्त” and “क्तवतुँ” get the निष्ठा-सञ्ज्ञा by the सूत्रम् 1-1-26 क्तक्तवतू निष्ठा (we have not yet studied 1-1-26 in the class.)
    In the present case the verbal root √शुच् (शुचँ शोके १. २१०) is सेट्। It does allow a निष्ठा affix to take the augment “इट्”। Hence 7-3-52 cannot be applied in the form “शोच्य”।

    शुच् + ण्यत् । By 3-1-124 ऋहलोर्ण्यत्।
    = शुच् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः। Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = शोच् + य । By 7-3-86 पुगन्तलघूपधस्य च।
    = शोच्य । By वार्त्तिकम् – निष्ठायामनिट इति वक्तव्यम् stops 7-3-52 चजोः कु घिण्ण्यतोः।

    Note: The statement निष्ठायामनिट इति वक्तव्यम् actually occurs in the महाभाष्यम् under the निषेध-सूत्रम् 7-3-59 न क्वादेः।

    Easy Questions:

    1. Can you spot an affix “णिङ्” in the commentary?
    Answer: An affix “णिङ्” has been used in the commentary in the form कामयामहे derived from √कम् (कमुँ कान्तौ, धातु-पाठः # १. ५११).

    कम् + णिङ् । By 3-1-30 कमेर्णिङ् – The affix णिङ् comes after the धातुः √कम् (कमुँ कान्तौ १. ५११).
    = कम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = कामि । By 7-2-116 अत उपधायाः। “कामि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।
    कामि + लँट् । By 3-2-123 वर्तमाने लट्।
    = कामि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामि + महिङ् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। Note: Since the णिङ्-प्रत्यय: has ङकार: as a इत्, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, “कामि” takes आत्मनेपद-प्रत्ययाः।
    = कामि + महि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कामि + महे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = कामि + शप् + महे । By 3-1-68 कर्तरि शप्।
    = कामि + अ + महे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = कामे + अ + महे । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = कामय + महे । By 6-1-78 एचोऽयवायावः।
    = कामयामहे । By 7-3-101 अतो दीर्घो यञि।

    2. Which सूत्रम् is used for the “स्मै”-आदेशः in the form परस्मै (used in the commentary)?
    Answer: The सूत्रम् 7-1-14 सर्वनाम्नः स्मै is used for the “स्मै”-आदेश: in the form परस्मै (प्रातिपदिकम् “पर”, पुंलिङ्गे चतुर्थी-एकवचनम्)।
    पर + ङे । By 4-1-2 स्वौजसमौट्छष्टा………।
    = परस्मै । By 7-1-14 सर्वनाम्नः स्मै – Following a pronoun ending in “अ”, the affix “ङे” is replaced by “स्मै”। Note: “पर” has the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।

Leave a comment

Your email address will not be published.

Recent Posts

September 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics